14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH: Difference between revisions

14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 68: Line 68:


<big><br />
<big><br />
त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत्‌ भवति | सुन्दरी नदी → सुन्दरनदी |</big>
त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत्‌ भवति |</big>

<big>सुन्दरी नदी → सुन्दरनदी |</big>


<big><br />
<big><br />
Line 128: Line 130:


<big><br />
<big><br />
<br />अस्मिन् सूत्रे '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<br />अस्मिन् सूत्रे '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big><br />
<big><br />
Line 166: Line 168:
<big>पूर्वा + इषुकामशमी = पूर्वेषुकामशमी (पूर्वा इति दिग्वाचकः शब्दः अस्ति । समासानन्तरं पूर्वेषुकामशमी इति ग्रामवाचकं पदं भूत्वा संज्ञार्थम् अपि सूचयति । अर्थात् पूर्वेषुकामशमी इति एकः प्राचीनः ग्रामः।</big>
<big>पूर्वा + इषुकामशमी = पूर्वेषुकामशमी (पूर्वा इति दिग्वाचकः शब्दः अस्ति । समासानन्तरं पूर्वेषुकामशमी इति ग्रामवाचकं पदं भूत्वा संज्ञार्थम् अपि सूचयति । अर्थात् पूर्वेषुकामशमी इति एकः प्राचीनः ग्रामः।</big>


<big><br /></big>
<big><br /></big><big><br />

<big><br /></big>

<big><br />
<u>सङ्ख्यावाचिपदेन सह समासस्य उदाहरणम्</u></big>
<u>सङ्ख्यावाचिपदेन सह समासस्य उदाहरणम्</u></big>


Line 187: Line 185:


<big><br />
<big><br />
अस्मिन् सूत्रे '''कुत्सितानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्'''रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''कुत्सितानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
अस्मिन् सूत्रे '''कुत्सितानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्'''रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''कुत्सितानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big><br />
<big><br />
Line 197: Line 195:
<big><br />
<big><br />
मीमांसकश्चासौ दुर्दुरूढश्च = मीमांसकदुर्दुरूढः (मीमांसकः यः नास्तिकः) ।</big>
मीमांसकश्चासौ दुर्दुरूढश्च = मीमांसकदुर्दुरूढः (मीमांसकः यः नास्तिकः) ।</big>




<big>'''४) पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति।'''</big>
<big>'''४) पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति।'''</big>


<big>'''पापाणके कुत्सितैः''' (२.१.४४) = पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति। एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति। पापश्च अणकश्च तयोरितरेतरयोगद्वन्द्वः पापाणके। पापाणके प्रथमाद्विवचनान्तं, कुत्सितैः तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''पापाणके सुपौ कुत्सितैः समानाधिकरणैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।</big>
<big>'''पापाणके कुत्सितैः''' (२.१.४४) = पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति। एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति। पापश्च अणकश्च तयोरितरेतरयोगद्वन्द्वः पापाणके। पापाणके प्रथमाद्विवचनान्तं, कुत्सितैः तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''पापाणके सुपौ कुत्सितैः समानाधिकरणैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।</big>



<big>एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति यतो हि पापः तथा अणकः, तयोः शब्दयोः नापितः, कुलालः इत्यादिभिः शब्दैः सह समासः '''कुत्सितानि कृत्सनैः''' (२.१.५३) इत्यनेन एव सिध्यति। पुनः अत्र उक्तं पूर्वनिपातार्थमेव। '''कुत्सितानि कृत्सनैः''' (२.१.५३) इति सूत्रेण तु कुत्सितानां पदानां पूर्वनिपातः भवति परन्तु तद् न इष्यते अत्र पापः अपि च अणकः इत्यनयोः शब्दयोः कृते अतः पृथक्तया नूतनं सूत्रं उक्तम् ।</big>
<big>एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति यतो हि पापः तथा अणकः, तयोः शब्दयोः नापितः, कुलालः इत्यादिभिः शब्दैः सह समासः '''कुत्सितानि कृत्सनैः''' (२.१.५३) इत्यनेन एव सिध्यति। पुनः अत्र उक्तं पूर्वनिपातार्थमेव। '''कुत्सितानि कृत्सनैः''' (२.१.५३) इति सूत्रेण तु कुत्सितानां पदानां पूर्वनिपातः भवति परन्तु तद् न इष्यते अत्र पापः अपि च अणकः इत्यनयोः शब्दयोः कृते अतः पृथक्तया नूतनं सूत्रं उक्तम् ।</big>



<big>अस्मिन् सूत्रे '''पापाणके''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पापाणके''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''पापाणके''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पापाणके''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big>यथा —</big>
<big>यथा —</big>
<big>पापश्चासौ नापितश्च = पापनापितः ।</big>


<big>पापश्चासौ नापितश्च = पापनापितः ।</big>
<big>पापश्चासौ नापितश्च = पापनापितः ।</big>
Line 233: Line 236:




<big>अस्मिन् सूत्रे '''उपमानानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''उपमानानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''उपमानानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''उपमानानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>




Line 255: Line 258:




<big>अस्मिन् सूत्रे '''उपमितम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''उपमितम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''उपमितम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''उपमितम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>




Line 282: Line 285:




<big>अस्मिन् सूत्रे '''विशेषणम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''विशेषणम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''विशेषणम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''विशेषणम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>




Line 320: Line 323:




<big>बालमनोरमा इति टीकाग्रन्थे लिख्यते यत् गुणवाचकपदं, क्रियावाचकपदं च, तयोः योगे जातिवाची शब्दः विशेष्यः नित्यं भवति । यथा नीलोत्पलम् । यदि द्वयोः पदयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>
<big>बालमनोरमा इति टीकाग्रन्थे लिख्यते यत् गुणवाचकपदं, क्रियावाचकपदं च, तयोः योगे जातिवाची शब्दः विशेष्यः नित्यं भवति । यथा नीलोत्पलम् । यदि द्वयोः पदयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>


<big>यथा खञ्जकुब्जः, कुब्जखञ्जः ।</big>
<big>यथा खञ्जकुब्जः, कुब्जखञ्जः ।</big>





<big>द्वे पदे अपि क्रियावाचिनी स्तः अपि च तयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>
<big>द्वे पदे अपि क्रियावाचिनी स्तः अपि च तयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>


<big>यथा - पाचकपाठकः, पाठकपाचकः ।</big>
<big>यथा - पाचकपाठकः, पाठकपाचकः ।</big>





<big>गुणवाची शब्दः अपि च क्रियावाची शब्दः, तयोः विषये अपि यदि विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>
<big>गुणवाची शब्दः अपि च क्रियावाची शब्दः, तयोः विषये अपि यदि विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>


<big>यथा- खञ्जपाचकः, पाचकखञ्जः।</big>
<big>यथा- खञ्जपाचकः, पाचकखञ्जः।</big>





Line 339: Line 348:


<big>सामान्यजातिवाची शब्दः अपि च विशेषजातिवाची शब्दः, तयोः मध्ये विशेषजातिवाची शब्दः विशेषणं भवति ।</big>
<big>सामान्यजातिवाची शब्दः अपि च विशेषजातिवाची शब्दः, तयोः मध्ये विशेषजातिवाची शब्दः विशेषणं भवति ।</big>



<big>यथा शिंशपावृक्षः ।<br /></big>
<big>यथा शिंशपावृक्षः ।<br /></big>
Line 361: Line 371:




<big>अस्मिन् सूत्रे '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण।</big>
<big>अस्मिन् सूत्रे '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>



<big>यथा-</big>
<big>यथा-</big>

<big>पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः</big>


<big>पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः</big>
<big>पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः</big>


<big>अपरश्चासौ अध्यापकश्च = अपराध्यापकः</big>
<big>पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः</big><big>अपरश्चासौ अध्यापकश्च = अपराध्यापकः</big>
<big>प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः</big>
<big>प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः</big>

<big>अपरश्चासौ अध्यापकश्च = अपराध्यापकः</big>


<big>प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः</big>
<big>प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः</big>



<big>चरमश्चासौ पुरुषश्च = चरमपुरुषः</big>
<big>चरमश्चासौ पुरुषश्च = चरमपुरुषः</big>

<big>जघन्यश्चासौ पुरुषश्च = जघन्यपुरुषः</big>


<big>जघन्यश्चासौ पुरुषश्च = जघन्यपुरुषः</big>
<big>जघन्यश्चासौ पुरुषश्च = जघन्यपुरुषः</big>



<big>समानश्चासौ पुरुषश्च = समानपुरुषः</big>
<big>समानश्चासौ पुरुषश्च = समानपुरुषः</big>
<big>मध्यश्चासौ पुरुषश्च = मध्यपुरुषः</big>


<big>मध्यश्चासौ पुरुषश्च = मध्यपुरुषः</big>


<big>मध्यमश्चासौ पुरुषश्च = मध्यमपुरुषः</big>
<big>मध्यश्चासौ पुरुषश्च = मध्यपुरुषः</big>




Line 399: Line 412:




<big>अस्मिन् सूत्रे '''श्रेण्यादयः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''श्रेण्यादयः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''श्रेण्यादयः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''श्रेण्यादयः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>




Line 429: Line 442:




<big>अस्मिन् सूत्रे '''अनञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''अनञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''अनञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''अनञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>




Line 454: Line 467:


<big>'''११) विशेषणपूर्वपदकर्मधारयः''' - सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह श्रेष्ठता इत्यस्मिन् अर्थे समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
<big>'''११) विशेषणपूर्वपदकर्मधारयः''' - सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह श्रेष्ठता इत्यस्मिन् अर्थे समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>



<big>'''सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः''' (२.१.६१) = सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेषामितरेतरयोगद्वन्द्वः सन्महत्परमोत्तमोत्कृष्टाः प्रथमान्तं, पूज्यमानैः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''सन्महत्परमोत्तमोत्कृष्टाः सुपः समानाधिकरणेनपूज्यमानैः सुब्भिः सह विभाषातत्परुषः समासः''' ।</big>
<big>'''सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः''' (२.१.६१) = सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेषामितरेतरयोगद्वन्द्वः सन्महत्परमोत्तमोत्कृष्टाः प्रथमान्तं, पूज्यमानैः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''सन्महत्परमोत्तमोत्कृष्टाः सुपः समानाधिकरणेनपूज्यमानैः सुब्भिः सह विभाषातत्परुषः समासः''' ।</big>




<big>अस्मिन् सूत्रे '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>





Line 486: Line 501:




<big>अस्मिन् सूत्रे '''पूज्यमानम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूज्यमानम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्व'''म्‌ (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''पूज्यमानम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूज्यमानम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्व'''म्‌ (२.२.३०) इति सूत्रेण ।</big>


<big>गौश्चासौ वृन्दारकः = गौवृन्दारकः ।</big>
<big>गौश्चासौ वृन्दारकः = गौवृन्दारकः ।</big>

<big>गौश्चासौ नागो = गौनागः ।</big>


<big>गौश्चासौ नागो = गौनागः ।</big>
<big>गौश्चासौ नागो = गौनागः ।</big>
Line 503: Line 518:




<big>अस्मिन् सूत्रे '''कतरकतमौ''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''कतरकतमौ''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''कतरकतमौ''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''कतरकतमौ''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>



<big>यथा –</big>
<big>यथा –</big>

<big>कतरश्चासौ कठः = कतरकठः।</big>


<big>कतरश्चासौ कठः = कतरकठः।</big>
<big>कतरश्चासौ कठः = कतरकठः।</big>
Line 520: Line 536:




<big>अस्मिन् सूत्रे '''किम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''किम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''किम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''किम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>



<big>यथा –</big>
<big>यथा –</big>





Line 535: Line 553:




<big>अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>



<big>यथा –</big>
<big>यथा –</big>





Line 544: Line 564:


<big>बष्कयणी चासौ गौः = गोबषकयणी ।</big>
<big>बष्कयणी चासौ गौः = गोबषकयणी ।</big>



<big>श्रोत्रियश्चासौ कठश्च = कठश्रोत्रियः ।</big>
<big>श्रोत्रियश्चासौ कठश्च = कठश्रोत्रियः ।</big>

<big>अध्यापकश्चासौ कठश्च = कठाध्यापकः।</big>


<big>अध्यापकश्चासौ कठश्च = कठाध्यापकः।</big>
<big>अध्यापकश्चासौ कठश्च = कठाध्यापकः।</big>
Line 559: Line 580:




<big>अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''जातिः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''जातिः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>



<big>यथा –</big>
<big>यथा –</big>





<big>मतल्लिका चासौ गौश्च = गोमतल्लिका ।</big>
<big>मतल्लिका चासौ गौश्च = गोमतल्लिका ।</big>


<big>प्रथमानिर्दिष्टस्य जातिवाचकस्य गौ शब्दस्य पूर्निपातः भवति ।</big>
<big>प्रथमानिर्दिष्टस्य जातिवाचकस्य गौ शब्दस्य पूर्निपातः भवति ।</big>



<big>मचर्चिका चासौ गौश्च = गोमचर्चिका ।</big>
<big>मचर्चिका चासौ गौश्च = गोमचर्चिका ।</big>
<big>प्रकाण्डम् चासौ गौश्च = गोप्रकाण्डम्।</big>


<big>प्रकाण्डम् चासौ गौश्च = गोप्रकाण्डम्।</big>


<big>उद्धश्चासौ गौश्च = गवोद्धः।</big>
<big>प्रकाण्डम् चासौ गौश्च = गोप्रकाण्डम् ।</big>




<big>उद्धश्चासौ गौश्च = गवोद्धः ।</big>




<big>'''१७) युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।'''</big>


<big>'''१७)युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।'''</big>


<big>'''युवा खलतिपलितवलिनजरतीभिः''' (२.१.६७) = युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । खलतिश्च पलितश्च वलिनश्च जरती च तासामितरेतरयोगद्वन्द्वः खलतिपलितवलिनजरत्यस्ताभिः खलतिपलितवलिनजरततीभिः । युवा प्रथमान्तं, खलतिपलितवलिनजरत्यस्तीभिः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''युवा सुप् समानाधिकरणैः खलतिपलितवलिनजरतीभिः सुब्भिः सह विभाषा तत्परुषः समासः''' ।</big>
<big>'''युवा खलतिपलितवलिनजरतीभिः''' (२.१.६७) = युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । खलतिश्च पलितश्च वलिनश्च जरती च तासामितरेतरयोगद्वन्द्वः खलतिपलितवलिनजरत्यस्ताभिः खलतिपलितवलिनजरततीभिः । युवा प्रथमान्तं, खलतिपलितवलिनजरत्यस्तीभिः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''युवा सुप् समानाधिकरणैः खलतिपलितवलिनजरतीभिः सुब्भिः सह विभाषा तत्परुषः समासः''' ।</big>




<big>अस्मिन् सूत्रे '''युवा''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''युवा''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>अस्मिन् सूत्रे '''युवा''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''युवा''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big>यथा –</big>
<big>यथा –</big>
<big>युवा चासौ खलतिश्च = युवखलतिः।</big>


<big>युवा चासौ खलतिश्च = युवखलतिः।</big>
<big>युवा चासौ खलतिश्च = युवखलतिः ।</big>


<big>युवा चासौ खलतिश्च = युवखलतिः ।</big>



<big>युवतिश्चासौ खलती = युवखलती</big>
<big>युवतिश्चासौ खलती = युवखलती</big>

<big>युवा चासौ पलितश्च = युवपलितः</big>


<big>युवा चासौ पलितश्च = युवपलितः</big>
<big>युवा चासौ पलितश्च = युवपलितः</big>
Line 597: Line 628:




<big>युवतिश्चासौ जरती च = युवजरती।</big>
<big>युवतिश्चासौ जरती च = युवजरती ।</big>






<big>'''१८)कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन् - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति।'''</big>
<big>'''१८) कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन् - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति।'''</big>


<big>'''कृत्यतुल्याख्या अजात्या''' (२.१.६८) = कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तुल्यमाचक्षते इति तुल्यख्याः, उपपदतत्पुरुषः। कृत्याश्च तुल्याख्याश्च तेषामितरेतरयोगद्वन्द्वः कृत्यतुल्याख्याः। कृत्यतुल्याख्या प्रथमान्तम्, अजात्या तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— कृत्यतुल्याख्या सुप् समानाधिकरणेनअजात्या सुपा सह विभाषा तत्परुषः समासः ।</big>


<big>'''कृत्यतुल्याख्या अजात्या''' (२.१.६८) = कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति । तुल्यमाचक्षते इति तुल्यख्याः, उपपदतत्पुरुषः । कृत्याश्च तुल्याख्याश्च तेषामितरेतरयोगद्वन्द्वः कृत्यतुल्याख्याः । कृत्यतुल्याख्या प्रथमान्तम्, अजात्या तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''कृत्यतुल्याख्या सुप् समानाधिकरणेनअजात्या सुपा सह विभाषा तत्परुषः समासः''' ।</big>
<big>अस्मिन् सूत्रे कृत्यतुल्याख्या इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कृत्यतुल्याख्या इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>


<big>अस्मिन् सूत्रे '''कृत्यतुल्याख्या''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''कृत्यतुल्याख्या''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं''' '''पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big>भोज्यञ्च तदुष्णञ्च = भोज्योष्णम् ।</big>
<big>भोज्यञ्च तदुष्णञ्च = भोज्योष्णम् ।</big>
<big>तुल्यश्चासौ श्वेतश्च = तुल्यश्वेतः ।</big>


<big>तुल्यश्चासौ श्वेतश्च = तुल्यश्वेतः ।</big>
<big>तुल्यश्चासौ श्वेतश्च = तुल्यश्वेतः ।</big>
Line 613: Line 647:
<big>सदृशश्चासौ श्वेतश्च = सदृशश्वेतः।</big>
<big>सदृशश्चासौ श्वेतश्च = सदृशश्वेतः।</big>


<big>१९)वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति।</big>


<big>वर्णो वर्णेन (२.१.६९) = वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति। वर्णः प्रथमान्तं, वर्णेन तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌— वर्णः सुप् समानाधिकरणेन वर्णेन सुपा सह विभाषा समासः तत्परुषः।</big>


<big>'''१९)वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति''' '''।'''</big>
<big>अस्मिन् सूत्रे वर्णः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं वर्णः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>


<big>'''वर्णो वर्णेन (२.१.६९)''' = वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति। वर्णः प्रथमान्तं, वर्णेन तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''वर्णः सुप् समानाधिकरणेन वर्णेन सुपा सह विभाषा समासः तत्परुषः'''।</big>


<big>अस्मिन् सूत्रे '''वर्णः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''वर्णः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big>यथा –</big>
<big>यथा –</big>
<big>कृष्णश्चासौ सारङ्गश्च = कृष्णसारङ्गः</big>


<big>कृष्णश्चासौ सारङ्गश्च = कृष्णसारङ्गः</big>
<big>कृष्णश्चासौ सारङ्गश्च = कृष्णसारङ्गः</big>
Line 625: Line 664:
<big>लोहितश्चासौ शबल्श्च = लोहितशबलः</big>
<big>लोहितश्चासौ शबल्श्च = लोहितशबलः</big>


<big>२०) कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>


<big>कुमारः श्रमणादिभिः (२.१.७०) = कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। श्रमणा आदिर्येषां ते श्रमणादयस्तैः श्रमणादिभिः । कुमारः प्रथमान्तं, श्रमणादिभिः ततृतीयान्तम्।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— कुमारः सुप् समानाधिकरणेनश्रमणादिभिः सुब्भिः सह विभाषा तत्परुषः समासः ।</big>


<big>'''२०) कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।'''</big>
<big>अस्मिन् सूत्रे कुमारः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कुमारः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>


<big>'''कुमारः श्रमणादिभिः''' (२.१.७०) = कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । श्रमणा आदिर्येषां ते श्रमणादयस्तैः श्रमणादिभिः । कुमारः प्रथमान्तं, श्रमणादिभिः ततृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''कुमारः सुप् समानाधिकरणेनश्रमणादिभिः सुब्भिः सह विभाषा तत्परुषः समासः''' ।</big>


<big>अस्मिन् सूत्रे '''कुमारः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं '''कुमारः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big>श्रमणादिगणे एते शब्दाः पठिताः – श्रमणा, प्रव्रजिता, कुलटा, गभिर्णी, तापसी, दासी, बन्धकी, अध्यापक, अभिरूपक, पण्डित, पटु, मृदु, कुशल, चपल, निपुण च।</big>
<big>श्रमणादिगणे एते शब्दाः पठिताः – श्रमणा, प्रव्रजिता, कुलटा, गभिर्णी, तापसी, दासी, बन्धकी, अध्यापक, अभिरूपक, पण्डित, पटु, मृदु, कुशल, चपल, निपुण च।</big>



<big>यथा—</big>
<big>यथा—</big>


<big>कुमारी चासौ श्रमणा = कुमारश्रमणा - ' 'पुंवत् कर्मधारयजातीयदेशीयेषु (६.३.४२) इति सूत्रेण पुवद्भावः भूत्वा पूर्वपदस्य प्रातिपदिकं कुमार इति पुंलिङ्गवद्भवति।</big>


<big>कुमारी चासौ श्रमणा = कुमारश्रमणा - पुंवत् '''कर्मधारयजातीयदेशीयेषु''' (६.३.४२) इति सूत्रेण पुवद्भावः भूत्वा पूर्वपदस्य प्रातिपदिकं कुमार इति पुंलिङ्गवद्भवति।</big>
<big>२२)चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>



<big>'''२२)चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति।'''</big>


<big>'''चतुष्पादो गर्भिण्या''' (२.१.७१) = चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति । चतुष्पादः इत्यस्य अर्थः चत्वारः पादाः यस्य सः । अस्मिन् सूत्रे चतुष्पादः इत्यनेन केवलं पशूनां एव ग्रहणं भवति । चतुष्पादः प्रथमाबहवचनान्तं, गर्भिण्या तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''चतुष्पादः सुपः समानाधिकरणेनगर्भिण्या सुपा सह विभाषा तत्परुषः समासः''' ।</big>


<big>चतुष्पादो गर्भिण्या (२.१.७१) = चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति। चतुष्पादः इत्यस्य अर्थः चत्वारः पादाः यस्य सः। अस्मिन् सूत्रे चतुष्पादः इत्यनेन केवलं पशूनां एव ग्रहणं भवति। चतुष्पादः प्रथमाबहवचनान्तं, गर्भिण्या तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— चतुष्पादः सुपः समानाधिकरणेनगर्भिण्या सुपा सह विभाषा तत्परुषः समासः ।</big>


<big>अस्मिन् सूत्रे चतुष्पादः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं चतुष्पादः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big>अस्मिन् सूत्रे '''चतुष्पादः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''चतुष्पादः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big>यथा –</big>
<big>यथा –</big>


<big>गौश्चासौ गर्भिणी च = गोगर्भिणी।</big>


<big>गौश्चासौ गर्भिणी च = गोगर्भिणी ।</big>
<big>२२)मयूरव्यंसकादयः – एते तत्पुरुषसंज्ञकाः भवन्ति।</big>


<big>मयूरव्यंसकादयश्च (२.१.७२) = मयूरव्यंसकादयः शब्दाः तत्पुरुषसंज्ञां प्राप्नुवन्ति। सम्पूर्णसमुदास्य निपातनं भवति अनेन यः समासः नित्यः भवति न तु विकल्पेन। मयूरव्यंसकः आदिर्येषां ते मयूरव्यंसकादयः बहुव्रीहिः मयूरव्यंसकादयः प्रथमान्तं, चाव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। विभाषा (२.१.११) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रम्‌— मयूरव्यंसकादयः सुपः समानाधिकरणेन सुपा सह तत्परुषः समासः विभाषा।</big>


<big>'''२२)मयूरव्यंसकादयः – एते तत्पुरुषसंज्ञकाः भवन्ति।'''</big>
<big>मयूरव्यंसकादिगणे एते शब्दाः सन्ति – मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड, यवनमुण्ड, हस्तेगृह्य, हस्त्गृह्य, खादतमोदत, इत्यादयः शब्दाः पठिताः</big>



<big>अस्मिन् सूत्रे मयूरव्यंसकादयश्च इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं मयूरव्यंसकादयश्च इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big>'''मयूरव्यंसकादयश्च''' (२.१.७२) = मयूरव्यंसकादयः शब्दाः तत्पुरुषसंज्ञां प्राप्नुवन्ति । सम्पूर्णसमुदास्य निपातनं भवति अनेन यः समासः नित्यः भवति न तु विकल्पेन । मयूरव्यंसकः आदिर्येषां ते मयूरव्यंसकादयः बहुव्रीहिः मयूरव्यंसकादयः प्रथमान्तं, चाव्ययम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''मयूरव्यंसकादयः सुपः समानाधिकरणेन सुपा सह तत्परुषः समासः विभाषा'''।</big>


<big>मयूरव्यंसकादिगणे एते शब्दाः सन्ति – मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड, यवनमुण्ड, हस्तेगृह्य, हस्त्गृह्य, '''<u>खादतमोदत</u>''', इत्यादयः शब्दाः पठिताः</big>


<big>अस्मिन् सूत्रे '''मयूरव्यंसकादयश्च''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं '''मयूरव्यंसकादयश्च''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण ।</big>


<big>यथा –</big>
<big>यथा –</big>



<big>मयूरो व्यंसक(धूर्त) = मयूरव्यंसकः</big>
<big>मयूरो व्यंसक(धूर्त) = मयूरव्यंसकः</big>


<big>उदक् च अवाक् च = उदक्चावाक्च</big>


<big>खादत च मोदत च = खादतमोदत।</big>


<big>उदक् च अवाक् च = उदक्चावाक्च ।</big>
<big>इत्यनेन कर्मधारयसमासः इति विषयः समाप्तः।</big>


<big>खादत च मोदत च = खादतमोदत ।</big>


<big>इत्यनेन कर्मधारयसमासः इति विषयः समाप्तः ।</big>




<big>Vidhya  March 2020<br /></big><div>
<big>Vidhya  March 2020<br /></big><div>