14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 899: Line 899:
<big>सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |</big> <big>बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |</big>
<big>सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्त्ययोग्यस्थलेऽपि भवति | क्वचित् सूत्रप्रवृत्तियोग्यस्थलेऽपि न भवति | कुत्रचित् विकल्पेन भवति | कुत्रचित् भिन्नमेव भवति | अर्थात् निर्दिष्टार्थातिरिकार्थेऽपि भवति |</big> <big>बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति (स्वीकरोति) इति | अनेकान् अर्थान् प्राप्नोति इति | बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति | कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति  (निर्धारितार्थं विहाय अन्यः अर्थः) | अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते |</big>


<big>व्याख्यानेषु कुत्र प्रकृतसूत्रस्य अप्रवृत्तिः इत्यस्य एकम् उदाहरणं दीयते |</big> <big>बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति |</big>
<big>व्याख्यानेषु कुत्र प्रकृतसूत्रस्य अप्रवृत्तिः इत्यस्य एकम् उदाहरणं दीयते |</big> <big>बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति | प्रकृतसूत्रे बहुलग्रहणात् क्तवतु, शतृ, शानच्, इत्यादीनां कृदन्तानां योगे तु समासः न भवति |</big>




Line 907: Line 908:
<big>'''कर्त्रर्थे तृतीया'''</big>
<big>'''कर्त्रर्थे तृतीया'''</big>


<big>रामेण बाणेन हतो वाली | अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | कर्ता अस्ति रामः, करणम् अस्ति बाणः |</big>


<big>१) रामेण हतः = रामहतः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः वाली अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् वाली इत्यर्थः |</big>
<big>१) रामेण हतः = रामहतः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः वाली अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् वाली इत्यर्थः |</big>


<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः | त्राणक्रियायां हरिः कर्ता |</big>
<big>२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः | त्राणक्रियायां हरिः कर्ता |''' '''</big>


<big>३) अहिना हतः = अहिहतः ( killed by a snake), अहिना हतः |</big>
<big>३) अहिना हतः = अहिहतः ( killed by a snake), अहिना हतः |''' '''</big>


<big>४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo), अन्यैः पुष्टाः |</big>
<big>४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo), अन्यैः पुष्टाः |''' '''</big>


<big>५)  परेण भृतः= परभृतः (cuckoo), परेण भृतः |</big>
<big>५)  परेण भृतः= परभृतः (cuckoo), परेण भृतः |''' '''</big>


<big>६) प्रज्ञया हीनः = प्रज्ञाहीनः |</big>
<big>६) प्रज्ञया हीनः = प्रज्ञाहीनः, प्रज्ञया हीनः |</big>


<big>७) परैः भृतः (carried, nourish) = परभृतः |</big>
<big>७) परैः भृतः (carried, nourish) = परभृतः, परैः भृतः |</big>


<big>८) विद्यया रहितः = विद्यारहितः |</big>
<big>८) विद्यया रहितः = विद्यारहितः, विद्यया रहितः |</big>


<big>९) बलिभिः (strength) पुष्टः = बलिपुष्टः |</big>
<big>९) बलिभिः (strength) पुष्टः = बलिपुष्टः, बलिभिः  पुष्टः |</big>


<big>१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |</big>
<big>१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |</big>


<big>११) देवेन खातः (ditch) = देवखातः, देवेन खातः |</big>
<big>११) देवेन खातः (ditch) = देवखातः, देवेन खातः |</big>

<big>१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |</big>


<big>१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |</big>




<big>'''करणार्थे तृतीया'''</big>
<big>'''करणार्थे तृतीया'''</big>


<big>१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः |</big>
<big>१) बाणेन हतः = बाणहतः, बाणने हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः |</big>


<big>२) नखैः भिन्नः = नखभिन्नः | भेदनक्रियायां नखाः करणम् |</big>
<big>२) नखैः भिन्नः = नखभिन्नः, नखैः भिन्नः | भेदनक्रियायां नखाः करणम् |</big>


<big>३) परशुना छिन्नः = परशुछिन्नः |</big>
<big>३) परशुना छिन्नः = परशुछिन्नः, परशुना छिन्नः |</big>


<big>४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife) |</big>
<big>४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife), दात्रेण लूनः |</big>


<big>५) नखैः निभेदः = नखनिर्भेदः | अत्र भिद् धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |</big>
<big>५) नखैः निभेदः = नखनिर्भेदः, नखैः निभेदः  | अत्र भिद् धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते |</big>




<big>अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः |</big>
<big><br />अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति - प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः स्युः  |</big>


<big><br />
<big><br />
नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | नख+भिस्  + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखैर्निर्भिन्नः इति समासः भवति | अत्रापि तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |</big>
नखैः निर्भिन्नः  = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इति सूत्रेण  | नख+भिस्  + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखैर्निर्भिन्नः इति समासः भवति | अत्रापि तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन  |</big>


<big><br />
'''साधनेन कृतेति पादहारकाद्यर्थम्''' = अस्य अर्थः पादहारकः इत्यादिषु उदाहरणेषु कारकस्य कृदन्तेन सह समासः दृश्यते |</big>


<big><br /></big>
<big>पादाभ्यां ( पञ्चमी) ह्रियते = पादहारकः पादत्रः ( shoe taken away from the foot) | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते | पादाभ्याम् इति अपादाने पञ्चमीविभक्तिः अस्ति यतोहि पादानि अवधिभूतानि सन्ति | अत्रापि समासः इष्यते इत्यतः एव सूत्रे बहुलग्रहणं कृतम् | एवमेव गले चोप्यते इति गलेचोपकः ( moving the neck)  इत्यत्र गले इति सप्तम्यन्तं पदम् अस्ति, तथापि समासः दृश्यते | पूर्वपदस्य विभक्तेः अलुक् भवति '''अमूर्धमस्तकात् स्वाङ्गादकामे''' ( ६.४.१२) इति सूत्रेण  | मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति  | कण्ठे कालः अस्य कण्ठेकालः  |</big>

<big>'''साधनेन कृतेति पादहारकाद्यर्थम्''' = अस्य अर्थः पादहारकः इत्यादिषु उदाहरणेषु कारकस्य कृदन्तेन सह समासः दृश्यते | अतः कर्ता, करणं च विहाय अन्यकारकेषु कृदन्तेन सह समासः भवति | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तेन सह यः समासः इष्टः, सः  अन्यविभक्त्यन्तेन सहः अपि समासः सम्भवति |</big>

<big>यथा - पादाभ्यां ( पञ्चमी) ह्रियते = पादहारकः पादत्रः ( shoe taken away from the foot) | प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते | पादाभ्याम् इति अपादाने पञ्चमीविभक्तिः अस्ति यतोहि पादानि अवधिभूतानि सन्ति | अत्रापि समासः इष्यते इत्यतः एव सूत्रे बहुलग्रहणं कृतम् | एवमेव गले चोप्यते इति गलेचोपकः ( moving the neck)  इत्यत्र गले इति सप्तम्यन्तं पदम् अस्ति, तथापि समासः दृश्यते | पूर्वपदस्य विभक्तेः अलुक् भवति '''अमूर्धमस्तकात् स्वाङ्गादकामे''' ( ६.४.१२) इति सूत्रेण  | मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति  | कण्ठे कालः अस्य कण्ठेकालः  |</big>





Line 965: Line 967:
<big>'''कृत्यैरधिकार्थवचने''' (२.१.३३)</big>
<big>'''कृत्यैरधिकार्थवचने''' (२.१.३३)</big>


<big>कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः |एते कृत्प्रत्ययाः सन्ति |'''तव्यत्तव्यानीयरः''' (३.१.१६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति |  अधिकः= अध्यारोपितोऽर्थ:= अधिकार्थः तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः |कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  |तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः  |'''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे इत्यस्य अनुवृत्तिः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह अधिकार्थवचने विभाषा तत्परुषः समासः।'''</big>
<big>कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः | एते कृत्प्रत्ययाः सन्ति - '''तव्यत्तव्यानीयरः''' (३.१.१६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति | अर्थात् तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति | अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये, किमपि आरोपितम्, अधिकं वदनम्, अधिकार्थवचनम् इत्युच्यते | स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनम् अधिकार्थवचनम्पूर्वसूत्रेण अयं समासः प्राप्यते चेत् अपि पाणिनिना पृथक् सूत्रं कृतम् यतोहि नियमार्थं इदं सूत्रम् | अधिकार्थः = अध्यारोपितोऽर्थ: तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः | कृत्यैः तृतीयान्तम्, अधिकार्थवचने सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | '''कर्तृकरणे कृता बहुलम्‌''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे, बहुलम् इत्यनयोः अनुवृत्तिः | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुलं तत्परुषः समासः |'''</big><big><br /></big>


<big><br />
<big><br />
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण |</big>
अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये, किमपि अधिकं वदनम् अधिकार्थवचनम् इति उच्यते |</big>

<big><br />
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>


<big><br />
<big><br />
यथा—</big>
यथा—</big>


<big>वातेन छेद्यं तृणम् = वातच्छेद्यम् |वायुना तृणम् उच्छिद्यते |अत्र तृणस्य अन्यन्तकोमलतां वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासे  स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति  |अर्थात् तृणस्य तादृशकोमलता अस्ति येन वायुना सुलभेन उच्छिद्यते  |अत्र स्तुतेः उदाहरणम् अस्ति | तृणस्य कोमलतायाः कारणेन सर्गमात्रेण तृणम् उच्छिद्यते  |अत्र निन्दायाः उदाहरणम् अस्ति  |  वात+टा + छेद्य +सु इति अलौकिकविग्रहः |छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्यय विधीयते चेत् छेद्य इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति |समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवेति छे परे |तदनन्तं '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं भवति |अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |</big>
<big>वातेन छेद्यं तृणम् = वातच्छेद्यम् | वायुना तृणम् उच्छिद्यते | अत्र तृणस्य अन्यन्तकोमलतां वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासे स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति  | अर्थात् तृणस्य तादृशकोमलता अस्ति येन वायुना सुलभेन उच्छिद्यते  | अत्र स्तुतेः उदाहरणम् अस्ति | तृणस्य कोमलतायाः कारणेन सर्गमात्रेण तृणम् उच्छिद्यते  | वातच्छेद्यम् इति निन्दायाः उदाहरणम् अपि अस्ति |  वात+टा + छेद्य +सु इति अलौकिकविग्रहः | छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्यय विधीयते चेत् छेद्य इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति | समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवेति छे परे |</big>


<big>वात+ तुक्+ छेद्य = वात + त् +छेद्य = वातच्छेद्यम् ( '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं भवति) | अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण |</big>
<big><br /></big>


<big> </big>
<big>काकपेया नदी= काकैः पेया  |तादृशी नदी यस्यां जलमेव नास्ति अथवा जलं न्यूनम् अस्ति |अत्र स्तुतिः, निन्दा च द्वयोः अर्थः अस्ति | काक +भिस् + पेया +सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति |</big>


<big>काकैः पेया = काकपेया नदी | तादृशी नदी या जलेन पूरिता अस्ति यत्र काकाः अपि तीरे उपविश्य जलं पातुं शक्नुवन्ति | अर्थात् नद्याः प्रशंसा अस्ति | अथवा तादृशी नदी यस्यां जलमेव नास्ति अथवा जलस्य न्यूनता अस्ति, येन काकाः अपि सरलरीत्या जलं पातुं शक्नुवन्ति, अत्र निन्दा गम्यते  | काकपेया नदी इत्यत्र  स्तुतिः, निन्दा च द्वयोः अर्थः दृश्यते | काक +भिस् + पेया +सु  इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति |</big>
<big><br />
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>


<big>'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>
<big><br />

अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा अत्र केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम्।कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् |अतः काकिः पातव्या इत्यादिषु समासः न भवति |</big>
<big>अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा  केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम् | कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् | अतः काकिः पातव्या इत्यादिषु समासः न भवति |</big>