13---bhAShita-saMskRutam/saMskrutashiKshaNasAmagrI: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/saMskrutashiKshaNasAmagrI
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
Line 7: Line 7:
! colspan="2" | <big>पाठ्यक्रमसम्बद्ध-करपत्राणि, चित्राणि च</big>
! colspan="2" | <big>पाठ्यक्रमसम्बद्ध-करपत्राणि, चित्राणि च</big>
|-
|-
|<big>१. प्रथमस्थरियः</big>
|<big>१. प्रथमस्थरीयः वर्गः</big>
|[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons|<big>करपत्राणि</big>]]
|[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons|<big>करपत्राणि</big>]]
|-
|-

Latest revision as of 05:23, 10 February 2024


नमस्काराः, भाषितसंस्कृतवर्गे सर्वेषां स्वागतम्‌!

अस्मिन्‌ जालपुटे पाठ्यक्रमसम्बद्ध-करपत्राणि, चित्राणि च स्थाप्यन्ते | वर्गसमये एतेषाम्‌ आवश्यकता भविष्यति | कस्मिंश्चित्‌ वर्गे किं पत्रं वा चित्रं वा आवश्यकम्‌ इति भवतः/भवत्याः शिक्षकः/शिक्षिका सूचयिष्यति | अत्र च प्राप्यते अस्य पुटस्य विषयसूची--

पाठ्यक्रमसम्बद्ध-करपत्राणि, चित्राणि च
१. प्रथमस्थरीयः वर्गः करपत्राणि
२. स्वरूपमहोदयस्य 2013 वर्गस्य मुद्रणानि अत्र
३. संस्कृतभारत्याः youtube चलनचित्राणि अत्र
४. गोविन्दराजन् कोदण्डरामन्-महोदयस्य पाठ्यक्रमः अत्र
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा २
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ३
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ४
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ५
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ६
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ७
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ८
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ९
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १०
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा ११
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १२
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १३
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १४
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १५
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १६
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १७
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १८
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा १९
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा २०
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा २१
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा २२
प्रथमस्तरीयभाषावर्गः अभ्यासपुस्तकम् कक्षा २३
५. प्रारम्भिकस्तरीय-करपत्राणि अत्र
६. कथाः अत्र
७. विश्वास-महोदयस्य वर्गाणां youtube मुद्रणानि अत्र
Pronouncing of Sanskrit Alphabets Watch these Videos
For the teachers शिक्षकगणस्य कृते
Lesson Plan Lesson Plan
Online Sanskrit Video Dictionaries Using the Online Sanskrit Dictionaries Video
How to Download Google Slides Instructions
Sanskrit Grammar Overview Special Class Video
Presentation Slides - NIL Classes Link to Slide
Grammar Overview Slide Set Link to Slides
Teacher Training Session 2021 Link to Video
Stories in Sanskrit Link ; Tutorial : Demo