14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 46: Line 46:


<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>




<big>३)  '''लिङ्गवचनयोः निर्णयः'''</big>
<big>३)  '''लिङ्गवचनयोः निर्णयः'''</big>
Line 73: Line 75:
==== <big>'''समर्थः पदविधिः''' (२.१.१)</big> ====
==== <big>'''समर्थः पदविधिः''' (२.१.१)</big> ====
<big>पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति |</big>
<big>पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति |</big>






Line 111: Line 111:


<big>यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |</big>
<big>यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते,  सः एव  व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति  | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |</big>



==== '''<big>आ) कर्मधारयसमासः</big>''' ====
==== '''<big>आ) कर्मधारयसमासः</big>''' ====
Line 148: Line 149:
<big><br />
<big><br />
तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>
तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big>



==== <big>१)     '''प्रातिपदिकसंज्ञा'''</big> ====
==== <big>१)     '''प्रातिपदिकसंज्ञा'''</big> ====
Line 588: Line 590:
====== <big> '''कालाः''' (२.१.२८)</big> ======
====== <big> '''कालाः''' (२.१.२८)</big> ======
<big>कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |</big>
<big>कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |</big>




<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
Line 594: Line 598:


<big>अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव     कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं , निर्देशार्थम् |  </big>
<big>अयं समासः क्तप्रत्ययान्तेन सह एव भवति | '''अनत्यन्तसंयोगार्थं वचनम्''' |  अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम् | अग्रिमसूत्रम् अस्ति '''अत्यन्तसंयोगे च''' ( २.१.२९) इति | प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना | किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव     कालवाची शब्दः क्तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं , निर्देशार्थम् |  </big>




<big>यथा –</big>
<big>यथा –</big>
Line 654: Line 660:


<big>३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |</big>
<big>३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |</big>




<big>४) रात्रिम् सङ्क्रान्ताः = रात्रिसङक्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |</big>
<big>४) रात्रिम् सङ्क्रान्ताः = रात्रिसङक्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |</big>
Line 735: Line 743:


<big>'''न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते |''' प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |</big>
<big>'''न केवलं गुणः क्रिया अपि गुणवचनेन उच्यते |''' प्रकृतसूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति | पचनम् इति ल्युडन्तः शब्दः पचनक्रियां बोधयति | तर्हि पाचकः इति गुणवाचकः शब्दः अस्ति | यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति उच्यन्ते | सारांशः कः इति चेत् - यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकः शब्दः गुणवचनशब्दः इति उच्यते |</big>






Line 752: Line 758:


<big>३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |</big>
<big>३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |</big>



<big>४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |</big>
<big>४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |</big>



<big>५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |</big>
<big>५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |</big>
Line 891: Line 899:
<big>सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |</big> <big>बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |</big>
<big>सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |</big> <big>बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |</big>


<big>बहुलं ग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति |</big>
<big>व्याख्यानेषु कुत्र प्रकृतसूत्रस्य अप्रवृत्तिः इत्यस्य एकम् उदाहरणं दीयते |</big> <big>बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति |</big>




<big>यथा —</big>
<big>यथा —</big>
Line 899: Line 909:
<big>रामेण बाणेन हतो वाली | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | कर्ता अस्ति रामः, करणम् अस्ति बाणः |</big>
<big>रामेण बाणेन हतो वाली | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | कर्ता अस्ति रामः, करणम् अस्ति बाणः |</big>


<big>१) रामेण हतः = रामहतः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः |</big>
<big>१) रामेण हतः = रामहतः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः वाली अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् वाली इत्यर्थः |</big>


<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः | त्राणक्रियायां हरिः कर्ता |</big>
<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः | त्राणक्रियायां हरिः कर्ता |</big>
Line 922: Line 932:


<big>१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |</big>
<big>१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |</big>

<big>करणार्थे तृतीया</big>



<big>'''करणार्थे तृतीया'''</big>
<big>'''करणार्थे तृतीया'''</big>


<big>१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः |</big>
<big>१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः |</big>


<big>२) नखैः भिन्नः = नखभिन्नः | भेदनक्रियायां नखाः करणम् |</big>
<big>२) नखैः भिन्नः = नखभिन्नः | भेदनक्रियायां नखाः करणम् |</big>