14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 3,315: Line 3,315:
<big>गुणवाचकः शब्दः कः ?</big>
<big>गुणवाचकः शब्दः कः ?</big>



<big>'''आ कडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतम्। भाष्यवचनमेव अस्ति समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः  | समासस्य समाससंज्ञा वक्तव्या   | कृतः कृत्संज्ञा च वक्तव्या  | तद्धितस्य तद्धितसंज्ञा च वक्तव्या  | अव्ययस्य अव्ययसंज्ञा च वक्तव्या | सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या  | असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम्  | संख्यायाः संख्यासंज्ञा च वक्तव्या  | अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः | तत्र — '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते  | प्रकृतसूत्रे तु आकडारादिति सूत्रोक्तगुणवचनसंज्ञकानां '''तृतीया तत्कृतार्थेन गुणवचनेन''' ( २.१.३०) इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्दाभावात्  |</big>

<big>'''आ कडारादेका संज्ञा''' (१.४.१) इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतम् | भाष्यवचनमेव अस्ति समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः | समासस्य समाससंज्ञा वक्तव्या  | कृतः कृत्संज्ञा च वक्तव्या | तद्धितस्य तद्धितसंज्ञा च वक्तव्या | अव्ययस्य अव्ययसंज्ञा च वक्तव्या | सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या  | असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम् | संख्यायाः संख्यासंज्ञा च वक्तव्या | अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः | तत्र — '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते | प्रकृतसूत्रे तु आकडारादिति सूत्रोक्तगुणवचनसंज्ञकानां '''तृतीया तत्कृतार्थेन गुणवचनेन''' ( २.१.३०) इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति यतोहि प्रकृतसूत्रे गुणवचनशब्दाभावात् |</big>