14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
Line 2,294: Line 2,294:


<big>भ्यन्ते | संज्ञायाः कन्थोशीनरेषु इत्यादिषु पञ्चसु सूत्रेषु अस्य अधिकारस्य प्रयोजनं दृष्टिगोचरं न भवति यतोहि तत्र तत्पुरुषभिन्नः नञ्समासः अथवा कर्मधारयसमासः न लभ्यते एव | केवलं प्रकृतसूत्रं लक्ष्यीकृत्य अधिकारसूत्रे नञ्भिन्नः कर्मधारयभिन्नः इति उक्तम् |</big>
<big>भ्यन्ते | संज्ञायाः कन्थोशीनरेषु इत्यादिषु पञ्चसु सूत्रेषु अस्य अधिकारस्य प्रयोजनं दृष्टिगोचरं न भवति यतोहि तत्र तत्पुरुषभिन्नः नञ्समासः अथवा कर्मधारयसमासः न लभ्यते एव | केवलं प्रकृतसूत्रं लक्ष्यीकृत्य अधिकारसूत्रे नञ्भिन्नः कर्मधारयभिन्नः इति उक्तम् |</big>

'''<big>अन्यानि करपत्राणि -</big>'''

'''१) [[14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH|<big>तत्पुरुषसमासः- सामान्यतत्पुरुषस्य सारांशः</big>]]'''

'''२)''' [[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH|'''<big>तत्पुरुषसमास-अभ्यासः</big>''']]

<big>'''३)''' [[परिशिष्टं - प्रतिपदविधाना षष्ठी|'''''परिशिष्टं - प्रतिपदविधाना षष्ठी''''']]</big>

<big>'''४) [[अनन्तरस्य विधिर्वा प्रतिषेधो वा|''अनन्तरस्य विधिर्वा प्रतिषेधो वा'']]'''</big>

<big>'''५)''' [[मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्|'''''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''''']]</big>

'''<big>६)</big>''' <big>'''[[पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्|''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान्'']]'''</big>
----
----