13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 512: Line 512:
=== <big>'''(2A) एतत् / तत् [ समीपस्थस्य बोधनाय - एतत् ; दूरस्य तु तत् इति ]'''</big> ===
=== <big>'''(2A) एतत् / तत् [ समीपस्थस्य बोधनाय - एतत् ; दूरस्य तु तत् इति ]'''</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|[[File:45 Left etat.jpeg|100x100px|center|frameless]]
|<big>'''''एतत्'''''</big>
|<big>'''''एतत्'''''</big>
Line 618: Line 619:
|}
|}
|-
|-
|{|
! { |
{|
!नेत्रम्
!नेत्रम्
|}[[File:Netram.jpeg|center|frameless|230x230px]]
|}
[[File:Netram.jpeg|center|frameless|230x230px]]
{|
{|
!एतत् नेत्रम्
!एतत् नेत्रम्
|}
|[[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|{|
!उपनेत्रम् 
|}
|}
[[File:Upanetram.jpg|center|frameless|221x221px]]
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
{|
!उपनेत्रम्
|}[[File:Upanetram.jpg|center|frameless|221x221px]]
{|
{|
!तत् उपनेत्रम्
!तत् उपनेत्रम्
|}
|}
|-
|-
!
|दुग्धम्[[File:Dugdham.jpeg|center|frameless|235x235px]]
{|

एतत् दुग्धम्  
!दुग्धम्
|[[File:Etat.jpeg|123x123px|left|frameless]]
|}[[File:Dugdham.jpeg|center|frameless|235x235px]]
{|
!एतत् दुग्धम्
|}
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
|जलम्[[File:Jalam.jpeg|center|frameless|180x180px]]
{|

तत् जलम्
!जलम्
|}
[[File:Jalam.jpeg|center|frameless|180x180px]]
{|
!तत् जलम्
|}
|-
|-
!
|विमानम्[[File:VimAnam.jpg|center|frameless|241x241px]]एतत् विमानम्
{|
|[[File:Etat.jpeg|123x123px|left|frameless]]
!विमानम्
|}[[File:VimAnam.jpg|center|frameless|241x241px]]
{|
!एतत् विमानम्
|}
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
|रेलयानम्[[File:Relayanam.jpeg|center|frameless|232x232px]]
{|

तत् रेलयानम्
!रेलयानम्
|}[[File:Relayanam.jpeg|center|frameless|232x232px]]
{|
!तत् रेलयानम्
|}
|-
|-
!
|फलम्[[File:Phalam.jpeg|center|frameless|187x187px]]
{|

एतत् फलम्
!फलम्
|[[File:Etat.jpeg|123x123px|left|frameless]]
|}[[File:Phalam.jpeg|center|frameless|187x187px]]
{|
!एतत् फलम्
|}
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
|पुष्पम्[[File:Pushpam.jpg|center|frameless]]
{|

तत् पुष्पम्
!पुष्पम्
|}[[File:Pushpam.jpg|center|frameless|195x195px]]
{|
!तत् पुष्पम्
|}
|-
|-
!
|उद्यानम्[[File:Udyanam.jpeg|center|frameless|201x201px]]
{|

!उद्यानम्

|}[[File:Udyanam.jpeg|center|frameless|201x201px]]
एतत् उद्यानम्
{|
|[[File:Etat.jpeg|123x123px|left|frameless]]
!एतत् उद्यानम्
|}
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
|सस्यम्[[File:Sasyam.jpeg|center|frameless|180x180px]]
{|

तत् सस्यम्
!सस्यम्
|}[[File:Sasyam.jpeg|center|frameless|180x180px]]
{|
!तत् सस्यम्
|}
|}
|-

!
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
|-
!
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
|-
!
![[File:Etat.jpeg|123x123px|left|frameless]]
|[[File:Tat arrow.jpg|center|frameless|189x189px]]
|
|}
[[Category:Pages with broken file links]]
[[Category:Pages with broken file links]]

Revision as of 01:27, 10 May 2023


विषय सूचिका
पाठः विषयम् पुट संख्या/Link
संस्कृतवर्णामाला
एतत् / तत्

.संस्कृतवर्णामाला

स्वराणी

[अच्]


व्य

ञ्ज

ना

नि

[ह

ल्]



वर्गीय

क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्


अवर्गीय

य् र् ल् व्
श् ष् स् ह्
आयोगवाहाः अनुस्वारः = ं जिव्हामूलीय = [ᳲक्, ᳲख्]
विसर्गः = : उपध्मानीय = [ᳲप् , ᳲप् ]
१३ स्वराणि, ३३ व्यञ्जनानि, ४ आयोगवाहाः

अक्षरः – उच्चार्यमाण ध्वनिः।

स्वरः - स्वयं राजन्ते ते स्वराः।

व्यञ्जनम् -  अन्वग् भवति व्यञ्जनम् ।व्यञ्जनस्य उच्चारणं स्वरसहितं भवति।

गुणिताक्षराणि चिन्हानि

स्वरः अं अः
चिन्हः ि :


गुणिताक्षराणि -व्यञ्जनाक्षराणि [सस्वरव्यञ्जनम् लेखनम्]

स्वरः अं अः
चिन्हः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः


Transiletaration Guide[IAST] Vowels

अं अः
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants

क् k ख् kh ग् g घ् gh ङ्
च् c छ् ch ज् j झ् jh ञ् ñ
ट् ठ् ṭh ड् ढ् ḍh ण्
त् t थ् th द् d ध् dh न् n
प् p फ् ph ब् b भ् bh म् m
य् y र् r ल् l व् v
श् ś ष् स् s ह् h


संयुक्ताक्षराणि [Conjunct consonants]:

यदा द्वे अथवा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.


उदाः ---

आत्मा – इत्यतस्मिन् त् + म् = त्म

संस्कृतम् – इत्यस्मिन् स् + क्  = स्क्

तत्र – इत्यस्मिन् = त् + र् = त्र्

कृष्णः – इत्यस्मिन् ष् + ण् = ष्ण्

श्यामः – इत्यस्मिन् श् + य् = श्य्


कानिचन् संयुक्ताक्षराणि ---

क् + क् = क्‍क् क् + त् = क्त् क् + त् + व् = क्त्व्

ग् + र् = ग्र् ग् + ल् = ग्ल् ग् + व् = ग्व्

घ् + न् = घ्‍न् श् + र् = श्र् श् + ल् = श्ल्

ष् + क् = ष्क् श् + न् = श्न् त् + स् = त्स्

श् + व् = श्व् श् + च् = श्च् ङ् + ग् = ङ्ग्

च् + छ् = च्छ् त् + य् = त्य् न् + त् = न्त्



(2A) एतत् / तत् [ समीपस्थस्य बोधनाय - एतत् ; दूरस्य तु तत् इति ]

एतत् तत्
भवनम्


एतत् भवनम् |
मन्दिरम्
तत् मन्दिरम् |
वातायनम्


एतत् वातायनम्
सोपानम्

तत् सोपानम्
कमलम्
एतत् कमलम्
चम्पकम्
तत् चम्पकम्
छत्रम्
एतत् छात्रम्
पर्णम्
तत् पर्णम्
क्रीडनकम्
एतत् क्रीडनकम्  
पुस्तकम् 
File:Pustakam.jpeg
तत् पुस्तकम् 
नेत्रम्
एतत् नेत्रम्
उपनेत्रम्
तत् उपनेत्रम्
दुग्धम्
एतत् दुग्धम्
जलम्
तत् जलम्
विमानम्
एतत् विमानम्
रेलयानम्
तत् रेलयानम्
फलम्
एतत् फलम्
पुष्पम्
तत् पुष्पम्
उद्यानम्
एतत् उद्यानम्
सस्यम्
तत् सस्यम्