14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 359: Line 359:
----
----


=== <big>'''विभाषाः (२.१.११)'''</big> ===
=== <big>'''विभाषाः (२.१.११) [6]'''</big> ===
<big>एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य '''चार्थे द्वन्द्वः''' (२.२.२९) इति सूत्रपर्यन्तं भवति |  एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | अर्थात् समस्तप्रयोगः अपि शक्यते व्यस्तप्रयोगः अपि शक्यते वाक्ये अस्माकं विवक्षानुगुणम् | अस्मिन् सूत्रे विभाषा इत्यस्य महाविभाषा इति उल्लेखः क्रियते यतः तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं एकपदमिदं सूत्रम् |  '''सूत्रं स्वयं सम्पूर्णम् |'''</big>
<big>एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य '''चार्थे द्वन्द्वः''' (२.२.२९) इति सूत्रपर्यन्तं भवति |  एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | अर्थात् समस्तप्रयोगः अपि शक्यते व्यस्तप्रयोगः अपि शक्यते वाक्ये अस्माकं विवक्षानुगुणम् | अस्मिन् सूत्रे विभाषा इत्यस्य महाविभाषा इति उल्लेखः क्रियते यतः तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं एकपदमिदं सूत्रम् |  '''सूत्रं स्वयं सम्पूर्णम् |'''</big>


Line 373: Line 373:
----
----


=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२)'''</big> ===
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) [7]'''</big> ===
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति|</big>
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति|</big>


Line 511: Line 511:
<big>प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |</big>
<big>प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |</big>


{| class="wikitable"
{| class="wikitable mw-collapsible"
|+
|+
|
|
Line 531: Line 531:
<big>पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अत्र धेयं यत्‌ समासस्य प्रसङ्गोऽयम्‌ | सामान्यतया समासे णत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ, माषवापिनौ), नुम्‌-सम्बद्ध-नकारः ('''नपुंसकस्य झलचः''' इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि, माषावापानि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, हर्षभावेन, वारिवाहाणाम्‌, वारिवाहानाम्) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति | भ्रमः उदेति यत्‌ किमर्थम्‌ अस्मिन्‌ प्रसङ्गे अस्माभिः चिन्तनीयं यत्‌ के के वर्णाः मध्ये सन्ति यतः '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' इति सूत्रे '''रषाभ्यां नो णः समानपदे''' इति सूत्रस्य पूर्णतया अनुवृत्तिः—नाम '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' केवलं समानपदे कार्यं करोति | परन्तु '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' इत्यस्मिन्‌ इमानि पदानि अनुवृत्तानि—'''वा''', '''पूर्वपदात्‌''', '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''', '''रषाभ्यां नो णः''', '''संहितायाम्‌''' इति | अत्र '''समानपदे''' इत्यस्य अनुवृत्तिर्नास्ति | अनुवृत्ति-सहितसूत्रम्‌— '''पूर्वपदात् रषाभ्याम्'''  '''प्रातिपदिकान्त-नुम्‌-विभक्तिषु च  नो णः वा''' '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि संहितायाम्  |'''</big>
<big>पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अत्र धेयं यत्‌ समासस्य प्रसङ्गोऽयम्‌ | सामान्यतया समासे णत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ, माषवापिनौ), नुम्‌-सम्बद्ध-नकारः ('''नपुंसकस्य झलचः''' इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि, माषावापानि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, हर्षभावेन, वारिवाहाणाम्‌, वारिवाहानाम्) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति | भ्रमः उदेति यत्‌ किमर्थम्‌ अस्मिन्‌ प्रसङ्गे अस्माभिः चिन्तनीयं यत्‌ के के वर्णाः मध्ये सन्ति यतः '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' इति सूत्रे '''रषाभ्यां नो णः समानपदे''' इति सूत्रस्य पूर्णतया अनुवृत्तिः—नाम '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' केवलं समानपदे कार्यं करोति | परन्तु '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' इत्यस्मिन्‌ इमानि पदानि अनुवृत्तानि—'''वा''', '''पूर्वपदात्‌''', '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''', '''रषाभ्यां नो णः''', '''संहितायाम्‌''' इति | अत्र '''समानपदे''' इत्यस्य अनुवृत्तिर्नास्ति | अनुवृत्ति-सहितसूत्रम्‌— '''पूर्वपदात् रषाभ्याम्'''  '''प्रातिपदिकान्त-नुम्‌-विभक्तिषु च  नो णः वा''' '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि संहितायाम्  |'''</big>
|}
|}




----
----



=== <big>'''आङ् मर्यादाऽभिविध्योः''' '''(२.१.१३)'''</big> ===
===<big>'''आङ् मर्यादाऽभिविध्योः''' '''(२.१.१३) [8]'''</big>===
<big>मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
<big>मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>


Line 621: Line 624:
----
----



=== <big>लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४)</big> ===
===<big>लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४) [9]</big>===
<big>सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति|</big>
<big>सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति|</big>





<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) =  सम्मुखता (facing, direction)  इत्यस्मिन् अर्थे अभि, प्रति च, एतौ द्वौ शब्दौ  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं नाम चिह्नं (sign), ज्ञापकम्( reminder), लक्षीकृत्य( goal)  इत्यर्थः | अभिश्च प्रतिश्च तयोरितरेतरयोगद्वन्द्वः अभिप्रती, अभिमुखस्य भावः अभिमुख्यं, तस्मिन् आभिमुख्ये | लक्षणेन तृतीयान्तम्, अभिप्रती प्रथमाद्विवचनान्तम्, आभिमुख्ये सप्तम्यन्तम् |  '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—  '''आभिमुख्ये अभिप्रती सुपौ लक्षणेन सुपा सह  अव्ययीभावःसमासः विभाषा |'''</big>
<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) =  सम्मुखता (facing, direction)  इत्यस्मिन् अर्थे अभि, प्रति च, एतौ द्वौ शब्दौ  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं नाम चिह्नं (sign), ज्ञापकम्( reminder), लक्षीकृत्य( goal)  इत्यर्थः | अभिश्च प्रतिश्च तयोरितरेतरयोगद्वन्द्वः अभिप्रती, अभिमुखस्य भावः अभिमुख्यं, तस्मिन् आभिमुख्ये | लक्षणेन तृतीयान्तम्, अभिप्रती प्रथमाद्विवचनान्तम्, आभिमुख्ये सप्तम्यन्तम् |  '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—  '''आभिमुख्ये अभिप्रती सुपौ लक्षणेन सुपा सह  अव्ययीभावःसमासः विभाषा |'''</big>
Line 635: Line 642:


<big>'''अभिरभागे''' (१.४.९१) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-वीप्सासु अर्थेषु विषयभूतेषु अभि कर्मप्रवचनीयसंज्ञकः भवति | अर्थात् अनेन सूत्रेण अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यानम् इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सार्थे अभि इत्यस्य समासः न विधीयते '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन यतोहि तादृशप्रयोगः न दृश्यते लोके | अभि इत्यस्य प्रयोगः वीप्सार्थे द्योत्ये भवति केवलं व्यस्तप्रयोगे | यथा - देवं देवम् अभि सिञ्चति | यदा अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण | उदाहरणम् = वृक्षम् अभि विद्योतते विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
<big>'''अभिरभागे''' (१.४.९१) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-वीप्सासु अर्थेषु विषयभूतेषु अभि कर्मप्रवचनीयसंज्ञकः भवति | अर्थात् अनेन सूत्रेण अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यानम् इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सार्थे अभि इत्यस्य समासः न विधीयते '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन यतोहि तादृशप्रयोगः न दृश्यते लोके | अभि इत्यस्य प्रयोगः वीप्सार्थे द्योत्ये भवति केवलं व्यस्तप्रयोगे | यथा - देवं देवम् अभि सिञ्चति | यदा अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण | उदाहरणम् = वृक्षम् अभि विद्योतते विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>




<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इत्यस्य उदाहरणानि —</big>
<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इत्यस्य उदाहरणानि —</big>
Line 671: Line 680:


<big>६) ईश्वरं प्रति = प्रतीश्वरम् | योगिनः प्रतीश्वरं सुव्रतं, सुतपः च कुर्वन्ति |</big>
<big>६) ईश्वरं प्रति = प्रतीश्वरम् | योगिनः प्रतीश्वरं सुव्रतं, सुतपः च कुर्वन्ति |</big>




<big>लक्षणे इति किम्?</big>
<big>लक्षणे इति किम्?</big>