14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

14---samAsaH/02A---avyayiibhAvasamAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1,681: Line 1,681:
{| class="wikitable mw-collapsible"
{| class="wikitable mw-collapsible"
!
!
==== '''<big><u>नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यनेन टच् न विधीयते -</u></big>''' ====
==== '''<big><u>नपुंसकादन्यतरस्याम् (५.४.१०९)</u></big>''' ====
==== '''<big><u>इत्यनेन टच् न विधीयते -</u></big>''' ====
|-
|-
|'''<big><u>यस्मिन् पक्षे नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यनेन टच् इति समासान्तप्रत्ययः न विधीयते -</u></big>'''
|'''<big><u>यस्मिन् पक्षे नपुंसकादन्यतरस्याम् (५.४.१०९) इत्यनेन टच् इति समासान्तप्रत्ययः न विधीयते -</u></big>'''
Line 1,751: Line 1,752:


|}
|}

{| class="wikitable mw-collapsible"
{| class="wikitable mw-collapsible"
!<big>'''नपुंसकादन्यतरस्याम्''' (५.४.१०९) , '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) , '''प्रत्ययलोपे प्रत्ययलक्षणम्'''‌ (१.१.६२), '''पूर्वत्रासिद्धम्‌''' (८.२.१)</big>
!<big>'''नपुंसकादन्यतरस्याम्''' (५.४.१०९) , '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) , '''प्रत्ययलोपे प्रत्ययलक्षणम्'''‌ (१.१.६२), '''पूर्वत्रासिद्धम्‌''' (८.२.१)</big>
Line 1,848: Line 1,848:
<big>आहत्य त्रीणि रूपाणि– उपसमिधम् / उपसमिद् / उपसमित् |</big>
<big>आहत्य त्रीणि रूपाणि– उपसमिधम् / उपसमिद् / उपसमित् |</big>
|}
|}


{| class="wikitable mw-collapsible"
{| class="wikitable mw-collapsible"
!<big>'''झयः''' (५.४.१११) ; '''झलां जशोऽन्ते''' (८.२.३९) ; '''वाऽवसाने''' (८.४.५६) ;</big> <big>'''विरामोऽवसानम्'''‌ (१.४.११०)</big>
!<big>'''झयः''' (५.४.१११) ; '''झलां जशोऽन्ते''' (८.२.३९) ; '''वाऽवसाने''' (८.४.५६) ;</big><big>'''विरामोऽवसानम्'''‌ (१.४.११०)</big>
|-
|-
|
|
===== <big>'''झयः''' (५.४.१११)</big> =====
===== <big>'''झयः''' (५.४.१११)</big> =====
<big>यस्य अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति |झयः पञ्चम्यन्तमेकपदं सूत्रम्|'''येन विधिस्तदन्तस्य''' (१.१.७२) इति परिभाषासूत्रं प्रवर्तते |'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यस्मात् सूत्रात् विभक्तिविपरिणामं कृत्वा अव्ययीभावात् अपि च '''राजाहः सखिभ्यष्टच्''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति|'''नपुंसकादन्यतरस्याम्''' ( ५.४.१०९) इत्यस्यमात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति |'''प्रत्ययः''' (३.१.१) इति सूत्रस्य अधिकारः|'''परश्च''' (३.१.२) इति सूत्रस्य अधिकारः|'''ङ्याप्प्रातिपदिकात्‌''' ( ४.४.१) इति सूत्रस्य अधिकारः |'''तद्धिताः''' (४.१.७६) इति सूत्रस्य अधिकारः|  '''समासान्ताः''' (५.४.६८) इति सूत्रस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌—  '''झयः अव्ययीभावात् प्रातिपदिकात् प्रत्ययः परश्च टच् तद्धितः समासान्तः अन्यतरस्याम्|'''</big>
<big>यस्य अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति |झयः पञ्चम्यन्तमेकपदं सूत्रम्|'''येन विधिस्तदन्तस्य''' (१.१.७२) इति परिभाषासूत्रं प्रवर्तते |'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यस्मात् सूत्रात् विभक्तिविपरिणामं कृत्वा अव्ययीभावात् अपि च '''राजाहः सखिभ्यष्टच्''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति|'''नपुंसकादन्यतरस्याम्''' ( ५.४.१०९) इत्यस्यमात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति |'''प्रत्ययः''' (३.१.१) इति सूत्रस्य अधिकारः|'''परश्च''' (३.१.२) इति सूत्रस्य अधिकारः|'''ङ्याप्प्रातिपदिकात्‌''' ( ४.४.१) इति सूत्रस्य अधिकारः |'''तद्धिताः''' (४.१.७६) इति सूत्रस्य अधिकारः|  '''समासान्ताः''' (५.४.६८) इति सूत्रस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌—  '''झयः अव्ययीभावात् प्रातिपदिकात् प्रत्ययः परश्च टच् तद्धितः समासान्तः अन्यतरस्याम्|'''</big>



|-
|-
|
|

===== <big>'''झलां जशोऽन्ते''' (८.२.३९)</big> =====
===== <big>'''झलां जशोऽन्ते''' (८.२.३९)</big> =====
<big>पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>
<big>पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>



|-
|-
|
|

===== <big>'''वाऽवसाने''' (८.४.५६)</big> =====
===== <big>'''वाऽवसाने''' (८.४.५६)</big> =====
<big>अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>
<big>अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>


<big>वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत्‌ 'अवसानम्‌' इत्युच्यते | वाक्यस्य अन्ते पूर्णविरामः भवति, अतः तत्र 'अवसान'-संज्ञा भवति | तदर्थं संज्ञासूत्रम्‌ अस्ति—</big>
<big>वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत्‌ 'अवसानम्‌' इत्युच्यते | वाक्यस्य अन्ते पूर्णविरामः भवति, अतः तत्र 'अवसान'-संज्ञा भवति | तदर्थं संज्ञासूत्रम्‌ अस्ति—</big>

|-
|-
|
|
===== <big>'''विरामोऽवसानम्'''‌ (१.४.११०)</big> =====
===== <big>'''विरामोऽवसानम्'''‌ (१.४.११०)</big> =====
<big>वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्'''‌ |</big>
<big>वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्'''‌ |</big>



|}
|}
Line 1,903: Line 1,905:
===== <big>'''चोः कुः''' (८.२.३०)</big> =====
===== <big>'''चोः कुः''' (८.२.३०)</big> =====
<big>चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |</big>
<big>चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |</big>



----
----
Line 1,908: Line 1,911:




{| class="wikitable mw-collapsible"
!
==== '''<big>गिरेश्च सेनकस्य (५.४.११२) - विकल्पेन टचप्रत्यस्य</big>''' ====
|-
!'''<big>६) समीपार्थे षष्टम् उदाहरणम् - उत्तरपदं गिरि इति अस्ति चेत् गिरेश्च सेनकस्य (५.४.११२) इति सूत्रेण विकल्पेन टचप्रत्यस्य विधानम्</big>'''
|-
|<big><nowiki>गिरेः समीपम्= उपगिरम्/ उपगिरि|</nowiki></big>



'''<big>६) समीपार्थे षष्टम् उदाहरणम् - उत्तरपदं गिरि इति अस्ति चेत् गिरेश्च सेनकस्य (५.४.११२) इति सूत्रेण विकल्पेन टच्प्रत्ययस्य विधानम्</big>'''

<big>गिरेः समीपम्= उपगिरम्/ उपगिरि|</big>


<big>अलौकिकविग्रहवाक्यं'''→''' गिरि + ङस् + उप</big>
<big>अलौकिकविग्रहवाक्यं'''→''' गिरि + ङस् + उप</big>
Line 1,920: Line 1,926:
<big>गिरि+ ङस् + उप → समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|</big>
<big>गिरि+ ङस् + उप → समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण|</big>


<big>गिरि+ ङस् + उप → इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतः गिरि+ ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → गिरि + उप</big>
<big>गिरि+ ङस् + उप → इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन|अतः गिरि+ ङस् + उप '''→'''इत्यस्मिन्‌ ङस् इत्यस्य लुक्‌ → गिरि + उप</big>



<big>गिरि + उप'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
<big>गिरि + उप'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण|अतः उप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>


<big>गिरि + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६)|अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|</big>
<big>गिरि + उप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति|अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६)|अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति|अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति|अत्र उप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|</big>



<big>उपगिरि '''→ गिरेश्च सेनकस्य''' (५.४.११२) इति सूत्रेण गिरि इति शब्दान्तात् अव्ययीभावसमासात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति |समासान्तप्रत्ययः समासस्य अवयवः अस्ति|</big>
<big>उपगिरि '''→ गिरेश्च सेनकस्य''' (५.४.११२) इति सूत्रेण गिरि इति शब्दान्तात् अव्ययीभावसमासात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति |समासान्तप्रत्ययः समासस्य अवयवः अस्ति|</big>
Line 1,931: Line 1,939:


<big>उपगिरि+अ →'''यस्येति च''' (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति |उपगिरि इति अङ्गस्य भ-संज्ञा अस्ति अजादिप्रत्यये परे '''यचि भम्''' (१.४.१८) इति सूत्रेण|अतः उपगिरि इति भसंज्ञकस्य अङ्गस्य इ-वर्णस्य लोपः भवति तद्धितप्रत्यये परे → उपगिर्+अ→ उपगिर इति भवति|</big>
<big>उपगिरि+अ →'''यस्येति च''' (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति |उपगिरि इति अङ्गस्य भ-संज्ञा अस्ति अजादिप्रत्यये परे '''यचि भम्''' (१.४.१८) इति सूत्रेण|अतः उपगिरि इति भसंज्ञकस्य अङ्गस्य इ-वर्णस्य लोपः भवति तद्धितप्रत्यये परे → उपगिर्+अ→ उपगिर इति भवति|</big>



<big>उपगिर '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |उपगिर इत्यस्य अव्ययसंज्ञा भवति|</big>
<big>उपगिर '''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |उपगिर इत्यस्य अव्ययसंज्ञा भवति|</big>
Line 1,939: Line 1,948:


<big>उपगिर +सु '''→'''  अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय|पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''उपगिरात् |'''अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|</big>
<big>उपगिर +सु '''→'''  अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते|'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय|पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''उपगिरात् |'''अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति|</big>



<big>उपगिर+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''उपगिरम्''' इति रूपं सिद्धं भवति|'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- उपगिरम्/ उपगिरेण, उपगिरम् / उपगिरे |</big>
<big>उपगिर+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु '''उपगिरम्''' इति रूपं सिद्धं भवति|'''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति|अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- उपगिरम्/ उपगिरेण, उपगिरम् / उपगिरे |</big>
Line 1,957: Line 1,967:


<big>आहत्य द्वे रूपे स्तः– उपगिरम् / उपगिरि इति|</big>
<big>आहत्य द्वे रूपे स्तः– उपगिरम् / उपगिरि इति|</big>
|}





<big>'''गिरेश्च सेनकस्य''' (५.४.११२) = सेनकस्य मतेन गिरि इति शब्दान्तात् अव्ययीभावसमासात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति |गिरेः पञ्चम्यन्तम्, चाव्ययं, सेनकस्य षष्ठ्यन्तम्|'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यस्मात् सूत्रात् अव्ययीभावे अपि च '''राजाहः सखिभ्यष्टच्''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति|'''नपुंसकादन्यतरस्याम्''' ( ५.४.१०९) इत्यस्यमात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति |'''प्रत्ययः''' (३.१.१) इति सूत्रस्य अधिकारः|'''परश्च''' (३.१.२) इति सूत्रस्य अधिकारः| '''तद्धिताः''' (४.१.७६) इति सूत्रस्य अधिकारः|  '''समासान्ताः''' (५.४.६८) इति सूत्रस्य अधिकारः|'''ङ्याप्प्रातिपदिकात्‌''' ( ४.४.१) इति सूत्रस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्‌— '''सेनकस्य गिरेः अव्ययीभावात् प्रातिपदिकात् प्रत्ययः परश्च टच् तद्धितः समासान्तः च अन्यतरस्याम् |'''</big>
{| class="wikitable"
|+
|
===== <big>'''गिरेश्च सेनकस्य''' (५.४.११२)</big> =====


<big>सेनकस्य मतेन गिरि इति शब्दान्तात् अव्ययीभावसमासात् "टच्" इति समासान्तप्रत्ययः विकल्पेन भवति |गिरेः पञ्चम्यन्तम्, चाव्ययं, सेनकस्य षष्ठ्यन्तम्|'''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यस्मात् सूत्रात् अव्ययीभावे अपि च '''राजाहः सखिभ्यष्टच्''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति|'''नपुंसकादन्यतरस्याम्''' ( ५.४.१०९) इत्यस्यमात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति |'''प्रत्ययः''' (३.१.१) इति सूत्रस्य अधिकारः|'''परश्च''' (३.१.२) इति सूत्रस्य अधिकारः| '''तद्धिताः''' (४.१.७६) इति सूत्रस्य अधिकारः|  '''समासान्ताः''' (५.४.६८) इति सूत्रस्य अधिकारः|'''ङ्याप्प्रातिपदिकात्‌''' ( ४.४.१) इति सूत्रस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्‌— '''सेनकस्य गिरेः अव्ययीभावात् प्रातिपदिकात् प्रत्ययः परश्च टच् तद्धितः समासान्तः च अन्यतरस्याम् |'''</big>


<big>अस्मिन् सूत्रे सेनकस्य इत्युक्ते सेनकः इति कश्चन वैयाकरणः, तस्य निर्देशार्थं सेनकस्य इति शब्दः प्रयुक्तः |अयं निर्देशः केवलम् आदरार्थं / पूजार्थम् अस्ति, विकल्पार्थं न, यतः विकल्पः तु "अन्यतरस्याम्" इत्यस्य अनुवृत्त्या एव लभ्यते |</big>
<big>अस्मिन् सूत्रे सेनकस्य इत्युक्ते सेनकः इति कश्चन वैयाकरणः, तस्य निर्देशार्थं सेनकस्य इति शब्दः प्रयुक्तः |अयं निर्देशः केवलम् आदरार्थं / पूजार्थम् अस्ति, विकल्पार्थं न, यतः विकल्पः तु "अन्यतरस्याम्" इत्यस्य अनुवृत्त्या एव लभ्यते |</big>
|-
|
===== <big>'''यचि भम्‌''' (१.४.१८)</big> =====
<big>सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति |य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि |यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ |'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः |अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |</big>
|-
|
===== <big>'''यस्येति च''' (६.४.१४८)</big> =====




<big>भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति |इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य|यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्|'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः |'''ढे लोपोऽकद्र्वाः'''   ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः |'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः |'''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः|अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्यच लोपः ईति तद्धिते''' |</big>  
<big>'''यचि भम्‌''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति |य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि |यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ |'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः |अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |</big>
|}




----
<big>'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति |इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य|यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्|'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः |'''ढे लोपोऽकद्र्वाः'''   ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः |'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः |'''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः|अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्यच लोपः ईति तद्धिते''' |</big>    




<big>एतेषां प्रक्रिया चिन्तनीया - १) रमेशस्य समीपम्, २) रमायाः समीपम्, ३) सीम्नः समीपम् ४) राज्ञः समीपम्  ५) अनसि ( cart)  इति; ६) नावः ( नौ इति प्रातिपदिकम् ) समीपम् ; ७ सुहृदः समीपम् ; ८) भिषजः समीपम् ( भिषज् इति प्रातिपदिकम् ) ९) धीमति इति ; १०) विदुषः समीपम् ( विद्वस् इति प्रातिपदिकम् ) |</big>
<big>एतेषां प्रक्रिया चिन्तनीया - १) रमेशस्य समीपम्, २) रमायाः समीपम्, ३) सीम्नः समीपम् ४) राज्ञः समीपम्  ५) अनसि ( cart)  इति; ६) नावः ( नौ इति प्रातिपदिकम् ) समीपम् ; ७ सुहृदः समीपम् ; ८) भिषजः समीपम् ( भिषज् इति प्रातिपदिकम् ) ९) धीमति इति ; १०) विदुषः समीपम् ( विद्वस् इति प्रातिपदिकम् ) |</big>

----




<big>'''एच इग्घ्रस्वादेशे''' ( १.१.४८) = एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते |उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति |एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् |सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>
<big>'''एच इग्घ्रस्वादेशे''' ( १.१.४८) = एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते |उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति |एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् |सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>