L1-2020-गृहपाठानाम् उत्तराणि

From Samskrita Vyakaranam
Jump to navigation Jump to search

भाषितसंस्कृतम्‌ - वर्गः ४० (Spoken Sanskrit Class #40)

अत्र शिक्षिका जयलक्ष्मी-भगिन्या चालितवर्गः भाषितसंस्कृतं २०२० (Spoken Sanskrit  2020) इत्यस्य गृहपाठानाम् उत्तराणि |

Here you will get the link to for our Spoken Sanskrit class Homework Answers for those in class 40.

Homework Answers

#001  उत्तराणि

  1. Those who do not know the script: Practice all vowels. You should be able to write these fluently by the next class
  2. Please learn to recite प्रार्थना prArthanA (Prayer) and  शान्तिमन्त्रम्  shAntimantram in the Slides
  3. Listen to this Song - https://www.youtube.com/watch?v=Ai-BReCfdA8
  4. Using the website http://spokensanskrit.org/ translate the parts of the body given below. We will look into this next week.
S. No. English Sanskrit
1 Head शिरः
2 Shoulder स्कन्धः
3 Knee जानु
4 Finger अङ्गुली
5 Leg जङ्घा
6 Hand हस्तः
7 Nail नखम्
8 Nose नासिका
9 Ear कर्णः
10 Mouth मुखम्
11 Face वदनम्
12 Neck ग्रीवा
13 Stomach उदरम्
14 Navel नाभी
15 Bone अस्थि
16 Thigh ऊरुः
17 Waist कटिः
18 Forehead ललाटम्
19 Eyebrow भ्रूः
20 Cheek कपोलः
21 Eye नेत्रम्/नयनम्
22 Brain मस्तिष्कम्
23 Skull कपालः
24 Ankle गुल्फः
25 Foot पादः / चरणम्
26 Arm बाहुः
27 Chest वक्षस्थलम्
28 Hair केशः
29 Tongue जिह्वा
30 Throat कण्ठः



#002 वर्गः - दिनाङ्कः

  1. Those who do not know the script: Practice all consonants. You should be able to write these fluently by the next class.
  2. Using अहम् aham, भवती bhavatI and bhavAn write 5-6 sentences. Describe yourself, your father/son/brother/friend and your mother/daughter/sister/friend.
  3. Please learn to recite gItam byheart surasasubodhA vishvamanOjJA
  4. Please learn to recite प्रार्थना prArthanA (Prayer)- Page 2 and  शान्तिमन्त्रम्  shAntimantram - Page 54 as given in Slide2
  5. Using the website http://spokensanskrit.org/ and abhyAsapustakam translate the kitchen related words given below.


S. No. English Sanskrit
1 Kitchen पाकशाला
2 Spoon चमसः
3 Knife छुरिका
4 Fork कण्टकः / शूलिका
5 Plate स्थालिका
6 Tray आधानिका
7 Tumbler (Glass) चषकः
8 Pot घटः
9 Ladle दर्वी
10 Rolling Pin वेल्लनी
11 Pressure cooker बाष्पस्थाली
12 Pan भ्राष्ट्रम्
13 Fuel इन्धनम्  
14 Stove चुल्ली
15 Mixer मिश्रकम्
16 Grinder पेषकम्
17 Churning stick/churner मन्थानः
18 Saucer चषकाधानी
19 Vessel पात्रम्
20 Bucket द्रोणी
21 Candle सिक्थवर्तिका
22 Bottle कूपी
23 Water-bottle जलकूपी
24 Axe परशुः
25 Firewood काष्ठम्
26 Smoke धूमः
27 Fire अग्निः
28 Gas Stove अनिलचुल्ली
29 Cupboard कपाटिका
30 Matchbox अग्निपेटिका
31 Filter (strainer) द्रवशोधिनी
32 Tongs सुचुटी / चिबुकः
33 Matchstick अग्निशलाका
34 Oven आपाकः


#003 वर्गः Those who do not know the devanagiri script: Practice all vowels. You should be able to write these fluently by the next class.

Please learn to recite प्रार्थना prArthanA (Prayer)- Page 2 and शान्तिमन्त्रम् shAntimantram - Page 85 as given in Slide3

Identify the gender of the words given in this link (shabdaparicayaH) - Here . For Answer refer here

Do exercises given in the pages 1-3 of abhyAsapustakam - Here

P १ - 1

एतस्य उत्तरं लिखतु -

भवतः नाम किम्?

मम नाम कृष्णः |

भवत्याः नाम किम् ?

मम नाम राधा |

P २ - 2

उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु -

1.2 अ

२ एषः गणेशः | सः गोविन्दः |

३ एषः आरक्षकः | सः सैनिकः |

1.2 आ

२ एषा बालिका | सा वृद्धा |

३ एषा नलिनी | सा सावित्री |

P ३ - 3

1.2 इ

२ एतत् छत्रम् | तत् फलम् |

३ एतत् पुष्पम् | तत् कृष्णफलकम् |

४ एतत् उपनेत्रम् | तत् दूरदर्शनम् |  

Rama’s alternate name is आजानुबाहुः AjAnubAhuH. Using whatever you have learned so far guess the meaning of this word.

Ans: आ-जानु-बाहुः

A-jAnu-bAhuH

यस्य बाहुः जानु पर्यन्तम् अस्ति

One whose arm reaches to up to the knee

आ + <नामपदम्> => Up until/Inclusive/Entirety

सप्ताहः = week आसप्ताहः = Entire week

दिनम् = day आदिनम् = Entire day

समुद्रम् = ocean आसमुद्रम् = As far as ocean

मार्गः = way आमार्गः = Entire way

गोपालाः = cowherds आगोपालाः = Including cowherds

#004 वर्गः

Those who do not know the devanagiri script: ka vargaH (क ख ग घ ड़) & ca vargaH (च छ ज झ ञ). You should be able to write these fluently by the next class.

Please learn to recite gItam byheart surasasubodhA vishvamanOjJA

Complete the conversation in this document- Here . Answer is here

Here is the link to another online dictionary: https://sa.wiktionary.org/

Translate the sentences given below

God is everywhere देवः सर्वत्र अस्ति |

The pen is there लेखनी तत्र अस्ति |

The pencil is not there अङ्कनी तत्र नास्ति |

Where is my husband? मम आर्यपुत्रः कुत्र अस्ति ?

Who is there? तत्र कः अस्ति ?

Where is my cat? मम बिडालः कुत्र अस्ति ?

Who am I? अहं कः अस्मि ?

Where am I? अहं कुत्र अस्मि ?

Where is she? सा कुत्र अस्ति ?

What is that? तत् किम् अस्ति ?

Who is she? एषा का अस्ति ?

Is she here? No. Then, where is she? सा अत्र अस्ति वा ? न | तर्हि कुत्र अस्ति सा ?

Who is this boy? एषः बालकः कः ?

Where is the lion? सिंहः कुत्र अस्ति ?

Is the lion elsewhere? सिंहः अन्यत्र अस्ति वा ?

Please complete all exercises until 1.8 अ in abhyAsapustakam

P ४ - 4

1.2 ई

उदाहरणं दृष्ट्वा वाक्यानि लिखतु -

२ सः बालकः वा? आम् , सः बालकः |

३ तत् द्वारं वा? आम, तत् द्वारं |

४ सः सैनिकः वा? न, सः सैनिकः न | सः वैद्यः |

५ सा युवतिः वा? न, सा युवतिः न | सा वृद्धा |

६ तत् चित्रं वा? न, तत् चित्रं न | तत् लोकयानम् |

1.2 उ

एतस्य कोष्ठकस्य वाक्यानि लिखतु -

३ महेशः विद्यार्थी वा? आम, महेशः विद्यार्थी | सः वैद्यः न|

४ अनन्तः शिक्षकः वा? आम अनन्तः शिक्षकः| सः लिपिकारः न |

५ देवदत्तः न्यायवादी वा? न, देवदत्तः न्यायवादी न | सः उट्टङ्ककः |

६ नागराजः चित्रकारः वा? न, नागराजः चित्रकारः न| सः आरक्षकः |

P ५ - 5

1.2 ऊ

रिक्त्तस्थलानि सः/सा/तत् एतेषु उचितरूपेण पूरयतु -

२ सः ग्रन्थः | सा घटी | तत् पुष्पम् |

३ सः श्लोकः| सा बालिका | तत् वस्त्रम् |

४ सः दर्पणः | सा लता| तत् गृहम् |

५ सः विद्युत्दीपः| सा सञ्चिका | तत् चित्रम् |

६ सः गजः | सा लेखनी |तत् पत्रम् |

1.2 ऋ

रिक्त्तस्थलानि एषः/एषा/एतत्/कः/का/किम्? एतेषु उचितरूपेण पूरयतु -

२ एषः ग्रन्थः | एषा घटी | एतत् पुष्पम् |

३ एषः श्लोकः| एषा बालिका | एतत् वस्त्रम् |

४ कः दर्पणः? का लता? किम् गृहम् ?

५ एषः विद्युत्दीपः| एषा सञ्चिका | एतत् चित्रम् |

६ कः गजः? का लेखनी ? किम् पत्रम् ?

P ७ - 7

1.4

चित्रं दृष्ट्वा 'अस्ति' अथवा 'नास्ति' इति लिखतु -

घटी अस्ति | पुष्पं नास्ति |

उपनेत्रम् नास्ति| सङ्गणकम् अस्ति |

लेखनी अस्ति | चषकः अस्ति |

दूरवाणी अस्ति | पत्रिका नास्ति |

1.5

उदाहरणं दृष्ट्वा चित्रस्य अधः स्थितं रिक्तं स्थानं पूरयतु -

कार्यानम् अत्र अस्ति | देवालयः तत्र अस्ति |

P ८ - 8

1.6 अ

देवः सर्वत्र अस्ति |

तस्य गृहम् अन्यत्र अस्ति |

1.6 आ

२ पुस्तकं तत्र अस्ति |

३ पुस्तकं कुत्र अस्ति?

४ पुस्तकं सर्वत्र नास्ति |

५ पुस्तकं अन्यत्र अस्ति |

६ पुस्तकम् एकत्र नास्ति |

७ गृहम् अत्र अस्ति |

८ गृहं तत्र अस्ति |

९ गृहं कुत्र अस्ति ?

१० गृहं सर्वत्र नास्ति |

११ गृहम् अन्यत्र अस्ति |

१२ गृहम् एकत्र नास्ति |

P ९ - 9

1.7

एतस्य उत्तरं लिखतु -

भवान् कः ? अहं तन्त्रज्ञः|

भवती का? अहं शिक्षिका |

P १० - 10

1.8 अ

उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु -

२ एतस्य नाम गणेशः | तस्य नाम आञ्जनेयः|

३ एतस्य नाम शिवः | तस्य नाम बुद्धः |

४ एतस्य नाम रामायणम् | तस्य नाम महाभारतम् |

#005 वर्गः

Using अहम् aham, भवती bhavatI and bhavAn write 5-6 sentences. Describe yourself, your father/son/brother/friend and your mother/daughter/sister/friend.

Translate the sentences given below

Where is rAmA’s arrow? {arrow = बाणः bANaH} रामस्य बाणः कुत्र अस्ति ?

rAmA’s arrow is here, not there. रामस्य बाणः अत्र अस्ति , तत्र न |

He is my father and she is my mother. एषः मम जनकः, एषा मम जननी च |

This is my son’s shirt and that is my son’s ball. एतत् मम पुत्रस्य युतकं, सः मम पुत्रस्य कन्दुकः |

Where is the washerman’s donkey? रजकस्य गर्दभः कुत्र अस्ति ?

Janaka’s daughter is sItA. जनकस्य सुता सीता |

Who is Bharata’s mother? भरतस्य अम्बा का ?

The group is not together today. Today is the group’s rest day. (group = गणः gaNaH) अद्य गणः एकत्र नास्ति | अद्य गणस्य विरामदिनम् |

My son’s book is elsewhere. मम पुत्रस्य पुस्कं अन्यत्र अस्ति |

Whose wallet is this and whose ladle is that? (wallet = धनस्यूतः dhanasyUtaH) कस्य धनस्यूतः एषः, कस्य दर्वी सा ?

Kindly complete this exercise Here. Answer is here

Please complete all exercises in pages 10 & 11 abhyAsapustakam

P १० - 10

1.8 अ

उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु -

२ एतस्य नाम गणेशः | तस्य नाम आञ्जनेयः|

३ एतस्य नाम शिवः | तस्य नाम बुद्धः |

४ एतस्य नाम रामायणम् | तस्य नाम महाभारतम् |

1.8 आ

२ एतस्याः नाम लीला | तस्याः नाम रमा|

३ एतस्याः नाम लक्ष्मी:| तस्याः नाम सरस्वती |

४ एतस्याः नाम गङ्गा | तस्याः नाम गान्धारी |

P ११ - 11

1.9 अ

आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु -

(अयोध्या) अयोध्यायाः राजा दशरथः |

(दशरथः) दशरथस्य चत्वारः पुत्राः |

(प्रथमः) प्रथमस्य नाम रामः |

(द्वितीयः) द्वितीयस्य नाम भरतः:

(तृतीयः) तृतीयस्य (चतुर्थ:) चतुर्थस्य च नाम लक्ष्मणः शत्रुघ्नः च |

रामः (कॊसल्या) कॊसल्यायाः पुत्रः |

भरतः (कैकेयी) कैकेय्याः पुत्रः|

(लक्ष्मणः) लक्ष्मणस्य (शत्रुघ्नः) शत्रुघ्नस्य च माता सुमित्रा |

रामः (रावणः) रावणस्य ( कुम्भकर्णः) कुम्भकर्णस्य च वधं कृतवान् |

1.9 आ

(मथुरा) मथुरायाः राजा उग्रसेनः |

(उग्रसेनः) उग्रसेनस्य पुत्रः कंसः |

(कंस) कंसस्य भगिनी देवकी |

(देवकी) देवक्याः पतिः वसुदेवः, पुत्रः कृष्णः |

कृष्णः (नन्दगोपः) नन्दगोपस्य (यशोदा) यशोदायाः च पालितपुत्रः अपि |

(कुन्ती) कुन्त्याः पुत्रः अर्जुनः |

सः अर्जुनः (कृष्णः) कृष्णस्य (भगिनी) भगिनी ( सुभद्रा) सुभद्रायाः पतिः |

(सुभद्रा) सुभद्रायाः पुत्रः अभिमन्युः |

अभिमन्युः (उत्तरा) उत्तरायाः पतिः|

#006

Those who do not know the devanagiri script: Ta vargaH (ट ठ ड ढ ण) & ta vargaH (त थ द ध न). You should be able to write these fluently by the next class.

Kindly complete this exercise Here. Answer is here

Familiarize yourself with Verbs given in 2.1अ abhyAsapustakam

Find the meaning of the feminine names below: ** Please note the below often have multiple meanings. One of the popular meanings is provided.

S. No

Name

Meaning

1

Usha

Dawn

2

Priya

Darling

3

Vasumati

Endowed with vasu ie prosperity

4

Aparna

Not having even leaves (for food. Signifies the tapas pArvatI did to marry Lord Shiva)

5

Vidya

Knowledge

6

Padma

Lotus-Hued one

7

Jyothi

Brightness

8

Kavita

Poem

9

Madhuri

Sweetness

10

Chitra

Colorful / Brightest star of the constellation

11

Samhita

The force which holds together and supports the universe/ Hymns of Vedas

12

Neha

Loving (from स्नेहा)

13

Annapurna

One who nourishes (Name of Godess)

14

Pranavi

The sacred syllable ॐ  

15

Mayukha

Ray of Light

16

Pratibha

Splendor

17

Bhavya

auspicious

18

Meena

With eyes resembling Fish

19

Anika

Splendor

20

Sudha

White

21

Sruthi

particular division of the musical octave/Vedas

22

Shilpa

Sculpture/Work of art

23

Veda

Vedas (Wisdom)

24

Indira

Beauty

25

Rekha

Line

26

Lata

Creeper / Slender Woman

Translate the sentences given below

Where is sItA’s ring? सीतायाः अङ्गुलीयकं कुत्र अस्ति ?

sItA’s ring is elsewhere, not here. सीतायाः अङ्गुलीयकम् अन्यत्र अस्ति | अत्र नास्ति |

The river kAverI’s water is sweet. कावेरी-नद्याः जलं मधुरम् |

kAvErI’s tributary(उपनदी) is bhavAnI. kapilA is also her tributary. kapilA’s source (प्रभूतिः) is in kEralam. (in kEralam = केरले) - कावेर्याः उपनदी भवानी | कपिला अपि तस्याः उपनदी | कपिलायाः प्रभूतिः केरले अस्ति |

Who is sItA’s husband? Who is the husband’s father? सीतायाः आर्यपुत्रः कः ? आर्यपुत्रस्य जनकः कः ?

rAvaNa’s wife is maNDOdarI. mandOdarI’s husband is rAvaNaH. रावणस्य भार्या मण्डोदरी | मण्डोदर्याः आर्यपुत्रः रावणः |

mandOdarI’s son is mEghanAdaH. मण्डोदर्याः पुत्रः मेघनादः |

Hillary’s daughter is Chelsea. हिल्लर्याः पुत्री छेल्सिया |

Mother’s mother is here but mother’s father is elsewhere. अम्बायाः अम्बा (मातामही) अत्र अस्ति | किन्तु अम्बायाः जनकः (मातामहः) अन्यत्र अस्ति |

Whose husband is he? कस्य आर्यपुत्रः सः ?

#007

Those who do not know the devanagiri script: Ta vargaH (ट ठ ड ढ ण) & ta vargaH (त थ द ध न). You should be able to write these fluently by the next class.

Familiarize yourself with Verbs given in page 5 & 6 of this karapatram

Write your own daily schedule (dinacaryA) in atleast 5-6 sentences.

Translate the below sentences to Samskrit.

Rama runs. रामः धावति |

Sita sings. सीता गायति |

His father meditates. तस्य जनकः ध्यायति |

Her daughter jumps. एतस्याः पुत्री उत्पतति |

What is your(masculine) daughter doing? भवतः पुत्री किं करोति ?

What is your(feminine) son doing? भवत्याः पुत्रः किं करोति ?

Krishna's dog jumps कृष्णस्य शुनकः उत्पतति |

Raghav plays राघवः क्रीडति |

Girl laughs बालिका हसति |

Engineer studies तन्त्रज्ञः पठति |

Doctor writes वैद्यः लिखति | (If male) वैद्या लिखति | (if female)

Fisher woman carries. धीवरी वहति |

#008 वर्गः

Those who do not know the devanagiri script: Ta vargaH (ट ठ ड ढ ण) & ta vargaH (त थ द ध न). You should be able to write these fluently by the next class.

Familiarize yourself with Verbs given in page 5 & 6 of this karapatram

Write your own daily schedule (dinacaryA) in atleast 5-6 sentences.

Complete section 2.3 अ from abhyAsapustakam

P १३ - 13

2.2

उदाहरणं दृष्ट्वा तानि क्रियापदानि परिवर्तयतु -

२ अहम् आगच्छामि |

३ अहं पठामि |

४ अहं लिखामि |

५ अहं क्रीडामि |

६ अहं पिबामि |

७ अहं खादामि |

८ अहं पश्यामि |

९ अहं हसामि |

१० अहं नयामि |

5. Try completing the conversation in section 2.3आ of abhyAsapustakam  

#009 वर्गः

Those who do not know the devanagiri script: Learn all consonants.

Familiarize yourself with Verbs given in page 5 & 6 of this karapatram

Please step outside your house/room and only based on what you see, Write 10 sentences of your own. Refer to a dictionary as required.

Learn numbers 1-40 from page 10 of karapatram

Try completing the conversation in section 2.3आ, 2.4 and 3.2 of abhyAsapustakam P १५ - 15

2.4 अ

आगच्छति - आगच्छतु

पठति - पठतु

लिखति - लिखतु

क्रीडति - क्रीडतु

पिबति - पिबतु

खादति - खादतु

नयति - नयतु

हसति - हसतु

पश्यति - पश्यतु

मिलति - मिलतु

तिष्ठति - तिष्ठतु

करोति - करोतु

भवति - भवतु

2.4 आ

एषः, एषा, सः, सा, एतत्, तत्, भवान् , भवती - एतैः सह एतेषाम् उपयोगं करोतु

सः लिखतु| तत् पततु |

सा खादतु | भवान् मिलतु |

भवती करोतु | एषः तिष्ठतु |

एषा हसतु | सा आगच्छतु |  

6. Complete review Page 17 in abhyAsapustakam

P १७ - 17

3.3

समयम् अक्षरैः लिखतु -

10.35 - पञ्चविंशत्यून एकादश वादनम्

9.10 - दश अधिक नव वादनम्

12.40 - विंशत्यून एक वादनम्

11.20 - विंशत्यधिक एकादश वादनम्

10.45 - पादोन एकादश वादनम्

7. Complete review Page 19-21 in abhyAsapustakam

P १९ - 19

4.2 अ

रिक्तेषु स्थलेषु बहुवचनरूपाणि लिखतु -

एकवचनम् - बहुवचनम्

चषकः - चषकाः

घट: - घटाः

चमसः - चमसाः

फेनकम् - फेनकानि

गृहम् - गृहाणि

वस्त्रम् - वस्त्राणि

स्थालिका - स्थालिकाः

अग्निपेटिका - अग्निपेटिकाः

सिक्थवर्तिका - सिक्थवर्तिकाः

सम्मार्जनी - सम्मार्जनीयः

द्रोणी - द्रोण्यः

कूपी - कूप्यः  

P २० - 20

4.2 आ

पूर्वतन कोष्ठकस्य साहाय्येन रिक्थस्थलानि पूरयतु -

एते चषकाः| एताः अग्निपेटिकाः|

एतानि पुस्तकानि | ते घटाः |

ताः स्थालिकाः| एताः सम्मार्जन्यः |

काः बाष्पस्थाल्यः? कानि वस्त्राणि ?

4.2 इ

बहुवचनरूपाणि लिखतु -

एषः जनः| एते जनाः| कः जनः? के जनाः ?

एषा महिला| एताः महिलाः| सा स्थालिका| ताः स्थालिकाः|

तत् उपनेत्रम् | तानि उपनेत्राणि| सः चमसः| ते चमसाः|

किं फलम् ? कानि फलानि ? का भगिनी ? काः भगिन्यः?

एतत् गृहम्| एतानि गृहाणि| एषः सैनिकः| एते सैनिकाः |

4.2 ई

भवती बालिका | भवत्यः बालिकाः |

भवान् युवकः| भवन्तः युवकाः|

अहं महिला| वयं महिलाः |

P २१ - 21

4.2 उ

प्रयोगपरिवर्तनं करोतु -

२ अहम् अध्यापिका |

४ वयं विद्यार्थिन्यः|

4.2 ऊ

प्रश्नान् लिखतु -

एताः काः?

वयं के ?

एतानि कानि ?

ताः काः ?

वयं काः ?

ते के?

4.3 अ

अधोरेखाङ्कितस्य केवलं वचनपरिवर्तनं करोतु-

ताः गृहे वसन्ति |

एते कार्यालये तिष्ठन्ति|

लतायां पुष्पाणि विकसन्ति|

भवन्तः क्रीडाङ्गणे क्रीडन्ति|

P २२ - 22

भवत्यः प्रतिदिनं नृत्यन्ति |

वने सिंहाः गर्जन्ति|

एताः चित्रं पश्यन्ति|

बालाः शालां गच्छन्ति |

वानराः फलं खादन्ति|

#010 वर्गः

Those who do not know the Devanagari script: Learn all consonants.

Familiarize yourself with Verbs given in page 5 & 6 of this karapatram

Please step outside your house/room and only based on what you see (make sure to observe yourself too :) ), Write 10 sentences of your own. Refer to a dictionary as required.

Please complete exercises from 4.2अ until 4.4 in abhyAsapustakam.

Answers to 4.2 (all the exercises) and 4.3अ can be found under #16 वर्गः -

P २२ - 22

4.3 आ

बहुवचनरूपाणि लिखतु -

भवत्यः लिखन्तु |

अम्बाः गच्छन्तु |

अनुजाः क्रीडन्तु |

बालिकाः नृत्यन्तु |

एते तिष्ठन्तु |

4.3 इ

बहुवचनरूपाणि लिखतु -

वयं हसामः |

वयम् इच्छामः |

वयं पिबामः|

5. Please complete this exercise - link Click here for answer

6. Write in bahuvacana:

सिंहः गर्जति siṃhaH garjati (roar) सिंहाः गर्जन्ति |

बालकः हसति bAlakaH hasati बालकाः हसन्ति |

वानरः उत्पतति vAnaraH utpatati वानराः उत्पतन्ति |

मेघः आगच्छति mEghaH Agacchati मेघाः आगच्छन्ति |

व्याघ्रः धावति vyAghraH dhAvati व्याघ्राः धावन्ति |

जननी ददाति jananI dadAti जनन्यः ददति |

शिशुकः दुग्धं पिबति shishukaH dugdhaṃ pibati | शिशुकाः दुग्धं पिबन्ति |

अद्य कक्ष्या अस्ति adya kakShyA asti अद्य कक्ष्याः सन्ति |

नदी वहति nadI vahati (flow) नद्यः वहन्ति |

कुक्कुरः अटति kukkuraH aTati (wander) कुक्कुराः अटन्ति |

दीपः भाति dIpaH bhAnti (shine) दीपाः भान्ति |

पुत्रः पठति putraH paThati पुत्राः पठन्ति |

पुत्री गीतं शृणोति putrI gItaṃ shRNOti पुत्र्यः गीतं शृण्वन्ति |

जनकः गायति janakaH gAyati जनकाः गायन्ति |

सेवकः प्रक्षालयति sEvakaH prakShAlayati (clean) सेवकाः प्रक्षालयन्ति |

रामः अनुगृह्णाति rAmaH anugRhNAti (bless) रामाः अनुगृह्णन्ति |

अश्वः चरति ashvaH carati (graze) अश्वाः चरन्ति |

अहं मिलामि ahaṃ milAmi (meet) वयं मिलामः |

अहं खादामि ahaṃ khAdAmi वयं खादामः |

अहं जानामि ahaṃ jAnAmi (know) वयं जानीमः

#011 वर्गः

Those who do not know the Devanagari script: Learn all consonants.

Kindly use the below online dictionaries to identify objects around your house.

https://spokensanskrit.org/

https://sa.wiktionary.org/

Translate to samskritam. Write the sentences in ekavacana and bahuvacana.

I go अहं गच्छामि | वयं गच्छामः |

May you (male) come भवान् आगच्छतु | भवन्तः आगच्छन्तु |

You (female) sit भवती उपविशतु | भवत्यः उपविशन्तु |

He (near) sings एषः गायति | एते गायन्ति |

She (far) writes सा लिखति | ताः लिखन्ति |

He (far) jumps सः उत्पतति | ते उत्पतन्ति |

She (near) plays एषा क्रीडति | एताः क्रीडन्ति |

The dog is here शुनकः अत्र अस्ति | शुनकाः अत्र सन्ति |

The cat goes there बिडालः तत्र गच्छति | बिडालाः तत्र गच्छन्ति |

The boy plays बालकः क्रीडति | बालकाः क्रीडन्ति |

The girl roams बालिका अटति | बालिकाः अटन्ति |

Let the man cook पुरुषः पचतु | पुरुषाः पचन्तु |

The woman brushes teeth महिला दन्तदावनं करोति | महिलाः दन्तदावनं कुर्वन्ति |

Can I get up अहम् उत्तिष्ठानि ? वयम् उत्तिष्ठाम ?

The horse sits अश्वः उपविशति | अश्वाः उपविशन्ति |

The bell rings घण्टा रणति | घण्टाः रणन्ति |

The teacher (male) teaches well अध्यापकः सम्यक् पाठयति| अध्यापकाः सम्यक् पाठयन्ति |

The finger hurts अङ्गुलीवेदना पीडयति | अङ्गुलिवेदनाः पीडयन्ति |

The vehicle moves यानं चलति | यानानि चलन्ति |

The clock breaks घटी छिनत्ति | घट्यः छिन्दन्ति |

The tree falls वृक्षः पतति | वृक्षाः पतन्ति |

The girl smells the flower बालिका पुष्पं जिघ्रति | बालिकाः पुष्पाणि जिघ्रन्ति |

The student (male) cries छात्रः रोदिति | छात्राः रुदन्ति |

The girl dances बाला नृत्यति | बालाः नृत्यन्ति |

The man guesses the answer जनः उत्तरम् अभ्यूहति | जनाः उत्तरम् अभ्यूहन्ति |

The priest speaks पुरोहितः कथयति | पुरोहिताः कथयन्ति |

Krishna advices कृष्णः उपदिशति | कृष्णाः उपदिशन्ति |

Arjuna listens अर्जुनः शृणोति | अर्जुनाः शृण्वन्ति |

The boy cries बालः रोदिति | बालाः रुदन्ति |

The monkey eats fruits वानरः फलानि खादति | वानराः फलानि खादन्ति |

The actor laughs नटः हसति | नटाः हसन्ति |

The soldier fights सैनिकः युद्धं करोति | सैनिकाः युद्धं कुर्वन्ति |

4. Please complete this exercise - link1 and link2

Link 1 - Answers

पुंल्लिङ्गे

P ५ - ६ ( 5 & 6)

१ यथोदाहरणं वाक्य निर्माणं कुरुत :

(अ) (ब)

२ सः पर्वतः| एषः वृक्षः |

३ सः व्याघ्रः| एषः शशकः|

४ सः चापः | एषः बाणः |

५ सः मूषकः| एषः सर्पः |

६ सः सैनिकः| एषः बालकः |

७ सः आचार्यः| एषः एकलव्यः|

८ सः आसन्दः| एषः पर्यङ्कः |

९० सः कूपः| एषः घटः|

स्त्रीलिङ्गे

P ७ - ८ ( 7 & 8)

२ यथोदाहरणं वाक्य निर्माणं कुरुत :

(अ) (ब)

१ एषा सेना | सा भक्ता |

२ एषा प्रज्ञा| सा भावना |

३ एषा भेरी | सा वीणा |

४ एषा सरस्वती| सा पार्वती |

५ एषा रुक्मिणी| सा सत्यभामा |

६ एषा गान्धारी| सा कुन्ती |

७ एषा पृथिवी| सा नदी |

नपुंसकलिङ्गे

P ८- ९ ( 8 & 9)

३ यथोदाहरणं वाक्य निर्माणं कुरुत :

(अ) (ब)

१ एतत् कवचम् | तत् स्यन्दनम् |

२ एतत् गाण्डीवम् | तत् उत्तरीयम्

३ एतत् कमलम् | तत् पत्रम्

४ एतत् फलम् | तत् कुण्डलम्

५ एतत् वनम् | तत् चक्रम्

पुंल्लिङ्गे

P १० ( 10)

४ अधो लिखितानां वाक्यानां बहुवचनान्तानि रूपाणि यथोधाहरणं लिखत -

एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्

१ एषः बाणः | एते बाणाः| सः खड्गः | ते खड्गाः |

२ एषः दीपः| एते दीपाः| सः यज्ञः| ते यज्ञाः|  

३ एषः पाण्डवः| एते पाण्डवाः| सः कौरवः| ते कौरवाः|  

४ एषः रथः| एते रथाः| सः अश्वः| ते अश्वाः|

स्त्रीलिङ्गे

P ११ ( 11)

५ अधो लिखितानां वाक्यानां बहुवचनान्तानि रूपाणि यथोधाहरणं लिखत -

एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्

१ एषा सेविका| एताः सेविकाः| सा गोपिका| ताः गोपिकाः|

२ एषा संस्था| एताः संस्थाः| सा ज्येष्ठा| ताः ज्येष्ठा:|

३ एषा योगिनी| एताः योगिन्यः| सा कुलस्त्री| ताः कुलस्त्र्यः|

४ एषा विद्यार्थिनी| एताः विद्यार्थिन्यः| सा सखी| ताःसख्यः|

नपुंसकलिङ्गे

P १३ ( 13)

६ अधो लिखितानां वाक्यानां बहुवचनान्तानि रूपाणि यथोधाहरणं लिखत -

एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्

१ एतत् उदकम्| एतानि उदकानि| तत् बीजम्| तानि बीजानि |

२ एतत् शरीरम् | एतानि शरीराणि | तत् स्यन्दनम्| तानि स्यन्दनानि

३ एतत् सोपानम् | एतानि सोपानानि | तत् कमलपत्रम्| तानि कमलपत्राणि |

४ एतत् नक्षत्रम् | एतानि नक्षत्राणि| तत् शस्त्रम्| तानि शस्त्राणि |

P १३ ( 13)

७ मञ्जूषाभ्यः पदानि चित्वा यथोदाहरणं वाक्यानि रचयत -

एषः विश्वासः| एषः पाषाणः | एषः अश्वः |

एताः घटाः | एषा शाखा | एताः बालिकाः |

एतत् नेत्रम् | एतत् फलम् | एतानि पर्णानि |

P १४ (14)

सः आकाशः | सः चन्द्रः | सः सूर्यः|

ते मार्गाः| ते संशोधकाः | सा पत्रिका|

ताः ओषधयः | तत् प्रतिष्ठानम् | तानि कारणानि |  

P १४ (14)

८ अधो लिखितानां पदानां संयोजनं कुरुत-

१ तानि क्षेत्राणि

२ एताः नद्यः

३ तत् स्यन्दनम्

४ एते विषयाः

५ सा क्रिया

Link 2 - Answers

P १६ (16)

१ यथोदाहरणं प्रष्णवाक्यानि लिखत-

१ एषः गोविन्दः| एषः कः? एते पाण्डवाः| एते के?

२ एषः भीष्मः| एषः कः? एते सैनिकाः | एते के ?

३ एषः गुदाकेशः (अर्जुनः) | एषः कः? एते रुद्राः| एते के ?

५ एषा सेविका | एषा का? एताः भेर्यः | एताः काः ?

७ एतत् पुष्पम् | एतत् किम् ? एतानि आभरणानि| एतानि कानि ?

८ एतत् शस्त्रम् | एतत् किम्? एतानि अस्त्राणि | एतानि कानि ?

२ यथोदाहरणं कः/के, का/काः, किम्/कानि' इत्येषां सम्यक् प्रयोगं कृत्वा रिक्तस्थानानि पूरयत -

१ काः महिलाः? ६ के पुत्राः ?

२ कः पुरुषोत्तमः? ७ किं युद्धम् ?

३ काः शाखाः? ८ का निशा ?

४ किं गृहम्? ९ काः भाषाः ?

५ कानि राज्यानि ? १० किं जलम् ?

P १७ - 17

३ मञ्जूशाद्वयात् समुचितानि पदानि चित्वा यथोदाहरणं प्रश्नवाक्यानां निर्माणं कुरुत-

१ कानि नक्षत्राणि ?

२ के नायकाः ?

३ काः भेर्यः ?

४ का निष्ठा ?

५ किं ह्रुदयम् ?

६ कः रथः

४ अधो लिखितानि पदानि एकैकशः उचित-मञ्जूषायां स्थापयत -

कः का किम्

वीरः क्षमा चक्रम्

सञ्जयः श्रद्धा स्यन्दनम्

धृतराष्ट्रः माला महाभारतम्

के काः कानि

गन्धर्वाः नार्यः शस्त्राणि

पाठकाः विद्याः शरीराणि

सेवकाः नद्याः हृदयानि

P १८ - 18

५ यथोदाहरणं मञ्जूषात्रयात् समुचितम् एकैकं पदं चित्वा प्रश्नोत्तरवाक्यानां निर्माणं कुरुत -

१ कः गाण्डीवः ? एषः गाण्डीवः |  

२ का कथा? एषा कथा|  

३ किं स्यन्दनम् ? एतत् स्यन्दनम् |

४ के सेवकाः ? एते सेवकाः |  

५ काः नद्यः? एताः नद्यः|  

६ कानि गात्राणि ? एतानि गात्राणि |

७ कः धृतराष्ट्रः ? सः धृतराष्ट्रः|

८ का कुन्ती ? सा कुन्ती |

९ किं गीतं ? तत् गीतं |

१० के अश्वाः ? ते अश्वाः |

११ काः नर्तक्यः ? ताः नर्तक्यः

१२ कानि इन्द्रियाणि? तानि इन्द्रियाणि ||

६ यथोदाहरणं भगवद्गीतायाः मूलश्लोकान् पठित्वा रिक्तस्थानानि पूरयत -

Note: The Correct Shloka number for the 1st and 8th Shloka is mentioned in the bracket)

१ स्थितप्रज्ञस्य का भाषा समाधिस्तस्य केशव| (२.५४ - 2.54)

२ अव्यक्तनिधनान्येव तत्र का परिदेवना | (२.२८ - 2.28)

३ तत् किं कर्मणि घोरे मां नियोजयामि केशव | (३.१ - 3.1)

४ प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति | (३.३३ - 3.33)

५ किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः | (४.१६ - 4.16)

६ किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम | (८.१ - 8.1)

७ अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते | (८.१ - 8.1)

८ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्थतथा | ( ९.३३ - 9.33)

९ ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमः | (१२.१ - 12.1)

१० तेषां निष्ठां तु का कृष्ण सत्त्वमाहो रजस्तमः | (१७.१ - 17.1)

#012 वर्गः

Those who do not know the Devanagari script: Learn all consonants.

Translate to Samskritam

These are boys. - एते बालकाः

I eat lunch at 1PM everyday. अहं प्रतिदिनं माध्याह्ने एकवादने भोजनं खादामि |

Those are his pencils.ताः तस्य अङ्कन्यः |

Husband ! Let him sleep. हे आर्यपुत्र ! सः निद्रातु |

She dances in the evening. सा सायङ्काले नृत्यति |

His house is far away. तस्य गृहं दूरे अस्ति |

The leaf floats. पर्णं प्लवनं करोति |

Son ! Your books are everywhere. Pick up. पुत्र ! भवतः पुस्तकानि सर्वत्र सन्ति | सङ्गृह्णातु |

All his sons and daughters are soldiers. तस्य सर्वे पुत्राः पुत्र्यः च सैनिकाः |

Wife ! When is the event(कार्यक्रमः) ? भार्ये ! कार्यक्रमः कदा अस्ति ?

3. Please complete this exercise - link1 and link2 -For Answers Go to Gruhapatha Number 11.

4. Make all possible/applicable sentences from combination of the three columns:

ex:

2 - ज्येष्टा - गायति = जयेष्टाद्वयं गायति |

3- ज्येष्टा - प्लवति = ज्येष्टात्रयं प्लवति |

100 - ज्येष्टा - प्रोञ्छति = शतं ज्येष्टाः प्रोञ्छन्ति |

1

युवकः (Youth - mas)

प्लवति (float)

2

ज्येष्टा (Elder woman)

छिनत्ति (break)

3

वृषभ-शकटम् (Bullock cart)

गच्छति (go)

4

सेवफलम् (apple)

प्रोञ्छति (wipe)

5

गजी (Elephant - fem)

निमज्जति (sink)

9

पोतः (Boat)

नदति (sound)

100

नदी (River)

गायति (sing)

5. अभ्यासपुस्तकम् - अधिकरणानि - 5.1, 5.2, 5.3, 5.4, 5.5, 5.6, 6.1 समापयतु । abhyAsapustakam - adhikaraNAni - 5.1, 5.2, 5.3, 5.4, 5.5, 5.6, 6.1 samApayatu | Please complete abhyAsapustakam - sections - 5.1, 5.2, 5.3, 5.4, 5.5, 5.6, 6.1

5.1

कुत्र पुस्तकम् अस्ति ? ग्रन्थालये पुस्तकम् अस्ति | आपणे पुस्तकम् अस्ति | हस्ते पुस्तकम् अस्ति |

कुत्र बालकः अस्ति ? नगरे बालकः अस्ति |चित्रमन्दिरे बालकः अस्ति | उपाहारगृहे बालकः अस्ति |

कुत्र पाञ्चालिका अस्ति ? कपाटिकायां पाञ्चालिका अस्ति | पेटिकायां पाञ्चालिका अस्ति | निधानिकायां पाञ्चालिका अस्ति |

कुत्र मन्दिरम् अस्ति ? उज्जयिन्यां मन्दिरम् अस्ति | पूर्यां जगन्नाथमन्दिरम् अस्ति | कन्याकुमार्यां मन्दिरम् अस्ति |

5.2

1. मम पिता कार्यालये कार्यं करोति |

2. मम पिता वित्तकोषे कार्यं करोति |

3. मम पिता यन्त्रागारे कार्यं करोति |

4. मम पिता दूरवाणीविनिमयकेन्द्रे कार्यं करोति |

5. मम पिता स्वायत्तसंस्थायां कार्यं करोति |

6. मम सहोदरः कार्यालये कार्यं करोति |

7. मम सहोदरः वित्तकोषे कार्यं करोति |

8. मम सहोदरः यन्त्रागारे कार्यं करोति |

9. मम सहोदरः दूरवाणीविनिमयकेन्द्रे कार्यं करोति |

10. मम सहोदरः स्वायत्तसंस्थायां कार्यं करोति |

5.3

चालकः लोकयाने अस्ति |

भवतः माता गृहे अस्ति |

नागरिकाः नगरे वसन्ति |

कार्यालये कार्याणि कुर्वन्ति |

भवान् विध्यालये पठति |

धनं वित्तकोषे रक्षामः |

चलनचित्रं चित्रमन्दिरे पश्यतु |

मषी अङ्कन्यां अस्ति |

5.4 अ

अहं प्रभाते नववादने विध्यालयं गच्छामि |

सूयोदयः प्रभाते पादोनषड्वादने भवति |

अहं सायङ्काले चतुर्वादने क्रीडामि |

अहं सायङ्काले सप्तवादने पठामि |

5.4 आ

सीता नृत्याभ्यासं कदा करोति ?

वेङ्कटेशः योगासनं कदा करोति ?

माता कदा पाकं करोति ?

सा कदा पूजां करोति ?

भवान् भोजनं कदा करोति ?

5.5

ह्यः शनिवासरः अद्य भानुवासरः श्वः सोमवासरः

परह्यः शुक्रवासरः परश्वः मङ्गलवासरः

प्रपरह्यः गुरुवासरः प्रपरश्वः बुधवासरः

ह्यः सोमवासरः अध्य मङ्गलवासरः श्वः बुधवासरः

परह्यः भानुवासरः परश्वः गुरुवासरः

प्रपरह्यः शनिवासरः प्रपरश्वः शुक्रवासरः

5.6

मङ्गलवासरः श्वः |

२६ तमदिनाङ्कः परश्वः |

#013 वर्गः

अभ्यासपुस्तकम् - अधिकरणम् 4.5 । abhyAsapustakam - adhikaraNAm 4.5 । abhyAsapustakam - 4.5.

कति फलानि सन्ति ?

कति पर्णानि सन्ति ?

कति वातायनानि सन्ति ?

कति अङ्कन्यः सन्ति ? सप्त अङ्कन्यः सन्ति |

कति कुञ्चिकाः सन्ति ? पञ्च कुञ्चिकाः सन्ति |

अधोलिखितवाक्यानां भाषान्तरं करोतु adhOlikhitavAkyAnAm bhAShAntaram karOtu (Translate the sentences given below)

All the boys live together. सर्वे बालकाः एकत्र वसन्ति |

That room is very messy. सः प्रकोष्ठः बहु-अव्यवस्थितः अस्ति |

Rama, Lakshmana and Sita go to the forest. रामः लक्ष्मणः सीता च वनं गच्छन्ति |

The three guNAs are sattva, rajas and tamas. गुणत्रयम् अस्ति - सत्वं रजः तमः च |

There are 3 red flowers in her blue flower vase but there are only 2 yellow flowers in my white flower vase. तस्याः नील-पुष्पाधान्यां रक्त-पुष्पत्रयं अस्ति किन्तु मम श्वेत-पुष्पाधान्यां पीत-पुष्पद्वयम् अस्ति |

In my home there are three bedrooms, 3 bathrooms, a kitchen, a pooja room, a laundry room and a living room. मम गृहे शयन-प्रकोष्ठत्रयं, शौचालयत्रयं, एका पाकशाला, एकं पूजागृहं, एका वस्त्रधावनशाला, एकः मुख्यप्रकोष्ठः च सन्ति |

“कति” शब्दं प्रयुज्य प्रश्नवाक्यानि लिखन्तु | | वाक्यानाम् उचित-उत्तरम् अपि ददतु | “kati” shabdam prayujya prashnavAkyAni likhantu | vAkyAnAm ucita-uttaram api dadatu | (Write questions using word “kati”. Kindly provide appropriate answers)

1 - अग्निशलाका (matchstick) - ज्वलति (burn) कति अग्निशलाकाः ज्वलन्ति ? एका अग्निशलाका ज्वलति |

3 - मयूरी (Peahen) - नृत्यति (dance) कति मयूर्यः नृत्यन्ति ? मयूरीत्रयं नृत्यति |

4 - गात्रम् (limb)- सीदति (weaken) कति गात्राणि सीदन्ति ? गात्रचतुष्टयं सीदति |

अत्र - 40 - उपग्रहः(satellite) - परिभ्रमति (rotate) अत्र कति उपग्रहाः परिभ्रमन्ति ? अत्र चत्वारिंशत् उपग्रहाः परिभ्रमन्ति |  

1000 - बीजम् (seed) - पल्लवति (sprout) कति बीजानि पल्लवन्ति ? सहस्रं बीजानि पल्लवन्ति |

15 - वानरः (monkey) - उत्प्लवनं करोति (jump) कति वानराः उत्प्लवनं कुर्वन्ति ? पञ्चदश वानराः उत्प्लवनं कुर्वन्ति |

3 - सर्पः(snake) - सर्पति (glide) कति सर्पाः सर्पन्ति ? सर्पत्रयं सर्पति |  

5 - आरक्षकः (police) - अनुधावति (run behind) कति आरक्षकाः अनुधावन्ति ? पञ्च आरक्षकाः अनुधावन्ति |

4. Write simple sentences in 8 verb forms - 4 in vartamAnakAlaH and 4 in AjnA/prArthanA forms for all the verbs in this link. Answer link

Ex: हसति hasati

वर्तमानकालः - भवती हसति | भवत्यः हसन्ति | अहं हसामि | वयं हसामः | vartamAnakAlaH - bhavatI hasati | bhavatyaH hasanti | aham hasAmi | vayam hasAmaH |

आज्ञा/प्रार्थना - भवती हसतु | भवत्यः हसन्तु | अहं हसानि | वयं हसाम | AjnA/prArthanA - bhavatI hasatu | bhavatyaH hasantu | aham hasAni | vayam hasAma |

Note: Use the below for verbs ending in "ते" |

कूर्दते - कूर्दनं करोति |

जृम्भते - जृम्भनं करोति |

विक्रीणीते - विक्रयणं करोति |

आलम्बते - आलम्बनं करोति |

कासते - कासनं करोति |

परीक्षते - परीक्षणं करोति |

याचते - याचनं करोति |

डयते - डयनं करोति

उत्प्लवते - उत्प्लवनं करोति |

#014 वर्गः

अद्यतन ध्वनिमुद्रणं शृण्वन्तु | adyatana dhvanimudraNam shrunvantu. Listen to today’s recording.

अभ्यासपुस्तकस्य 28 पुटे दत्तं सम्भाषणं पठन्तु | abhyAsapustakasya 28 puTe dattam sambhAShaNam paThantu | Please read the conversation provided in page 28 of abhyAsapustakam.

अधोलिखितवाक्यानां भाषान्तरं करोतु adhOlikhitavAkyAnAm bhAShAntaram karOtu (Translate the sentences given below)

Where are the boys? Are they in this room? No, they are in that room. बालाः कुत्र ? ते एतस्मिन् प्रकोष्ठे सन्ति वा ? न | ते तस्मिन् प्रकोष्ठे सन्ति |

What is in that bag? Nothing is in this black bag, but there is a book in that red bag.

स्यूते किं अस्ति ? अस्मिन् कृष्ण-स्यूते किमपि नास्ति | किन्तु तस्मिन् रक्त-स्यूते एकं पुस्तकम् अस्ति |

I study Civics, Physics, Chemistry, Mathematics, Samskrtam literature and Geography this year. अहं एतस्मिन् वर्षे पौरशास्त्रं , भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, संस्कृतसाहित्यं, भूगोलशास्त्रं च पठामि |

Which subjects are difficult? के विषयाः कठिनाः ?

All are easy. I am smart! सर्वे सरलाः | अहं प्राज्ञा |

On what day is Ekadashi? Is it on the 28th? एकादशी कस्मिन् दिनाङ्के ? अष्टाविंशति-दिनाङ्के किम् ?

Anikha is sleeping on the couch.अनिका सुखासने शयनं करोति |

Navin studied science yesterday and today. नवीनः ह्यः अद्य च विज्ञानं पठति |

In my Samskrtam class everyone is enthusiastic and hard-working. मम संस्कृतवर्गे सर्वे उत्सुकाः अध्ययनशीलाः च सन्ति |

संस्कृतेन उत्तरं ददातु | samskRtena uttaram dadAtu | Answer in Samskrit

उत्तरामेरिकायां कति देशाः सन्ति ? (३) uttarAmErikAyAm kati dEshAH santi? (3) आशिया-खण्डे कति देशाः सन्ति ? (48) | Asia-khaNDe kati deshAH santi ? 48. उत्तरामेरिकायां देशत्रयम् अस्ति | आशिया-खण्डे अष्टचत्वारिंशत् देशाः सन्ति |

अद्य भानुवासरः । मङ्गलवासरः कदा ? adya bhAnuvAsaraH. maGgalavAsaraH kadA? मङ्गलवासरः परश्वः |

सप्तवासराः के के ? saptavAsarAH kE kE? सप्तवासराः 1. भानुवासरः 2. सोमवासरः/ इन्दुवासरः 3. मङ्गलवासरः/भौमवासरः 4. बुधवासरः/सौम्यवासरः 5. गुरुवासरः 6. शुक्रवासरः/भृगुवासरः 7. शनिवासरः/स्थिरवासरः

अद्य सप्तविंशतिदिनाङ्कः । पञ्चविंशतिदिनाङ्कः कदा ? adya saptavimshatidinAGkaH. paJcavimshatidinAGkaH kadA? पञ्चविंशतिदिनाङ्कः परह्यः |

मन्दिरे कति प्रकोष्ठाः सन्ति ? mandirE kati prakOShThAH santi? मन्दिरे षोडशप्रकोष्ठाः सन्ति |

वर्षे कति मासाः सन्ति ? varShE kati mAsAH santi? वर्षे द्वादशमासाः सन्ति |

कक्षायां कति बालिकाः सन्ति ? kakShAyAm kati bAlikAH santi? कक्षायां त्रिंशत् बालिकाः सन्ति |

दिने कति घण्टाः सन्ति ? dinE kati ghaNTAH santi? दिने चतुर्विंशतिः घण्टाः सन्ति |

संस्कृतकक्षा कुत्र प्रचलति ? (अन्तर्जालः - Internet) samskRtakakShA kutra pracalati? (antarjAlaH) संस्कृतकक्षा अन्तर्जाले प्रचलति |

वने किम् अस्ति ? vanE kim asti? वने क्रूराः मृगाः, विभिन्नाः विहगाः, गाढाः वृक्षाः, विवृद्धानि सस्यानि, जलाशयाः च सन्ति |

वृक्षाः कुत्र सन्ति ? (उद्यानम्) vRRkShAH kutra santi? (vanam) वृक्षाः उद्याने सन्ति |

वाक्ये कानि ____ सन्ति ? (पदम् - 3) vAkyE kAni santi? (padam - 3) वाक्ये पदत्रयम् अस्ति |

पदे कानि ____ सन्ति ? (अक्षरम् - 8) padE kAni santi? (akSharam - 8) पदे अष्ट-अक्षराणि सन्ति |

प्रश्नानाम् उचित-उत्तरं ददातु | prashnAnAm ucita-uttaram dadAtu | Provide appropriate answers

भवान् (भवती ) कदा उत्तिष्ठति ? bhavAn (bhavatI) kadA uttiShThati ? अहं प्रातःकाले चतुर्वादने उत्तिष्ठामि |

भवतः (भवत्याः) विद्यालयः कदा आरम्भं करोति ? bhavataH (bhavatyAH) vidyAlayaH kadA Araṃbhaṃ karOti ? मम विद्यालयः प्रभाते सार्ध-अष्ठवादने आरम्भं करोति |

स्वातन्त्र्यदिनं कदा ? svAtantryadinaṃ kadA ?

जुलैमासः, चत्वारिदिनाङ्कः julai-mAsaH, catvAridinAGkaH

अमेरिकादेशस्य स्वादन्त्र्यदिनं जुलैमासस्य चत्वारिदिनाङ्के अस्ति | भारतदेशस्य स्वादन्त्र्यदिनं आगस्ट-मासस्य पञ्चदशदिनाङ्के अस्ति |

कदा मन्दिरं गच्छति ? kadA mandiraṃ gacchati ? अहं सुप्रभाते पञ्चवादने , सायङ्काले षड्वादने च मन्दिरं गच्छामि |

दूरदर्शनं कदा पश्यति ? dUradarshanaṃ kadA pashyati ? (विरामकालः virAmakAlaH) अहं विरामकाले सायङ्काले दूरदर्शनं पश्यामि |

धन्यवादोत्सवः कदा ? dhanyavAdOtsavaH kadA ? ( november, last thursday नवम्बर्-मासः, अन्तिमगुरुवासरः ) नवम्बरमासस्य अन्तिमगुरुवासरे धन्यवादोत्सवः |

#015 वर्गः - दिनाङ्कः 2020-03-21

Please complete this exercise - link1 and link2

Answer1

Answer2 as below:

5.3.1

अ पुल्लिङ्गः 2. भक्ताः देवालये अर्चन्ति | 3. यानानि मार्गे गच्छन्ति | 4. खगाः वृक्षे कूजन्ति | 5. मृगाः प्राणिविहारे विहरन्ति | 6. अध्यापिका पुस्तकालये पठति |

आ स्त्रीलिङ्गः 8. बालिका दोलायां स्वपिति | 9. छात्राः पाठशालायां पठन्ति | 10. वत्साः गोशालायां तिष्ठन्ति | 11. पर्यटकाः मेलायां भ्रमन्ति | 12. वानरः शाखायां उपविशति |

ई स्त्रीलिङ्गः 14. महिलाः नद्यां स्नान्ति | 15. राज्यपालः राजधान्यां तिष्ठति | 16. अग्रजः भगिन्यां स्निह्यति | 17. कृषकौ शकटयां उपविशतः | 18. गृहिणी भिक्षुक्यां दयां करोति | 19. मसी लेखन्याम् अस्ति |

अ नपुंसकलिङ्गः 20. जनाः लोकयाने उपविशन्ति | 21. विग्रहाः मन्दिरे सन्ति | 22. कृष्णः (मित्रम्) मित्रे स्निह्यति | 23. कमलिनी आसने उपविशति | 24. नक्षत्रं गगने भाति |

5.3.2 2. पुस्तकालये 3. ग्रामे 4. क्रीडाङ्गणे 5. आपणे 6. कूपे 7. वने 8. अश्वशालायां 9. गजशालायां 10. नद्यां 11. गङ्गायां 12. मार्गे 13. नीडे 14. वने 15. मुखे 16. प्रेङ्खायां 17. देहल्यां 18. सागरे 19. वृक्षे 20.क्षेत्रे 21. शाखापणे

अभ्यासः 235 2. मीनाः कुत्र तरन्ति ? 3. पुष्पाणि कुत्र विकसन्ति ? 4. फलानि कुत्र फलन्ति ? 5. कृषकाः कुत्र कर्षन्ति ? 6. घण्टाः कुत्र नदन्ति ? 7. कुक्कुराः कुत्र बुक्कन्ति ? 8. खगाः कुत्र वसन्ति ? 9. वानराः कुत्र उपविशन्ति ? 10. पर्यटकाः कुत्र भ्रमन्ति ? 11. भवनानि कुत्र सन्ति ? 12. कथा कुत्र अस्ति ? 13. जलं कुत्र अस्ति ? 14. बालकः कुत्र निद्राति ? 15. धनं कुत्र अस्ति ? 16. विग्रहः कुत्र अस्ति ? 17. छात्राःकुत्र वसन्ति ? 18. शिक्षकः कुत्र पाठयति ? 19. क्रीडापटुः कुत्र क्रीडाभ्यासं करोति ? 20. भिक्षुकः कुत्र तिष्ठति ?

अभ्यासः 236 2. वने 3. जले 4. उद्याने 5. प्राङ्गणे 6. पाकशालायां 6. गङ्गायां 8. गुरुकुले 9. वृक्षे 10. भवने 11. कुटीरे

अभ्यासः 236+ 2.कौरव-पाण्डवयोः पाण्डवः श्रेष्ठः |

अभ्यासः 260 1. अहं प्रभाते सार्धपञ्चवादने उत्तिष्ठामि |2. सः सायङ्काले पादोनसप्तवादने स्नानं करोति | 3. सा दिने सप्तवादने पूजां करोति | 4. एषा सपादसप्तवादने गृहकार्यं करोति | 5. एषः सार्ध-अष्ठवादने अल्पाहारं स्वीकरोति | 6. भवान् सपादनववादने विद्यालयं गच्छति | 7. भवती पादोन-एकवादने भोजनं करोति | 8. वयं सपादचतुर्वादने खेलामः | 9. बालाः सार्धषड्वादने गृहं आगच्छन्ति | 10. बालिका रात्रौ दशवादने शयनं करोति |

अभ्यासः 261 2. अहं सार्धसप्तवादने विद्यालयं गच्छामि | 3. कार्यालः षड्वादने पिहितः भवति | 4. मन्दिरं दशवादने पिहितं भवति | 5. सांस्कृतिकः कार्यक्रमः सपादपञ्चवादने अस्ति | 6. अध्यापिका पादोनद्विवादने आगमिष्यति | 7. बालिका दशाधिक-नववादने शयनं करोति | 8. आपणस्य उद्घाटनं दशोननववादने भवति | 9. वैध्यस्य आगमनः चत्वारिशत्यधिक-एकादशवादने अस्ति / वैध्यस्य आगमनः विंशत्योन-द्वादशवादने अस्ति | 10. अत्र सूर्योदः सार्धपञ्चवादने भवति |

अभ्यासः 262 2. लिपिकारः कदा कार्यालयम् आगच्छति ? 3. अर्चकः कदा देवान् अर्चति ? 4. भक्तः कदा मन्दिरम् आगच्छति ? 5. अध्यापकः कदा आगच्छति ? 6. यानं कदा अस्ति ? 7. प्रधानमन्त्री कदा आगच्छति ? 8. कदा पाठशालायाः आरम्भः ? 9. कदा भोजनविरामः ? 10. कदा अतिथयः आगच्छन्ति ?

2. अभ्यासपुस्तकम् - अधिकरणानि - 10.1 - 11.1 समापयतु । abhyAsapustakam - adhikaraNAni - 10.1 - 11.1 samApayatu | Please complete abhyAsapustakam - sections - 10.1 - 11.1

10.1 आ

सः मन्दं भोजनं करोति |

उन्मत्तः उच्चैः हसति |

मम माता शीघ्रं कार्यं करोति |

भवती शनैः सम्भाषणं करोतु |

न शृणोमि | कृपया किञ्चित् उच्चैः वदतु |

शीघ्रं प्रस्थानं करोतु, विलम्बः भवति |

इतोऽपि समयः अस्ति | मन्दं भोजनं करोतु |

एतत् लोकयानं सर्वदा मन्दं गच्छति |

सः उच्चैः भाषणं करोति | ध्वनिवर्धकम् एव न आवश्यकम् |

किमर्थम्

सः ग्रन्थालयं पठनार्थं गच्छति |

सः चिकित्सालयम् औषधार्थं गच्छति |

सः विदेशं प्रवासार्थं गच्छति |

3. अधोलिखितवाक्यानां “पुरत:/पृष्ठत:/वामतः/दक्षिणत:/उपरि/अध:/अन्त:/बहिः/परितः/उभयतः” इत्यादीनि प्रयुज्य भाषान्तरं करोतु adhOlikhitavAkyAnAm bhAShAntaram karOtu (Translate the sentences given below)

There are fruits, leaves and flowers on top of the tree. वृक्षस्य उपरि फलानि. पर्णानि, पुष्पाणि च सन्ति|

There are devotees behind the temple. मन्दिरस्य पृष्ठतः भक्ताः सन्ति |

There is a table to the left of the cupboard. कपाटिकायाः वामतः उत्पीठिका अस्ति |

There is water inside the bottle. कूप्याः अन्तः जलम् अस्ति |

There is a River that flows to the right of the mountain. पर्वतस्य दक्षिणतः नदी प्रवहति |

The cat is sitting under the table. बिडालः उत्पीठिकायाः अधः उपविशति |

Her son is sitting in front of the TV दूरदर्शनस्य पुरतः तस्याः पुत्रः उपविशति |

Your (m) car is outside my house (gruhaat) भवतः कार्यानं ममगृहस्य बहिः अस्ति | Please check here

There are pencils inside your (f) bag. भवत्याः स्यूतस्य अन्तः अङ्कन्यः सन्ति |

There is nothing (kimapi naasti) to the left of the box. पेटिकायाः वामतः किमपि नास्ति |

Look to the right of the telephone. Your (f) eyeglasses is there. दूरवाण्याः दक्षिणतः पश्यतु | भवत्याः उपनेत्रं तत्र अस्ति |

There is a pencil on top of the computer. There is also a ruler. सङ्गणकस्य उपरि अङ्कनी अस्ति | मापिका अपि अस्ति |

Mom is in front of the kitchen (paaka-shaalaa). But (parantu) dad is not there. पाकशालायाः पुरतः अम्बा अस्ति | किन्तु जनकः तत्र नास्ति |

There is a garden behind the movie theater (chala-chitra-mandinam) चलनचित्रमन्दिरस्य पृष्ठतः उद्यानम् अस्ति |

There is a bus outside the shop. लोकयानम् आपणस्य पुरतः अस्ति | (You might tend to use बहिः = outside for a word by word translation. But the context here is that the bus is infont of the shop. I would say idiosyncrasies of English language. The bus is always outside the shop-Never inside. Hence here it is recommended to use पुरतः in the Samskrit sentence, to ensure we convey the correct intention and not resort to word by word translation from other languages. We understand the meaning+intention and put the sense to Samskritam language.) Also check here

Children are sitting around Grandpa. बालाः मातामहं परितः उपविशन्ति | q. Devotees are standing on both sides of the garbhagrahaH. गर्भग्रहम् उभयतः भक्ताः तिष्ठन्ति |

4. अधोलिखितवाक्यानां भाषान्तरं करोतु adhOlikhitavAkyAnAm bhAShAntaram karOtu (Translate the sentences given below)

Lotuses are in the lake. कमलानि सरोवरे सन्ति |

Flowers bloom in the creeper. पुष्पाणि लतायां विकसन्ति |

Elephants roam in the forest. गजाः अरण्ये सञ्चरन्ति |

Offices are in the city. कार्यालयाः नगरे भवन्ति |

Child is sleeping on the bed. शिशुः शय्यायां शयनं करोति |

Leaves fall on the ground. पर्णानि भूतले पतन्ति |

There are many stories in Mahabharata. महाभारते अनेकाः कथाः सन्ति |

Atma is in everybody सर्वस्मिन् आत्मा अस्ति |

He is sitting on the seat. सः आसन्दे उपविशति |

Students are running on the road. छात्राः मार्गे धावन्ति |

Peacocks are dancing on the mountain. मयूराः पर्वते नृत्यन्ति |

Young boys are swimming in the river. बालाः नद्यां तरन्ति |

Girls are playing in the playground (क्रीडाङ्गनम् ) बालिकाः क्रीडाङ्गने क्रीडन्ति |

I will go today evening. अहम् अद्य सायङ्काले गच्छामि |

Holiday is on Sunday. भानुवासरे विरामः अस्ति |

Among animals (प्राणिषु) human beings are the best. प्राणिषु मनुष्याः उत्तमाः |

Friend holds my hand. मित्रं मम हस्ते गृह्णाति |

Father loves son. जनकस्य प्रीतिः पुत्रे |

You trust me. भवान् मयि विश्वसिति |

Respect father. जनके आदरः भवतु |

In the night (निशा), I sit on my bed. निशायाम् अहं शय्यायाम् उपविशामि |

In Sharada's hand is a fruit. शारदायाः हस्ते फलम् अस्ति |

The milk is in the glass. दुग्धं चषके अस्ति |

The girl throws her clothes (स्वस्याः वस्त्राणि) into the suitcase (यानपेटिका). बालिका स्वस्याः वस्त्राणि यानपेटिकायां निक्षिपति |

The vegetables are in the refrigerator. शाकाः प्रशीतके सन्ति |

In the evening, the shopkeeper is reading in his shop. सायङ्काले आपणिकः स्वस्य आपणे पठति |

Kavita's meal is on her plate. कवितायाः भोजनं स्थालिकायाम् अस्ति |

The blackboard is in school. कृष्णफलकं विद्यालये अस्ति |

Clouds are in the sky. गगने मेघाः सन्ति |

Water is in the lake(सरोवरः). सरोवरे जलम् अस्ति |

The question is in the computer and not in the book. प्रश्नः सङ्गणके अस्ति | पुस्तके न |

The rice boils in the pressure cooker. बाष्पस्थाल्यां तण्डुलः क्वथति |

The milk is in the milk-vessel. क्षीरं क्षीरपात्रे अस्ति |

At night, I am sitting in the restaurant on a chair. निशायाम् अहम् उपाहारगृहे आसन्दे उपविशामि |

On that day, Mickey Mouse, Superman and Donald Duck are walking in Disneyland. तस्मिन् दिने मिकी-मूषकः, नितान्तपुरुषः, डोनल्ड्-कादम्बः च डिस्नी-क्षेत्रे अटन्ति |

Vijay's shop is in the village. विजयस्य आपणः ग्रामे अस्ति |

Anuraag is sitting in the cinema theatre. अनुरागः चित्रमन्दिरे उपविशति |

The princess is strolling in the garden. राजकुमारी उद्याने विहरति |

am. Naresh lives in the forest. नरेशः अरण्ये वसति |

5. अभ्यासपुस्तकम् - अधिकरणानि - 7.1 - 8.2इ समापयतु । abhyAsapustakam - adhikaraNAni - 7.1 - 8.2इ samApayatu | Please complete abhyAsapustakam - sections - 7.1 - 8.2इ

7.1

मम मित्रं विद्यालयं गच्छति |

मम मित्रं ग्रन्थालयं गच्छति |

मम मित्रं देवालयं गच्छति |

मम मित्रं कार्यालयं गच्छति |

मम मित्रं आपणं गच्छति |

मम मित्रं रेल्स्थानकं गच्छति |

मम मित्रं चित्रमन्दिरं गच्छति |

मम मित्रं उद्यानं गच्छति |

मम मित्रं प्रदर्शिनीं गच्छति |

7.2

पिता - पुत्र ! पाठं पठतु |

पुत्रः - अहं पाठं पठितुं न शक्नोमि |

पिता- किमर्थम् ?

पुत्रः - अहं विद्यालयं न गतवान् |

पिता - भवतु |अहं भवन्तं पाठयामि |

पुत्रः - सत्यम् | भवान् मां पाठयतु |

पिता - आम् ! पाठयामि |

पुत्री - तात ! माम् अपि पाठयतु |

पिता - अस्तु ! भवतीम् अपि पाठयामि |

पुत्रः - कदा पाठयति?

पिता - इदानीं भवन्तं पठयामि |

पुत्रः - अनुजां कदा पाठयति ?

पिता - तां सायङ्काले पाठयामि | वदतु, कं पाठं पाठयामि ?

पुत्रः - एतं पाठं पाठयतु |

पिता - सर्वान् पाठन् पाठयामि |

8.2 अ

3. अशुद्धम् |

4. अशुद्धम् |

5. अशुद्धम् |

6. अशुद्धम् |

8.2 आ

** गृहस्य बहिः बालकः अस्ति |

Many people tend to use 5th vibhaktiH with बहिः - गृहात्/गृहतः बहिः | षष्ठीविभक्तिः is recommended. Please check the section below from kaaraka Book. Panini sutra says to use 5th vibhaktiH for bahiH when doing compound words(samasta-padam). But he does not indicate usage otherwise. Also he has provided a generic sutra that says to use 6th vibhaktiH where the vibhaktiH is not mandated by other sutras. Thus in this case it is recommended to use 6th-vibhaktiH like for पृष्टतः etc.

बालकस्य वामतः कुक्कुटः अस्ति |

बालकस्य पृष्टतः गृहम् अस्ति |

बालकस्य दक्षिणतः उद्यानम् अस्ति |

बालकस्य पुरतः वृक्षः अस्ति |

वृक्षस्य उपरि वानरः अस्ति |

#016 वर्गः - दिनाङ्कः 2020-03-28

अधोलिखितवाक्यानां भाषान्तरं करोतु adhOlikhitavAkyAnAm bhAShAntaram karOtu (Translate the sentences given below)

The good man conquers the bad man. सज्जनः दुर्जनं जयति |

You look at the sun. भवान् सूर्यं पश्यति |

I am looking at the moon. अहं चन्द्रं पश्यामि |

The bad man snatches the money . दुर्जनः धनं अपहरति |

The father remembers the friend now. जनकः अधुना/इदानीं मित्रं स्मरति |

The student asks a question. शिष्यः प्रश्नं पृच्छति|

The student asks the teacher. शिष्यः शिक्षकं/अध्यापकं पृच्छति |

The student asks the teacher a question. शिष्यः शिक्षकं/अध्यापकं प्रश्नं पृच्छति|

The boy looks at the sun and the moon always. बालकः सर्वदा सूर्यं चन्द्रं च पश्यति |

The tree falls here. वृक्षः अत्र पतति |

The tree runs there. वृक्षः तत्र धावति |

I carry the wood. अहं काष्ठं नयामि |  

The son walks. पुत्रः चलति |

He falls. सः पतति |

He speaks to father. सः जनकं वदति |

Once, a king goes to the school. एकदा नृपः विद्यालयं गच्छति |

The man goes to the garden. नरः उद्यानं गच्छति |

He enters the garden. सः उद्यानं प्रविशति |

He sees a flower. सः पुष्पं पश्यति |

He sees a fruit too. सः फलम् अपि पश्यति |

He leads a horse सः अश्वं नयति |

Boy speaks truth बालः सत्यं वदति |

The warrior follows dharma योधः धर्मम् आचरति |

Queen smells the flower राज्ञी पुष्पं जिघ्रति |

Bhakta prays to god भक्तः देवं नमति |

Girl goes to the temple बाला मन्दिरं गच्छति |

Rama climbs the tree रामः वृक्षम् आरोहति |

We see a movie वयं चलनचित्रं पश्यामः|

ac. The police tie up the thief आरक्षकः चोरं बध्नाति |

2.Please complete this exercise - link1

अभ्यासः 78

2. प्राध्यापकः ग्रन्थालयं गच्छति |

3. धनिकः वित्तकोषं गच्छति |

4. बालकः प्रकोष्ठं गच्छति |

5. यतिवरः मठं गच्छति |

6. भिक्षुकः बौद्धविहारं गच्छति |

7. आचार्यः आश्रमं गच्छति |

8. अन्तरिक्षयात्रिकः चन्द्रलोकं गच्छति |

9. सचिवः विदेशं गच्छति |

10. शिष्यः मध्यप्रदेशं गच्छति |

11. वीरः स्वर्गं गच्छति |

12. नारदः भूलोकं गच्छति |

अभ्यासः 79

1. बालिका अध्यापिकाम् आह्वयति |

2. अग्रजः अनुजाम् आह्वयति |

3. अनुजः अग्रजाम् आह्वयति |

4. जनकः कन्याम् आह्वयति |

5. स्वामिनी सेविकाम् आह्वयति |

6. रुग्णः वैद्याम् आह्वयति |

7. वैद्यः रुग्णाम् आह्वयति |

10. बालकः प्रदर्शनीं पश्यति |

11. प्रेक्षकः अभिनेत्रीं पश्यति |

12. नटः नटीं पश्यति |

13. गृहिणी भिक्षुकीं पश्यति |

4. याचकः गृहिणीं पश्यति |

15. भक्तः देवीं पश्यति |

2. अर्चकाः मन्दिरं गच्छन्ति |

3. विक्रयिकाः आपणं गच्छन्ति |

4. आचार्याः आश्रमं गच्छन्ति |

5. सिंहाः वनं गच्छन्ति |

6. कृषकाः ग्रामं गच्छन्ति |

7. अध्यापकाः पुस्तकालयं गच्छन्ति |

8. वैद्याः चिकित्सालयं गच्छन्ति |

9. गृहिण्यः उद्यानं गच्छन्ति |

10. छात्राः क्रीडाङ्गणं गच्छन्ति |

अभ्यासः 80

1. बालकः कुत्र गच्छति ?

2. भवान्/भवती कुत्र गच्छति ?

3. भवन्तः/भवत्यः कुत्र गच्छन्ति ?

4. सा कुत्र गच्छति ?

5. युवां कुत्र गच्छथः ?

6. कृषकाः कुत्र गच्छन्ति ?

7. गृहिण्यः कुत्र गच्छन्ति ?

8. भवन्तः/भवत्यः कुत्र गच्छन्ति ?

9. ताः कुत्र गच्छन्ति ?

10. भवान्/भवती कुत्र गच्छति? / भवान्/भवती कुत्र अपि गच्छति वा/किम् ? / भवान्/भवती कुत्र अपि न गच्छति वा/किम् ?

अभ्यासः 83

1. बालकः फलं खादति |

2. बालकः पुस्तकं पठति |

3. बालकः पत्रं लिखति |

4. बालकः दुग्धं पिबति |

5. बालकः दूरदर्शनं पश्यति |

6. बालकः पुष्पं जिघ्रति |

7. बालकः पु्स्तकं नयति |

8. बालकः मोदकं यच्छति |

9. बालकः क्रीडनकं आनयति |

10. बालकः गीतं गायति |

3. उत्तराणि -

चिक्रोडः प्राचीरस्य उपरि अस्ति |

सस्यानि गृहस्य पृष्टतः सन्ति |

वृक्षः गृहस्य पुरतः अस्ति |

वानरद्वयं वृक्षम् उभयतः अस्ति |

प्राचीरः गृहं परितः अस्ति | (Please read pages 53, 54, 55 in link)

बालकाः अम्बां उभयतः सन्ति | (Please read pages 53, 54, 55 in link)

पशवः गृहं अभितः सन्ति | (Please read pages 53, 54, 55 in link)

अजाः अम्बायाः दक्षिणतः सन्ति |

गर्दभाः शुनकस्य वामतः सन्ति |

जनकः गृहस्य अन्तः अस्ति |

भूतलं गृहस्य अधः अस्ति |

4. उत्तराणि -

The painter is painting a portrait. - चित्रकारः भावचित्रं वर्णयति/लिखति |

The carpenter is chopping wood. तक्षकः काष्ठं तक्षति |

Poets are writing a song कविवराः गीतं/काव्यं प्रणयन्ति/रचयन्ति/लिखन्ति |

Enemies (Enemy=शत्रुकः) are attacking the city शत्रुकाः नगरम् आक्रामन्ति |

Students are singing the stanza. छात्राः पद्यं संस्वरन्ति/गायन्ति |

Group gave the permission गणः अनुज्ञां ददाति |

Krishna asks the hero कृष्णः वीरं पृच्छति |

I know you अहं भवन्तं जानामि |

I reach the village अहं ग्रामं प्राप्नोमि |

I bow to the Elder (female) अहं ज्येष्ठां प्रणमामि |

Let all Gods enter my palace सर्वे देवाः मम प्रासादं प्रविशन्तु |

l. Duryodhana approaches AcArya दुर्योधनः आचार्यम् उपगच्छति |

5. अधोलिखितवाक्यानां भाषान्तरं करोतु adhOlikhitavAkyAnAm bhAShAntaram karOtu (Translate the sentences given below)

Warrier falls from the horse in the battlefield योधः रणाङ्गने अश्वतः पतति |

The officer comes from the village अधिकारी ग्रामतः आगच्छति |

Good deeds frees us(अस्मान्) from sin. सत्कर्माणि अस्मान् पापतः मुञ्चन्ति |

Servant takes a break from his work सेवकः कार्यतः विरमति |

Goodperson never falters from dharma सज्जनः धर्मतः कदापि न स्खलति |

Truth-lover never falls from God’s grace (ईश्वरप्रसादः) सत्यप्रियः ईश्वरप्रसादतः न भ्रश्यति एव |

The poor shouts from sorrow निर्धनः दुःखतः क्रन्दति |

Students learn from the teacher छात्राः आचार्यतः अवगच्छन्ति |

Ganga springs from Himalayas गङ्गा हिमालयतः प्रभवति |

Anger stems from Desire कामतः क्रोधः उद्भवति |

The girl picks flower from the garden बालिका उद्यानतः पुष्पम् अवचिनोति |

Krishna comes down from VaikunTA to this world. कृष्णः वैकुण्ठतः भूमितलम् अवतरति |

Fisherman catches fish from the pond धीवरः तडागतः मत्स्यं गृह्णाति |

Baby eats from the plate शिशुः स्थालिकातः खादति |

Father throws the cheater out of the house. जनकः खलं गृहतः क्षिपति |

The king orders his subject from his throne. महाराजः सिंहासनतः प्रजाम् आज्ञापयति |

q. The Gardener transfers the plant from the pot. उद्यानपालकः लतां घटतः समारोपयति |

#017 वर्गः - दिनाङ्कः 2020-04-04

Please complete this exercise - Link. Click here for answer

#018 वर्गः - दिनाङ्कः 2020-04-11

#019 वर्गः - दिनाङ्कः 2020-04-18

Please complete these exercises - link1, link2 and link3 Answer link1, link2 and link3

#020 वर्गः - दिनाङ्कः 2020-04-25

#021 वर्गः - दिनाङ्कः 2020-05-02

|

3. Make all possible/applicable sentences from combination of the three columns:

ex:

2 - ज्येष्टा - गायति = जयेष्टाद्वयं गायति |

3- ज्येष्टा - प्लवति = ज्येष्टात्रयं प्लवति |

100 - ज्येष्टा - प्रोञ्छति = शतं ज्येष्टाः प्रोञ्छन्ति |

1

युवकः (Youth - mas)

प्लवति (float)

2

ज्येष्टा (Elder woman)

छिनत्ति (break)

3

वृषभ-शकटम् (Bullock cart)

गच्छति (go)

4

सेवफलम् (apple)

प्रोञ्छति (wipe)

5

गजी (Elephant - fem)

निमज्जति (sink)

9

पोतः (Boat)

नदति (sound)

100

नदी (River)

गायति (sing)

#022 वर्गः - दिनाङ्कः 2020-05-09

#023 वर्गः - दिनाङ्कः 2020-05-16

एतेषां पदानां सप्तमीविभक्ति-रूपं लिखतु | eteShAm padAnAm saptamI-vibhakti-rUpam likhatu | Write the 7th vibhakti forms for the words here - Link ( This is additional practise. Please feel free to take a couple of weeks to do this)

#024 वर्गः - दिनाङ्कः 2020-05-23