14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

From Samskrita Vyakaranam
14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:


[[#15) अन्यपदार्थे च संज्ञायाम् ( २.१. २१)| <big>15) अन्यपदार्थे च संज्ञायाम् ( २.१. २१) </big>]]
[[#15) अन्यपदार्थे च संज्ञायाम् ( २.१. २१)| <big>15) अन्यपदार्थे च संज्ञायाम् ( २.१. २१) </big>]]
[[#स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु| <big>स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु </big>]]








----




Line 96: Line 93:


<big>अलौकिकविग्रहवाक्यं '''→''' लोहिता +सु + गङ्गा +सु | प्रक्रिया यथा पूर्वं प्रदर्शिता तथैव अस्ति अत्रापि |</big>
<big>अलौकिकविग्रहवाक्यं '''→''' लोहिता +सु + गङ्गा +सु | प्रक्रिया यथा पूर्वं प्रदर्शिता तथैव अस्ति अत्रापि |</big>


<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) इति सूत्रे संज्ञायाम् इति पदम् अस्ति इत्यतः संज्ञा यत्र अस्ति तत्रैव अन्यपदार्थे अव्ययीभावसमासः भवति | यदि लोहिता गङ्गा यस्मिन् देशे सः इति वाक्यं तर्हि संज्ञायाः बोधः न भवति यतोहि सामान्यदेशस्य एव बोधः भवति, अतः अव्ययीभावसमासः न भवति अपि तु बहुव्रीहिसमासः लोहितगङ्गः इति भवति  | लोहितगङ्गः देशः  इति वाक्यं भवति | संज्ञा अस्ति चेत् लोहितगङ्गम् इति समस्तपदं भवति नो चेत् लोहितगङ्गः इति बहुव्रीहिसमासः भवति |</big>

<big>अन्यानि उदाहरणानि - कृष्णगङ्गम् , तूष्णींगङ्गम्, शनैर्गङ्गम् | गङ्गतटवर्तिनां प्रदेशविशेषाणां एतानि संज्ञापदानि सन्ति  |</big>




<big>'''स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु'''  ( ६.३.३४)</big>

<big>भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः| तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु'''  '''|'''</big>



----
----

Revision as of 09:06, 23 May 2021

14) नदीभिश्च (२.१.२०)

15) अन्यपदार्थे च संज्ञायाम् ( २.१. २१)

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु



14) नदीभिश्च (२.१.२०)

संख्यावाची शब्दः नदीवचनैः सुबन्तैः सह समस्यते, अव्ययीभावसमासः च भवति |



नदीभिश्च (२.१.२०) = सङ्ख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते, अव्ययीभावश्च समासश्च भवति | नदी इति शब्दस्य त्रयः अर्थाः सन्ति- नदीशब्दः, नदीवाचकशब्दः, नदीसंज्ञकः शब्दः च | व्याकरणे नदी इति काचित संज्ञा अपि वर्तते | परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तनिर्देशेन ज्ञायते यत् नदीवाचिना शब्देन सह एव समासः भवति न तु स्वरूपात्मकेन नदीशब्देन सह इति  | नदी इति शब्दस्य द्वारा प्रसिद्धाः नदीविशेषवाचकाः यथा गङ्गा, यमुना, गोधावरी, गण्डकी, नर्मदा इत्यदीनां ग्रहणं भवति |  नदीभिः तृतीयान्तं, चाव्यायम् |   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | संख्या वंश्येन (२.१.१९) इत्यस्मात् सूत्रात् संख्या इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहित-सूत्रं— संख्या सुप् नदीभिश्च सुब्भिः सह अव्ययीभावः समासः विभाषा |

समाहारे च अयम् इष्यते इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः एव इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न  | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) संख्यापूर्वो द्विगुः (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  नदीभिश्च (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | नदीभिश्च (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |


यथा –

सप्तानां गङ्गानां समाहारः = सप्तगङ्गं, सप्तानां गङ्गानां समाहारः | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |

अलौकिकविग्रहवाक्यं सप्तन् + जस् + गङ्गा + जस् | सप्तन् इति सङ्ख्यावाचकशब्दः, गङ्गा  इति नदीवाचकशब्दः,  अतः नदीभिश्च (२.१.२०) इति सूत्रेण अव्ययीभावसमासः विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः सप्तन्+गङ्गा इति भवति | न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जायते |  सप्तन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति → सप्त + गङ्गा | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः सप्तगङ्ग इति प्रातिपदिकं निष्पन्नम्  |


सप्तगङ्ग अधुना सप्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति सप्तगङ्गात् इति, अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |

सप्तगङ्ग+ अम् → अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे | अन्यासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |

द्वयोः यमुनयोः समाहारः = द्वियमुनम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |

अलौकिकविग्रहवाक्यं द्वि + औ + यमुना + औ | प्रक्रिया यथा उपरि प्रदर्शिता आसीत् |


सप्तगङ्गं, द्वियमुनम्, इत्यनयोः उदाहरणयोः तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण समाहारद्विगुसमासः यदा विधीयते तदा स नपुंसकम् (२.४.१७) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | नपुंसकलिङ्गे समासः भवति इति कारणने ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | सप्तगङ्ग, द्वियमुन इति प्रातिपदिके निष्पन्ने भवतः  | तत्पश्चात् नपुंसकलिङ्गे वनशब्दस्य रूपाणि इव रूपाणि भवन्ति  | अतः प्रथमाविभक्तौ एकवचने सप्तगङ्गं, द्वियमुनं च समस्तपदे निष्पन्ने भवतः | तर्हि प्रश्नः उदेति यत् नदीभिश्च (२.१.२०) इति सूत्रस्य का आवश्यकता?

समाधानम् अस्ति यत् नदीभिश्च (२.१.२०) इति सूत्रेण अव्ययीभावसमासस्य कारणेन सर्वासु विभक्तिषु अम्भावः सिद्धयति पञ्चमीं विहाय | तृतीयाविभक्त्यां, सप्तमी-विभक्त्याञ्च अम् आदेशः विकल्पेन भवति | यदि समाहारद्विगुसमासः विहितः तर्हि सर्वासु विभक्तिषु अमादेशः न भवति | चतुर्थ्यां सप्तगङ्गाय, द्वियमुनाय अपि च षष्ठ्यां सप्तगङ्गस्य, द्वियमुनस्य इति रूपाणि भवन्ति | सर्वासु विभक्तिषु अमादेशः (पञ्चमीं विहाय) एव अव्ययीभावसमासस्य प्रयोजनम् | अतः पाणिनिना नदीभिश्च (२.१.२०) इति सूत्रं कृतम् |


एवमेव –

सप्तानां गोदावरीनां समाहारः = सप्तगोदावरम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः | संख्याया नदीगोदावरीभ्यां च इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | सप्तगोदवरी + अच् सप्तगोदावरी+ अ →  यचि भम्‌ (१.४.१८) इत्यनेन सप्तगोदावरी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सप्तगोदावरी इत्यस्य ईकारस्य लोपः भवति सप्तगोदावर्+ अ सप्तगोदावर इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् सप्तगोदावरम् इति समासः सिद्धः भवति |

एवमेव पञ्चानां नदीनां समाहारः = पचनदम् | संख्याया नदीगोदावरीभ्यां च इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | पञ्चनदी + अच् पञ्चनदी + अ →  यचि भम्‌ (१.४.१८) इत्यनेन पञ्चनदी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | पञ्चनदी इत्यस्य ईकारस्य लोपः भवति पञ्चनद्+ अ पञ्चनद इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् पञ्चनदम् इति समासः सिद्धः भवति |

पञ्चानां गङ्गानां समाहारः = पञ्चगङ्गम्



15) अन्यपदार्थे च संज्ञायाम् ( २.१. २१)

अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |



अन्यपदार्थे च संज्ञायाम् ( २.१. २१) = अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते, अव्ययीभावश्च समासः च भवति | अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति परन्तु अनेन सूत्रेण यः समासः विहितः भवति, तस्मिन् अन्यपदस्य प्राधान्यं भवति बहुव्रीहिसमासवत् | संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायाम् |  यद्यपि अस्मिन् सूत्रे विभाषा (२.१.११) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् `समासः नित्य:'|  यत्र सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति | वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति  | अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण |   अन्यत् च तत् पदम् च, अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः, तस्मिन् अन्यपदार्थे, कर्मधारय-गर्भ-षष्ठीतत्पुरुषः| अन्यपदार्थे सप्तम्यन्तं, चाव्ययं, संज्ञायां सप्तम्यन्तम् | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | नदीभिश्च (२.१.२०) इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावः समासः |


अव्ययीभाससमासे प्रायेण पूर्वपदस्य प्राधान्यम् इत्युच्यते  | कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति, यथा उन्मत्तगङ्गम्, लोहितगङ्गम्  इति | "उन्मत्ता गङ्गा यस्मिन् देशे, उन्मत्तगङ्गम्" तथैव "लोहिता गङ्गा यस्मिन् देशे, लोहितगङ्गम्" इत्यादिषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं वर्तते न तु पूर्वपदस्य, तथापि समासः तु अव्ययीभावः एव  न तु बहुव्रीहिः  | अनयोः समासयोः पूर्वपदस्य प्राधान्यं नास्ति यतो हि समासे अन्यपदार्थस्य प्राधानयम् अस्ति |  अन्यपदार्थः देशः, सः विशेष्यः अस्ति,  उन्मत्तगङ्गम्, लोहितगङ्गञ्च विशेषणे स्तः | प्रकृतसूत्रे समस्तपदं संज्ञायाम् एव भवति | पूर्वमपि अस्माभिः अव्ययीभावप्रसङ्गे पूर्वपदप्राधान्यस्य अपवादः चर्चितः, यथा शाकप्रति, सुखप्रति इत्यादिषु स्थलेषु उत्तरपदस्य प्राधान्यं दृष्टम्, तथैव अस्मिन् समासे अपि   |


वाक्यात् संज्ञायाः बोधः नैव शक्यः, केवलं समासेन  एव संज्ञायाः बोधः जायते, अतः एव प्रकृतसूत्रेण समासः नित्यः इत्युक्तम्  | यदि समासं विना केवलं वाक्येन अपि संज्ञायाः बोधः शक्यते तादृशस्थलेषु समासः वैकल्पिकः भवितुम् अर्हति, परन्तु प्रकृतसूत्रेण तु समासः नित्यः एव |


यथा—

उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् | उन्मत्तगङ्गम् इति एकस्य देशस्य नाम, यत्र गङ्गा उन्मत्ता भूत्वा प्रवहति | अर्थात् यस्मिन् प्रदेशे गङ्गा प्रचण्डा अस्ति, सः प्रदेशः उन्मत्तगङ्गम् इति नाम्ना ज्ञायते |

लौकिकविग्रहे उन्मत्ता गङ्गा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति किन्तु उन्मत्तगङ्गम् इति समस्तपदात् संज्ञायाः बोधः जायते यतोहि उन्मत्तगङ्गम् इति देशविशेषस्य संज्ञा अस्ति |


अलौकिकविग्रहवाक्यं उन्मत्ता +सु + गङ्गा +सु | उन्मत्तगङ्गम् इति देशवाचकपदम् इत्यतः उन्मत्ता अपि च गङ्गा अनयोः शब्दयोः समासः अन्यपदार्थे भवति | उन्मत्ता इत्यस्य नदीवाचकस्य गङ्गा इति शब्देन सह अन्यपदार्थे च संज्ञायाम् ( २.१. २१) इति सूत्रेण अव्ययीभावसमासः विधीयते | प्रातिपदिकसंज्ञा भवति, सुप् प्रत्यययोः लुक् भवति |


उन्मत्ता + गङ्गा → स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (६.३.३४) इति सूत्रेण पूर्वस्त्रिलिङ्गपदस्य पुंवद्भावः भवति उन्मत्तगङ्गा  ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः उन्मत्तगङ्ग इति भवति |

उन्मत्तगङ्ग अधुना उन्मत्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते  पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उन्मत्तगङ्गात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उन्मत्तगङ्ग + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु उन्मत्तगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति- उन्मत्तगङ्गम् / उन्मत्तगङ्गेन, उन्मत्तगङ्गम् / उन्मत्तगङ्गे | अन्यासु विभक्तिषु उन्मत्तगङ्गम् इति रूपं सिद्धं भवति | उन्मत्तगङ्गम् इति देशवाचकं संज्ञापदम् इत्यतः समासः नित्यः, संज्ञाबोधार्थं वाक्यं न सम्भवति |


लोहिता गङ्गा यस्मिन् = लोहितगङ्गम् | लोहितगङ्गम् इति एकस्य देशस्य नाम अस्ति | यस्मिन् प्रदेशे गङ्गा रक्तवर्णं धृत्वा वहति सः प्रदेशः लोहितगङ्गम् इति नाम्ना ज्ञायते |

अलौकिकविग्रहवाक्यं लोहिता +सु + गङ्गा +सु | प्रक्रिया यथा पूर्वं प्रदर्शिता तथैव अस्ति अत्रापि |


अन्यपदार्थे च संज्ञायाम् ( २.१. २१) इति सूत्रे संज्ञायाम् इति पदम् अस्ति इत्यतः संज्ञा यत्र अस्ति तत्रैव अन्यपदार्थे अव्ययीभावसमासः भवति | यदि लोहिता गङ्गा यस्मिन् देशे सः इति वाक्यं तर्हि संज्ञायाः बोधः न भवति यतोहि सामान्यदेशस्य एव बोधः भवति, अतः अव्ययीभावसमासः न भवति अपि तु बहुव्रीहिसमासः लोहितगङ्गः इति भवति  | लोहितगङ्गः देशः  इति वाक्यं भवति | संज्ञा अस्ति चेत् लोहितगङ्गम् इति समस्तपदं भवति नो चेत् लोहितगङ्गः इति बहुव्रीहिसमासः भवति |

अन्यानि उदाहरणानि - कृष्णगङ्गम् , तूष्णींगङ्गम्, शनैर्गङ्गम् | गङ्गतटवर्तिनां प्रदेशविशेषाणां एतानि संज्ञापदानि सन्ति  |



स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु  ( ६.३.३४)

भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः| तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | अलुगुत्तरपदे ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु  |