13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 488: Line 488:
!<big>शरीरावयवस्य नामानि</big>
!<big>शरीरावयवस्य नामानि</big>
|-
|-
|<big>अङ्गुष्ठः, अङ्‌गुल्यः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवा, घुटिका, चरणः,</big><big>जानु, नयनम्,</big> <big>नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा ,</big> <big>मणिबन्धः मस्तकम्, मुखम्, ललाटम्, वक्षः, स्कन्धः ।</big>
|<big>अङ्गुष्ठः, अङ्‌गुल्यः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवा, घुटिका, चरणः,</big><big>जानु, नयनम्,</big> <big>नासिका, नितम्बः, पादः, पादतलः, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा ,</big> <big>मणिबन्धः मस्तकम्, मुखम्, ललाटम्, वक्षः, स्कन्धः ।</big>
|-
|-
|[[File:Body Parts abhyAsaH.jpg|center|frameless|578x578px]]<small><sup>Creation credit - Sameer Talaar</sup></small>
|[[File:Body Parts abhyAsaH.jpg|center|frameless|578x578px]]<small><sup>Creation credit - Sameer Talaar</sup></small>
|-
|
|-
|-
|
|

Revision as of 13:37, 23 July 2023

Home

शरीरावयवनामानि

क्र. संस्कृतम् English
मस्तकम् Head
केशः Hair
शिखा Lock of hair on the crown of the head (male).
वेणी braided hair (female).
ललाटम् Forehead
भ्रूः Eyebrow
नयनम् Eye
नासिका Nose
मुखम् / आस्यम् Mouth
१० ओष्ठः Upper lip
११ अधरः Lower lip
१२ जिह्वा Tongue
१३ कर्ण: / श्रवणम् Ear
१४ चुबुकम् Chin
१५ श्मश्रु Beard, Mustache
१६ कण्ठः Throat
१७ ग्रीवा Neck
१८ स्कन्धः Shoulder
१९ भुजा / बाहुः Arm
२० कफोणिः Elbow
२१ करः / हस्तः Hand
२२ मणिबन्धः Wrist
२३ अङ्गुष्ठः Thumb
२४ अङ्गुल्यः Finger
२५ वक्षः Breast
२६ उरः Chest
२७ उदरम् Abdomen
२८ नितम्बः Buttock
२९ उरुः Thigh
३० जानु Knee
३१ टङ्का Leg
३२ पीठिका Calf / back side of the leg
३३ घुटिका Ankle
३४ पादः /चरणः / चरणम् Foot
३५ पादतलः /पादतलम् Bottom of the foot
३६ पार्ष्णिः Heel
३७ पादाङ्गुष्ठः Toe


शरीरावयवनामानि अभ्यासः

१) अधोदत्ते कोष्टके शरिरावयवस्य नामानि अन्वेषयतु ---

धः रौ फै म् बो म् हः षी शः यी झा सु
फी टौ णः ढै छु दू सु जै थौ दू थू ञं ठू
झा थू जं छि ची लौ डो टु थि णै खा टि दं
रा लौ षी खा ङ्गु ल्यः त्र षी रा टौ श्र ङी टु
श्म छि बं ष्ठः ला बं बं क्षः
खा ढै षौ छु थू फै श्म षौ ष्ठौ रौ मी
मु म् शः स्त म् रौ ची पा थि म् सि यी
यी षी रौ णि बं ची षी ञं दः हु फै छि ठू
जं स्क न्धः फै षौ रा छि बा हु: षी षौ स्तः थौ
लौ छु णो न्धः छु श्म श्रु खा खा दू टौ
जि व्हा छं बो छि शि छं लौ ढै डो के लौ रुः णै
षौ ची लौ यी ढै फी खा जै सु जै शः झा
ना जं नि म्बः झा ढै भु बो रा र: हः
भी टौ लौ भ्रू श्म थि जा नुः ठू षी ची म् थू फी
छं वा भ्रू ढै वौ झा ञं षी ची छं ङी टु थौ दू
म् ग्री वा झा दू ना सि का दं रा फो णिः हु
फी टु जै सु म् थि ठू थू णै थू ण्ठः मी शो म्
[ Puzzle created by Sameer Talar]


शरीरावयवनामानि -

मस्तकम् केशः शिखा चरणः कफोणीः बाहु: जिह्वा ग्रीवा उदरम् उरुः
ललाटम् भ्रूवौ नयनम् मणिबन्धः हस्तः अङ्गुष्ठः कण्ठः श्मश्रु जानु नाभी
नासिका मुखम् ओष्ठौ अङ्गुल्यः वक्षः उर: श्रवणम् स्कन्धः नितम्बः पादः


अभ्यासः

उत्तरम् - शरीरावयवनामानि-


२) उचितेन क्रमानुसारेण शरीरस्य अवयवानां नामानि लिखतु ---

शरीरावयवस्य नामानि
अङ्गुष्ठः, अङ्‌गुल्यः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवा, घुटिका, चरणः,जानु, नयनम्, नासिका, नितम्बः, पादः, पादतलः, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा , मणिबन्धः मस्तकम्, मुखम्, ललाटम्, वक्षः, स्कन्धः ।
Creation credit - Sameer Talaar
१) ------ । २) ------ । ३) ------ । ४) ------ । ५) ------ । ६) ------ । ७) ------ । ८) ------ ।
९) ------ । १०) ------ । ११) ------ । १२) ------ । १३) ------ । १४) ------ । १५) ------ । १६) ------ ।
१७) ------ । १८) ------ । १९) ------ । २०) ------ । २१) ------ । २२) ------ । २३) ------ । २४) ------ ।
२५) ------ । २६) ------ । २७) ------ ।


उत्तरम् - शरीरावयवनामानि


PAGE 45