14---samAsaH/06---aluk-prakaraNam: Difference between revisions

14---samAsaH/06---aluk-prakaraNam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 11: Line 11:
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<span style="font-family:Nirmala UI,sans-serif"><big>समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति '''<span lang="HI">कृत्तद्धितसमासाश्च</span>'''<span lang="HI"> (१.२.४६) इत्यनेन सूत्रेण </span>इति ज्ञातमेव| प्रतिपादिकसंज्ञानन्तरं <span lang="HI">सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इ</span>ति सूत्रेण| इयमेव सामान्यसमासप्रक्रिया इति जानीमः| परन्तु केषुचित् समासेषु विभक्तेः लोपः न भवति, पूर्वपदस्य वा उत्तरपदस्य वा उभयोः वा रूपपरिवर्तनं भवति | यस्मिन् समासे विभक्तेः लुक् न भवति, तादृशसमासः अलुक्समासः इति कथ्यते |  यथा – कण्ठेकालः, युधिष्ठिरः इत्यादीनि उदाहरणानि |  कण्ठेकालः इति समासे, पूर्वपदं कण्ठे, उत्तरपदं कालः इति |</big> </span>
<span style="font-family:Nirmala UI,sans-serif"><big>समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण इति ज्ञातमेव| प्रतिपादिकसंज्ञानन्तरं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण| इयमेव सामान्यसमासप्रक्रिया इति जानीमः| परन्तु केषुचित् समासेषु विभक्तेः लोपः न भवति, पूर्वपदस्य वा उत्तरपदस्य वा उभयोः वा रूपपरिवर्तनं भवति | यस्मिन् समासे विभक्तेः लुक् न भवति, तादृशसमासः अलुक्समासः इति कथ्यते |  यथा – कण्ठेकालः, युधिष्ठिरः इत्यादीनि उदाहरणानि |  कण्ठेकालः इति समासे, पूर्वपदं कण्ठे, उत्तरपदं कालः इति |</big> </span>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<span style="font-family:Nirmala UI,sans-serif"><big>अलुगुत्तरपदे इति सूत्रेस्य अधिकारे अलुक्सम्बद्धसूत्राणि सन्ति, तैः सूत्रैः '''<span lang="HI">सुपो धातुप्रातिपदिकयोः</span>'''<span lang="HI"> (२.४.७१) इ</span>ति सूत्रेण प्राप्यमाणः सुब्लुक् न भवति; अर्थात् विभक्तेः अलुक् भवति | एतेषां विवरणम् अग्रे करिष्यते |</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big>अलुगुत्तरपदे इति सूत्रेस्य अधिकारे अलुक्सम्बद्धसूत्राणि सन्ति, तैः सूत्रैः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण प्राप्यमाणः सुब्लुक् न भवति; अर्थात् विभक्तेः अलुक् भवति | एतेषां विवरणम् अग्रे करिष्यते |</big></span>


<span style="line-height:107%;font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="line-height:107%;font-family:Nirmala UI,sans-serif"><big> </big></span>
Line 53: Line 53:
<big><span style="font-family:Nirmala UI,sans-serif">स्तोक +आत् + मुक्त </span>'''<span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">अकः सवर्णे दीर्घः</span>'''<span style="font-family:Nirmala UI,sans-serif"> (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद्+ मुक्त इति </span><span lang="HI" style="font-family:Nirmala UI,sans-serif">भवति</span><span style="font-family:Nirmala UI,sans-serif">, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (</span><span lang="HI" style="font-family:Nirmala UI,sans-serif">८</span><span style="font-family:Nirmala UI,sans-serif">.</span><span lang="HI" style="font-family:Nirmala UI,sans-serif">४</span><span style="font-family:Nirmala UI,sans-serif">.</span><span lang="HI" style="font-family:Nirmala UI,sans-serif">४५</span><span style="font-family:Nirmala UI,sans-serif">) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |</span></big>
<big><span style="font-family:Nirmala UI,sans-serif">स्तोक +आत् + मुक्त </span>'''<span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">अकः सवर्णे दीर्घः</span>'''<span style="font-family:Nirmala UI,sans-serif"> (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद्+ मुक्त इति </span><span lang="HI" style="font-family:Nirmala UI,sans-serif">भवति</span><span style="font-family:Nirmala UI,sans-serif">, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (</span><span lang="HI" style="font-family:Nirmala UI,sans-serif">८</span><span style="font-family:Nirmala UI,sans-serif">.</span><span lang="HI" style="font-family:Nirmala UI,sans-serif">४</span><span style="font-family:Nirmala UI,sans-serif">.</span><span lang="HI" style="font-family:Nirmala UI,sans-serif">४५</span><span style="font-family:Nirmala UI,sans-serif">) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |</span></big>


<big><span style="font-family:Nirmala UI,sans-serif">स्तोकान् + मुक्त </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति |'<nowiki/>'''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं</span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">स्तोकान्मुक्त + सु </span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">रुत्वविसर्गौ कृत्वा</span><span style="font-family:Mangal,serif"> </span><span style="font-family:Nirmala UI,sans-serif">स्तोकातन्मुक्तः </span><span style="font-family:Nirmala UI,sans-serif">इति समस्तपदं प्रथमाविभक्तौ एकवचने ' |</big>
<big><span style="font-family:Nirmala UI,sans-serif">स्तोकान् + मुक्त </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति |'<nowiki/>'''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं</span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">'''स्तोकान्मुक्त + सु''' </span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">रुत्वविसर्गौ कृत्वा</span><span style="font-family:Mangal,serif"> </span><span style="font-family:Nirmala UI,sans-serif">स्तोकातन्मुक्तः </span><span style="font-family:Nirmala UI,sans-serif">इति समस्तपदं प्रथमाविभक्तौ एकवचने ' |</big>


<span style="font-family:Nirmala UI,sans-serif">ए<big>वमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण |</big></span>
<span style="font-family:Nirmala UI,sans-serif">ए<big>वमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण |</big></span>
Line 81: Line 81:
<span style="font-family:Nirmala UI,sans-serif"><big>यथा –</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big>यथा –</big></span>


<big><span style="font-family:Nirmala UI,sans-serif">निष्क्रान्तः स्तोकात् = निस्तोकः (</span><span lang="HI" style="font-family:Nirmala UI,sans-serif">अल्पात्</span><span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">नयनम्) | अलौकिकविग्रहः = </span><span lang="HI" style="font-family:Nirmala UI,sans-serif">नि</span><span style="font-family:Nirmala UI,sans-serif">+स्तोक+ङसि | निरादयः क्रान्ताद्यर्थे पञ्चम्या इति वार्तिकेन तत्पुरुषसमासः विधीयते | अस्मिन् समासे स्तोक +ङसि इत्यस्मात् उत्तरपदं नास्ति इति कारणात् पञ्चमीविभक्तेः अलुक् न भवति अपि तु '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति | एवञ्च निस्तोक इति प्रातिपदिकं निष्पद्यते | निस्तोक इत्यस्मात् प्रातिपदिकात् सुब्विधानं भवति| निस्तोक +सु </span>'''<span style="font-family:Arial,sans-serif">→</span>'''<span style="font-family:Nirmala UI,sans-serif"> रुत्वविसर्गौ कृत्वा </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">निस्तोकः इति समासः निष्पद्यते |</span>'''<span style="font-family:Mangal,serif"> </span>'''</big>
<big><span style="font-family:Nirmala UI,sans-serif">निष्क्रान्तः स्तोकात् = निस्तोकः (</span>अल्पात्<span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">नयनम्) | अलौकिकविग्रहः = </span>नि<span style="font-family:Nirmala UI,sans-serif">+स्तोक+ङसि | निरादयः क्रान्ताद्यर्थे पञ्चम्या इति वार्तिकेन तत्पुरुषसमासः विधीयते | अस्मिन् समासे स्तोक +ङसि इत्यस्मात् उत्तरपदं नास्ति इति कारणात् पञ्चमीविभक्तेः अलुक् न भवति अपि तु '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति | एवञ्च निस्तोक इति प्रातिपदिकं निष्पद्यते | निस्तोक इत्यस्मात् प्रातिपदिकात् सुब्विधानं भवति| निस्तोक +सु </span>'''<span style="font-family:Arial,sans-serif">→</span>'''<span style="font-family:Nirmala UI,sans-serif"> रुत्वविसर्गौ कृत्वा </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">निस्तोकः इति समासः निष्पद्यते |</span>'''<span style="font-family:Mangal,serif"> </span>'''</big>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<big>'<nowiki/>'''<span style="font-family:Nirmala UI,sans-serif">ब्राह्मणाच्छंसिन </span><span lang="HI" style="font-family:Nirmala UI,sans-serif">उपसंख्यानम् </span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">इति</span><span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">वार्तिकेन '''''<nowiki/>'<nowiki/>''''' पञ्चम्यन्तं ब्राह्मण-शब्दात् शंसी इति शब्दे परे पञ्चमीविभक्तेः अलुक् निपात्यते, येन ब्राह्मणाच्छंसी इति समासः निष्पद्यते | ब्राह्मणे इति वेदभागे विहितानि शास्त्राणि, उपचारात् ब्राह्मणानि, तानि शंसति इति ब्राह्मणाच्छंसी ऋत्विग्विशेषः | <span lang="HI" style="font-family:Nirmala UI,sans-serif">ब्राह्मणाच्छंसी ऋत्विग्</span><span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">विशेषः अस्ति |</span></big>
<big>'<nowiki/>'''<span style="font-family:Nirmala UI,sans-serif">ब्राह्मणाच्छंसिन </span>उपसंख्यानम् '''इति <span style="font-family:Nirmala UI,sans-serif">वार्तिकेन '''''<nowiki/>'<nowiki/>''''' पञ्चम्यन्तं ब्राह्मण-शब्दात् शंसी इति शब्दे परे पञ्चमीविभक्तेः अलुक् निपात्यते, येन ब्राह्मणाच्छंसी इति समासः निष्पद्यते | ब्राह्मणे इति वेदभागे विहितानि शास्त्राणि, उपचारात् ब्राह्मणानि, तानि शंसति इति ब्राह्मणाच्छंसी ऋत्विग्विशेषः | ब्राह्मणाच्छंसी ऋत्विग् <span style="font-family:Nirmala UI,sans-serif">विशेषः अस्ति |</span></big>


<span style="font-family:Nirmala UI,sans-serif"> </span>
<span style="font-family:Nirmala UI,sans-serif"> </span>
Line 119: Line 119:
<big>'''<span style="font-family:Nirmala UI,sans-serif">पुंसानुजो जनुषान्ध</span>'''<span style="font-family:Nirmala UI,sans-serif"> '''इति च''' इति वार्तिकम् | वार्तिकार्थः = अनुज् इति उत्तरपदे परे पुंस् इति शब्दात् तृतीयायाः अलुक् भवति| एवमेव अन्ध् इति उत्तरपदे परे जनुष् इति शब्दात् तृतीयायाः अलुक् भवति| अनेन पुंसानुजः, जनुषान्धः इति समस्तपदे निष्पन्ने भवतः| </span></big>
<big>'''<span style="font-family:Nirmala UI,sans-serif">पुंसानुजो जनुषान्ध</span>'''<span style="font-family:Nirmala UI,sans-serif"> '''इति च''' इति वार्तिकम् | वार्तिकार्थः = अनुज् इति उत्तरपदे परे पुंस् इति शब्दात् तृतीयायाः अलुक् भवति| एवमेव अन्ध् इति उत्तरपदे परे जनुष् इति शब्दात् तृतीयायाः अलुक् भवति| अनेन पुंसानुजः, जनुषान्धः इति समस्तपदे निष्पन्ने भवतः| </span></big>


<span style="font-family:Nirmala UI,sans-serif"><big>पुंस अनुजः = पुंसानुजः| यस्य अग्रजः पुमान् सः पुंसानुजः| अलौकिकविग्रहः = पुंस् +टा +अनुज्+सु | '''कर्तृकरणे कृता बहुलम्'<nowiki/>'' (<span lang="HI">२</span>.<span lang="HI">१</span>.<span lang="HI">३२</span>) '''''इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | तत्पश्चात् समासप्रक्रिया यथापूर्वम् | पुंसानुजो जनुषान्ध इति च इति वार्तिकेन ' अनुज् इति उत्तरपदे परे पुंस् इति शब्दात् तृतीयायाः अलुक् भवति| अनेन पुंसानुजः इति समासः सिद्धः|</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big>पुंस अनुजः = पुंसानुजः| यस्य अग्रजः पुमान् सः पुंसानुजः| अलौकिकविग्रहः = पुंस् +टा +अनुज्+सु | '''कर्तृकरणे कृता बहुलम्'(<span lang="HI">२</span>.<span lang="HI">१</span>.<span lang="HI">३२</span>)'''इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | तत्पश्चात् समासप्रक्रिया यथापूर्वम् | पुंसानुजो जनुषान्ध इति च इति वार्तिकेन ' अनुज् इति उत्तरपदे परे पुंस् इति शब्दात् तृतीयायाः अलुक् भवति| अनेन पुंसानुजः इति समासः सिद्धः|</big></span>


<span style="font-family:Nirmala UI,sans-serif"><big>जनुषा अन्धः = जनुषान्धः | यः जन्मतः अन्धः सः जनुषान्धः | अलौकिकविग्रहः = जनुष् +टा + अन्ध +सु | '''कर्तृकरणे कृता बहुलम्''''(<span lang="HI">२</span>.<span lang="HI">१</span>.<span lang="HI">३२</span>) इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | तत्पश्चात् समासप्रक्रिया यथापूर्वम् | '''पुंसानुजो जनुषान्ध इति च''' इति वार्तिकेन ' अन्ध इति उत्तरपदे परे जनुष् इति शब्दात् तृतीयायाः अलुक् भवति| अनेन जनुषान्धः इति समासः सिद्धः|</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big>जनुषा अन्धः = जनुषान्धः | यः जन्मतः अन्धः सः जनुषान्धः | अलौकिकविग्रहः = जनुष् +टा + अन्ध +सु | '''कर्तृकरणे कृता बहुलम्''''(<span lang="HI">२</span>.<span lang="HI">१</span>.<span lang="HI">३२</span>) इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | तत्पश्चात् समासप्रक्रिया यथापूर्वम् | '''पुंसानुजो जनुषान्ध इति च''' इति वार्तिकेन ' अन्ध इति उत्तरपदे परे जनुष् इति शब्दात् तृतीयायाः अलुक् भवति| अनेन जनुषान्धः इति समासः सिद्धः|</big></span>
Line 209: Line 209:
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<big>[[|<span style="font-family:Nirmala UI,sans-serif">आत्मनेपद+सु'''<span lang="HI"> </span>'''</span>]]<span lang="HI" style="font-family:Arial,sans-serif">→</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">अतोऽम्</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (७.१.२४) </span><span style="font-family:Nirmala UI,sans-serif">इत्यनेन<span lang="HI"> अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति</span>|<span lang="HI"> </span>आत्मनेपद +<span lang="HI">अम् </span></span><span style="font-family:Arial,sans-serif">→ </span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">अमि पूर्वः</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (६.१.१०७) </span><span style="font-family:Nirmala UI,sans-serif">इति सूत्रेण<span lang="HI"> अक् वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति </span></span><span lang="HI" style="font-family:Arial,sans-serif">→</span><span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span>'''<span style="font-family:Nirmala UI,sans-serif">आत्मनेपदम्</span>'''<span style="font-family:Nirmala UI,sans-serif"> इति समासः सिद्धः |</span></big>
<big><span style="font-family:Nirmala UI,sans-serif">आत्मनेपद+सु</span><span lang="HI" style="font-family:Arial,sans-serif">→</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">अतोऽम्</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (७.१.२४) </span><span style="font-family:Nirmala UI,sans-serif">इत्यनेन<span lang="HI"> अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति</span>|<span lang="HI"> </span>आत्मनेपद +<span lang="HI">अम् </span></span><span style="font-family:Arial,sans-serif">→ </span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">अमि पूर्वः</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (६.१.१०७) </span><span style="font-family:Nirmala UI,sans-serif">इति सूत्रेण<span lang="HI"> अक् वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति </span></span><span lang="HI" style="font-family:Arial,sans-serif">→</span><span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span>'''<span style="font-family:Nirmala UI,sans-serif">आत्मनेपदम्</span>'''<span style="font-family:Nirmala UI,sans-serif"> इति समासः सिद्धः |</span></big>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
Line 221: Line 221:
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<big><span lang="HI" style="font-family:Nirmala UI,sans-serif">७)<span style="font-stretch:normal;line-height:normal;font-family:Times New Roman">    </span></span>'''<nowiki/>'<span style="font-family:Nirmala UI,sans-serif">परस्य च</span>''<span style="font-family:Nirmala UI,sans-serif"> (<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">८</span>) = '''''' <span lang="HI">यया संज्ञया वैयाकर</span>णाः<span lang="HI"> एव व्यहरन्ति तस्या</span>म् पर इत्यस्य <span lang="HI">उत्तर</span>स्याः च<span lang="HI">तु</span>र्थ्याः<span lang="HI"> अलुग् भवति</span>| अर्थात् व्याकरणसम्बन्धी आख्यायाम् (नामकरणम्) उत्तरपदे परे पर इति शब्दात् चतुर्थ्याः अलुक् स्यात् | '<nowiki/>''''' परस्य षष्ठ्यन्तं, चाव्यायम् '<nowiki/>''''' | '''वैयाकरणाख्यायां चतुर्थ्याः''' (६.३.७) इत्यस्य पूर्णानुवृत्तिः| '''अलुगुत्तरपदे''' (<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">१</span>) इत्यस्य अधिकारः | <span lang="HI">अनुवृत्ति-सहितसूत्रम्‌— </span>'''पर चतुर्थ्याः अलुगुत्तरपदे''' |</big>
<big><span lang="HI" style="font-family:Nirmala UI,sans-serif">७)<span style="font-stretch:normal;line-height:normal;font-family:Times New Roman">    </span></span>'''<nowiki/>'<span style="font-family:Nirmala UI,sans-serif">परस्य च</span> <span style="font-family:Nirmala UI,sans-serif">(<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">८</span>) ''= '<nowiki/>''''' <span lang="HI">यया संज्ञया वैयाकर</span>णाः<span lang="HI"> एव व्यहरन्ति तस्या</span>म् पर इत्यस्य <span lang="HI">उत्तर</span>स्याः च<span lang="HI">तु</span>र्थ्याः<span lang="HI"> अलुग् भवति</span>| अर्थात् व्याकरणसम्बन्धी आख्यायाम् (नामकरणम्) उत्तरपदे परे पर इति शब्दात् चतुर्थ्याः अलुक् स्यात् | परस्य षष्ठ्यन्तं, चाव्यायम् | '''वैयाकरणाख्यायां चतुर्थ्याः''' (६.३.७) इत्यस्य पूर्णानुवृत्तिः| '''अलुगुत्तरपदे''' (<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">१</span>) इत्यस्य अधिकारः | <span lang="HI">अनुवृत्ति-सहितसूत्रम्‌— </span>'''पर चतुर्थ्याः अलुगुत्तरपदे''' |</big>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
Line 229: Line 229:
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<span style="font-family:Nirmala UI,sans-serif"><big>परस्मै पदम् = परस्मैपदम् | '''<span lang="HI">चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः </span>'<nowiki/>''(२.१.३६) '<nowiki/>''''' इति सूत्रे चतुर्थी इति योगविभागं कृत्वा तादर्थ्ये चतुर्थीतत्पुरुषसमासः क्रियते | चतुर्थी इत्यस्य योगविभागस्य विषये भाष्ये प्रामाण्यम् अस्ति - धर्माय नियमः इत्यत्र समासः योगविभागेन क्रियते येन धर्मनियमः इति समासः सिद्ध्यति |</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big>परस्मै पदम् = परस्मैपदम् | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः '(२.१.३६) ''<nowiki/>'<nowiki/>''''' इति सूत्रे चतुर्थी इति योगविभागं कृत्वा तादर्थ्ये चतुर्थीतत्पुरुषसमासः क्रियते | चतुर्थी इत्यस्य योगविभागस्य विषये भाष्ये प्रामाण्यम् अस्ति - धर्माय नियमः इत्यत्र समासः योगविभागेन क्रियते येन धर्मनियमः इति समासः सिद्ध्यति |</big></span>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<big><span style="font-family:Nirmala UI,sans-serif">अलौकिकविग्रहः = पर +ङे +पदम् | अत्र परार्थम्  इति अर्थे तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थीविभक्तिः भवति | समासस्य प्रातिपदिकसंज्ञा भवति| </span><span style="font-family:Nirmala UI,sans-serif">इदानीं</span>'''<span style="font-family:Arial,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">सुपो धातुप्रातिपदिकयोः</span>'''<span style="font-family:Nirmala UI,sans-serif"> (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु </span>'''<span style="font-family:Nirmala UI,sans-serif">परस्य च</span>'''<span style="font-family:Nirmala UI,sans-serif"> (<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">८</span>) इति सूत्रेण व्याकरणसम्बन्धी आख्यायाम् </span><span style="font-family:Nirmala UI,sans-serif">पर इत्यस्मात्  चतुर्थ्याः अलुक् स्यात्  उत्तरपदे परे | अतः केवलं पद +सु इत्यत्र सुब्लुक् भवति परन्तु पर+ङे इत्यत्र सुब्लुक् न भवति| पर इति शब्दः सर्वनामसंज्ञकः अतः ङे इति प्रत्ययस्य स्थाने सर्वनाम्नः स्मै इति सूत्रेण स्मै इति आदेशः भवति | </span><span style="font-family:Nirmala UI,sans-serif">पर+स्मै इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">पर+स्मै + पद इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा परस्मैपद+सु इति भवति| </span>'''<span style="font-family:Nirmala UI,sans-serif">परवल्लिङ्गं</span>'''<span style="font-family:Nirmala UI,sans-serif"> '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् </span><span lang="HI" style="font-family:Nirmala UI,sans-serif">भवति</span><span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">| </span><span style="font-family:Nirmala UI,sans-serif"> पद इति शब्दः नपुंसकलिङ्गे अस्ति इति कृत्वा समासः नपुंसकलिङ्गे भवति | </span></big>
<big><span style="font-family:Nirmala UI,sans-serif">अलौकिकविग्रहः = पर +ङे +पदम् | अत्र परार्थम्  इति अर्थे तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थीविभक्तिः भवति | समासस्य प्रातिपदिकसंज्ञा भवति| </span><span style="font-family:Nirmala UI,sans-serif">इदानीं</span>'''<span style="font-family:Arial,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">सुपो धातुप्रातिपदिकयोः</span>'''<span style="font-family:Nirmala UI,sans-serif"> (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु </span>'''<span style="font-family:Nirmala UI,sans-serif">परस्य च</span>'''<span style="font-family:Nirmala UI,sans-serif"> (<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">८</span>) इति सूत्रेण व्याकरणसम्बन्धी आख्यायाम् </span><span style="font-family:Nirmala UI,sans-serif">पर इत्यस्मात्  चतुर्थ्याः अलुक् स्यात्  उत्तरपदे परे | अतः केवलं पद +सु इत्यत्र सुब्लुक् भवति परन्तु पर+ङे इत्यत्र सुब्लुक् न भवति| पर इति शब्दः सर्वनामसंज्ञकः अतः ङे इति प्रत्ययस्य स्थाने सर्वनाम्नः स्मै इति सूत्रेण स्मै इति आदेशः भवति | </span><span style="font-family:Nirmala UI,sans-serif">पर+स्मै इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति </span>'''<span style="font-family:Arial,sans-serif">→ </span>'''<span style="font-family:Nirmala UI,sans-serif">पर+स्मै + पद इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा परस्मैपद+सु इति भवति| </span>'''<span style="font-family:Nirmala UI,sans-serif">परवल्लिङ्गं</span>'''<span style="font-family:Nirmala UI,sans-serif"> '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् </span>भवति<span lang="HI" style="font-family:Nirmala UI,sans-serif"> </span><span style="font-family:Nirmala UI,sans-serif">| </span><span style="font-family:Nirmala UI,sans-serif"> पद इति शब्दः नपुंसकलिङ्गे अस्ति इति कृत्वा समासः नपुंसकलिङ्गे भवति | </span></big>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
Line 825: Line 825:
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<span style="font-family:Nirmala UI,sans-serif"><big>भूमौ शेते = भूमिशयः इति समासे '''शयवासवासिष्वकालात्''' ( ६.३.१८) इति सूत्रेण पूर्वपदस्य सप्तम्याः अलुक् न भवति यतोहि सूत्रं तत्र एव कार्यं करोति यत्र  हलन्तात् अदन्तात् अ<span lang="HI">कालवा</span>ची शब्दः अस्ति | अत्र अकालवाची शब्दः भूमि इति | अयं शब्दः हलन्तः अथवा अदन्तः नास्ति इति कृत्वा भूमौशयः इति समासः न भवति | अत्र तु एकमेव रूपम् अस्ति भूमिशयः इति |</big> </span>
<span style="font-family:Nirmala UI,sans-serif"><big>भूमौ शेते = भूमिशयः इति समासे '''शयवासवासिष्वकालात्''' ( ६.३.१८) इति सूत्रेण पूर्वपदस्य सप्तम्याः अलुक् न भवति यतोहि सूत्रं तत्र एव कार्यं करोति यत्र  हलन्तात् अदन्तात् अ<span lang="HI">कालवा</span>ची शब्दः अस्ति | अत्र अकालवाची शब्दः भूमि इति | अयं शब्दः हलन्तः अथवा अदन्तः नास्ति इति कृत्वा <u>भूमौशयः इति समासः न भवति</u> | अत्र तु एकमेव रूपम् अस्ति भूमिशयः इति |</big> </span>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
Line 865: Line 865:
<big><span style="font-family:Nirmala UI,sans-serif">अप्सुमन्तौ आज्यभागौ| यज्ञे अप्सु इत्यादीनां मन्त्राणां उच्चारणं भवति|  अप्सु इति यदीयमन्त्रयोः अस्ति इत्यस्मिन् अर्थे अप् +सु </span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">अस्मात्  '''तदस्यास्त्यस्मिन्नि मतुप्''' ( ५.२.९४) इति सूत्रेण मतुप् -प्रत्ययः  विधीयते| अतः  अप्+सु +मत् इति भवति | तद्धितप्रयुक्तस्य प्रातिपदिकसंज्ञा भवति</span><span style="font-family:Mangal,serif"> </span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">कृत्तद्धितसमासाश्च</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (१.२.४६) इत्यनेन सूत्रेण</span><span style="font-family:Nirmala UI,sans-serif">| <span lang="HI">इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति </span>स्म '''<span lang="HI">सुपो धातुप्रातिपदिकयोः</span>'''<span lang="HI"> (२.४.७१) इत्यनेन </span>परन्तु '''अपो योनियन्मतुषु''' इत्यनेन वार्तिकेन मतुप्प्रत्ययान्तः शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति </span><span style="font-family:Arial,sans-serif">→</span><span style="font-family:Nirmala UI,sans-serif"> अप् +सु + मत्</span><span style="font-family:Arial,sans-serif">→</span><span style="font-family:Nirmala UI,sans-serif"> अप्सु+मत् इति भवति </span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">अप्सुमत् इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा अप्सुमत् +औ इति भवति| अधुना</span><span lang="HI" style="font-family:Mangal,serif"> </span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">उगिदचां सर्वनामस्थानेऽधातोः</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (७.१.७०) </span><span style="font-family:Nirmala UI,sans-serif">इत्यनेन<span lang="HI"> सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति </span></span><span style="font-family:Arial,sans-serif">→</span><span style="font-family:Nirmala UI,sans-serif"> अप्सुमन्त्+औ =<span lang="HI"> </span> '''अप्सुमन्तौ''' इति समासः सिद्ध्यति |</span></big>
<big><span style="font-family:Nirmala UI,sans-serif">अप्सुमन्तौ आज्यभागौ| यज्ञे अप्सु इत्यादीनां मन्त्राणां उच्चारणं भवति|  अप्सु इति यदीयमन्त्रयोः अस्ति इत्यस्मिन् अर्थे अप् +सु </span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">अस्मात्  '''तदस्यास्त्यस्मिन्नि मतुप्''' ( ५.२.९४) इति सूत्रेण मतुप् -प्रत्ययः  विधीयते| अतः  अप्+सु +मत् इति भवति | तद्धितप्रयुक्तस्य प्रातिपदिकसंज्ञा भवति</span><span style="font-family:Mangal,serif"> </span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">कृत्तद्धितसमासाश्च</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (१.२.४६) इत्यनेन सूत्रेण</span><span style="font-family:Nirmala UI,sans-serif">| <span lang="HI">इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति </span>स्म '''<span lang="HI">सुपो धातुप्रातिपदिकयोः</span>'''<span lang="HI"> (२.४.७१) इत्यनेन </span>परन्तु '''अपो योनियन्मतुषु''' इत्यनेन वार्तिकेन मतुप्प्रत्ययान्तः शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति </span><span style="font-family:Arial,sans-serif">→</span><span style="font-family:Nirmala UI,sans-serif"> अप् +सु + मत्</span><span style="font-family:Arial,sans-serif">→</span><span style="font-family:Nirmala UI,sans-serif"> अप्सु+मत् इति भवति </span><span style="font-family:Arial,sans-serif">→ </span><span style="font-family:Nirmala UI,sans-serif">अप्सुमत् इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा अप्सुमत् +औ इति भवति| अधुना</span><span lang="HI" style="font-family:Mangal,serif"> </span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif">उगिदचां सर्वनामस्थानेऽधातोः</span>'''<span lang="HI" style="font-family:Nirmala UI,sans-serif"> (७.१.७०) </span><span style="font-family:Nirmala UI,sans-serif">इत्यनेन<span lang="HI"> सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति </span></span><span style="font-family:Arial,sans-serif">→</span><span style="font-family:Nirmala UI,sans-serif"> अप्सुमन्त्+औ =<span lang="HI"> </span> '''अप्सुमन्तौ''' इति समासः सिद्ध्यति |</span></big>


<big>'<nowiki/>''<span style="font-family:Nirmala UI,sans-serif">अपो योनियन्मतुषु </span>'''<span style="font-family:Nirmala UI,sans-serif">इति वार्तिके मतभेदाः सन्ति | '''''' भाष्यकारः '''अलुगुत्तरपदे''' ( ६.३.१) इति सूत्रस्य व्याख्यानस्य चर्चासमये अपो योनियन्मतिषु चोपसंख्यानम् इति वार्तिकस्य चर्चा अस्ति |  वार्तिककारः अलुक्-विधानस्य प्रसङ्गे एकवच्च इति कथनद्वारा केवलम् एकवचने एव अलुक् इत्यस्य प्रस्तावः कृतः दृश्यते | तस्य अनावश्यकता प्रदर्श्य गोषुचरः, वर्षासुजः, अप्सुयोनिः, अप्सव्यः, अप्सुमतिः इत्यादीनां बहुचनानां विग्रहे अलुक् कथं जायते ?</big>
<big><span style="font-family:Nirmala UI,sans-serif">'''अपो योनियन्मतुषु''' </span><span style="font-family:Nirmala UI,sans-serif">इति वार्तिके मतभेदाः सन्ति<span style="font-family:Nirmala UI,sans-serif">।</span> भाष्यकारः '''अलुगुत्तरपदे''' ( ६.३.१) इति सूत्रस्य व्याख्यानस्य चर्चासमये अपो योनियन्मतिषु चोपसंख्यानम् इति वार्तिकस्य चर्चा अस्ति |  वार्तिककारः अलुक्-विधानस्य प्रसङ्गे एकवच्च इति कथनद्वारा केवलम् एकवचने एव अलुक् इत्यस्य प्रस्तावः कृतः दृश्यते | तस्य अनावश्यकता प्रदर्श्य गोषुचरः, वर्षासुजः, अप्सुयोनिः, अप्सव्यः, अप्सुमतिः इत्यादीनां बहुचनानां विग्रहे अलुक् कथं जायते ?</big>


<span style="font-family:Nirmala UI,sans-serif"><big>अप्सुमन्तौ इत्यत्र तु एकवद्भावस्य प्रयोगः नास्ति यतोहि अप्सुमत् इति कथनेन एकत्वमात्रस्य एव बोधकः अस्ति, यतोहि आहुतीनां विवरणे अप्सु इति शब्देन युक्तमन्त्रे प्रयुक्तस्य अप्सु इति शब्दः एकसंख्यायाः बोधकः अस्ति| अन्यविषयः यत् मतुषु इति पाठः अपि समीचीनः नास्ति यतोहि अप्सुमत् इति शब्दः केवलम् अनुकरणात्मकः इति कृत्वा '''<span lang="HI">सुपो धातुप्रातिपदिकयोः</span>'''<span lang="HI"> (२.४.७१) इत्यनेन </span>सुब्लुक् न प्राप्यते | एवञ्च अलुक्-विधानस्य विषयः एव नास्ति | अतः एव मतुषु इत्यस्य स्थाने मतिषु इति पाठः उपयुक्तः अस्ति| एतादृपाठेन वार्तिकार्थः भवति - योनि, यत्, मति इत्येतेषु कश्चन शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति  इति| तनुसारं अप्सुयोनिः अप्सव्यः, अप्सुमतिः इति उदाहरणानि सिद्ध्यन्ति|</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big>अप्सुमन्तौ इत्यत्र तु एकवद्भावस्य प्रयोगः नास्ति यतोहि अप्सुमत् इति कथनेन एकत्वमात्रस्य एव बोधकः अस्ति, यतोहि आहुतीनां विवरणे अप्सु इति शब्देन युक्तमन्त्रे प्रयुक्तस्य अप्सु इति शब्दः एकसंख्यायाः बोधकः अस्ति| अन्यविषयः यत् मतुषु इति पाठः अपि समीचीनः नास्ति यतोहि अप्सुमत् इति शब्दः केवलम् अनुकरणात्मकः इति कृत्वा '''<span lang="HI">सुपो धातुप्रातिपदिकयोः</span>'''<span lang="HI"> (२.४.७१) इत्यनेन </span>सुब्लुक् न प्राप्यते | एवञ्च अलुक्-विधानस्य विषयः एव नास्ति | अतः एव मतुषु इत्यस्य स्थाने मतिषु इति पाठः उपयुक्तः अस्ति| एतादृपाठेन वार्तिकार्थः भवति - योनि, यत्, मति इत्येतेषु कश्चन शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति  इति| तनुसारं अप्सुयोनिः अप्सव्यः, अप्सुमतिः इति उदाहरणानि सिद्ध्यन्ति|</big></span>
Line 943: Line 943:
<span style="font-family:Nirmala UI,sans-serif"> </span>
<span style="font-family:Nirmala UI,sans-serif"> </span>


<span style="font-family:Nirmala UI,sans-serif"><big>समे तिष्ठति = समस्थः | भूमौ यः तिष्ठति इत्यर्थः |<span lang="HI"> सम</span>+ङि पूर्वकः ष्ठा गतिनिवृतौ( स्था) इति धातुतः '''सुपि स्थः''' इति सूत्रेण क-प्रत्ययः विधीयते | '''<span lang="HI">सुपि स्थः </span>'''(३.२.४) इति सूत्रेण <span lang="HI">सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति</span> | अस्मिन् सूत्रे कर्मणि इत्यस्य अनुवृत्तिः अस्तीति कारणेन सुबन्तं कर्मरूपेण अस्ति चेदेव उपपदे पूर्वपदे <span lang="HI">कप्रत्ययो भवति</span> | परन्तु अत्र स्था इति धातुः अकर्मकः ,अतः कर्म न भवितुं न अर्हति, अतः कथं वा सूत्रस्य प्रवृत्तिः इति प्रश्नः उदेति  |  काशिकाकारः वदति धातुः अकर्मकः चेत् तत्र कर्मणि इत्यस्य सम्बन्धः न मन्तव्यः|</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big>समे तिष्ठति = समस्थः | भूमौ यः तिष्ठति इत्यर्थः |<span lang="HI"> सम</span>+ङि पूर्वकः ष्ठा गतिनिवृतौ( स्था) इति धातुतः '''सुपि स्थः''' इति सूत्रेण क-प्रत्ययः विधीयते | '''<span lang="HI">सुपि स्थः </span>'''(३.२.४) इति सूत्रेण सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति | अस्मिन् सूत्रे कर्मणि इत्यस्य अनुवृत्तिः अस्तीति कारणेन सुबन्तं कर्मरूपेण अस्ति चेदेव उपपदे पूर्वपदे कप्रत्ययो भवति | परन्तु अत्र स्था इति धातुः अकर्मकः ,अतः कर्म न भवितुं न अर्हति, अतः कथं वा सूत्रस्य प्रवृत्तिः इति प्रश्नः उदेति  |  काशिकाकारः वदति धातुः अकर्मकः चेत् तत्र कर्मणि इत्यस्य सम्बन्धः न मन्तव्यः|</big></span>


<span style="font-family:Nirmala UI,sans-serif"> </span>
<span style="font-family:Nirmala UI,sans-serif"> </span>
Line 1,339: Line 1,339:
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>


<span style="font-family:Nirmala UI,sans-serif"><big>यस्मिन् पक्षे '''विभाषा स्वसृपत्योः''' (<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">२४</span>) इत्यनेन मातृ, पितृ शब्दाभ्यां सु षष्ठीविभक्तेः अलुक् भवति, तत्र '''मातुः पितुर्भ्यामन्यतरस्याम्''' (<span lang="HI">८</span>.<span lang="HI">३</span>.<span lang="HI">८५</span>) इति सूत्रेण स्वसृशब्दस्य सकारस्य षत्वं भवति विकल्पेन, तस्य प्रक्रियां <span lang="HI">पश्याम</span>: -</big></span>
<span style="font-family:Nirmala UI,sans-serif"><big><u>यस्मिन् पक्षे '''विभाषा स्वसृपत्योः''' (<span lang="HI">६</span>.<span lang="HI">३</span>.<span lang="HI">२४</span>) इत्यनेन मातृ, पितृ शब्दाभ्यां सु षष्ठीविभक्तेः अलुक् भवति, तत्र '''मातुः पितुर्भ्यामन्यतरस्याम्''' (<span lang="HI">८</span>.<span lang="HI">३</span>.<span lang="HI">८५</span>) इति सूत्रेण स्वसृशब्दस्य सकारस्य षत्वं भवति विकल्पेन, तस्य प्रक्रियां <span lang="HI">पश्याम</span>:</u> -</big></span>


<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>
<span style="font-family:Nirmala UI,sans-serif"><big> </big></span>