14---samAsaH: Difference between revisions

From Samskrita Vyakaranam
14---samAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(करणस्य अध्ययनार्थं spelling corrected)
Line 1: Line 1:
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अत्र समासप्रकरणस्य अध्ययनं भवति </span><span style="font-family:Lohit Devanagari,sans-serif">|<span lang="SA">ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति</span>, <span lang="SA">ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः</span>|</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः</span>, <span lang="SA">ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः </span>|<span lang="SA">समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यवश्यकम् अस्ति</span>|<span lang="SA">तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति</span>|<span lang="SA">पाणिनेः अष्टाध्यायां कारकप्रकरणस्य</span>, <span lang="SA">समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते </span>| <span lang="SA">समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति </span>| <span lang="SA">यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनार्थं तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते</span></span><span> </span><span style="font-family:Mangal,serif">|</span></big>
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अत्र समासप्रकरणस्य अध्ययनं भवति </span><span style="font-family:Lohit Devanagari,sans-serif">|<span lang="SA">ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति</span>, <span lang="SA">ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः</span>|</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः</span>, <span lang="SA">ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः </span>|<span lang="SA">समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यवश्यकम् अस्ति</span>|<span lang="SA">तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति</span>|<span lang="SA">पाणिनेः अष्टाध्यायां कारकप्रकरणस्य</span>, <span lang="SA">समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते </span>| <span lang="SA">समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति </span>| <span lang="SA">यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनाय तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते</span></span><span> </span><span style="font-family:Mangal,serif">|</span></big>


<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 19: Line 19:
<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते ।</big></span>
<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते ।</big></span>


<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः </span><span style="font-family:Lohit Devanagari,sans-serif">| <span lang="SA">मातुः पाठस्य मार्गः ह्रस्वः </span>| <span lang="SA">मातुः क्रमे तर्कः विद्यते</span>, <span lang="SA">सर्वम्‌ आयोजितं सूत्राणुगुणं</span>; <span lang="SA">सिद्धान्तकौमुदी न तथा </span>|<span lang="SA">कथमिति अग्रे तत्तकरपत्रे पश्येम </span>|</span></big>
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः </span><span style="font-family:Lohit Devanagari,sans-serif">| <span lang="SA">मातुः पाठस्य मार्गः ह्रस्वः </span>| <span lang="SA">मातुः क्रमे तर्कः विद्यते</span>, <span lang="SA">सर्वम्‌ आयोजितं सूत्राणुगुणं</span>; <span lang="SA">सिद्धान्तकौमुदी न तथा </span>|<span lang="SA">कथमिति अग्रे तत्तद्करपत्रे पश्येम </span>|</span></big>


<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>





Line 51: Line 52:





<big><br />
<span style="font-family:Lohit Devanagari,sans-serif"> </span></big>
<big><br /><span style="font-family:Lohit Devanagari,sans-serif"> </span></big>


<big><span style="font-family:Lohit Devanagari,sans-serif">Vidhya</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> March <span lang="HI">2020</span></span></big>
<big><span style="font-family:Lohit Devanagari,sans-serif">Vidhya</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> March <span lang="HI">2020</span></span></big>
Line 62: Line 63:
<div>
<div>


<span lang="hi-IN"><big><br /></big>
<span lang="hi-IN"><big><br /></big></span>
</span>


</div>
</div>

Revision as of 13:27, 10 June 2021

अत्र समासप्रकरणस्य अध्ययनं भवति |ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति, ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः|  येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः, ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः |समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यवश्यकम् अस्ति|तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति|पाणिनेः अष्टाध्यायां कारकप्रकरणस्य, समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते | समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति | यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनाय तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते |

 

सामान्यतया शात्राध्यनने समासप्रकरणस्य अध्ययनम् अन्यान् सर्वान् प्रकरणान् पठित्वा अन्ते भवति |किमर्थम् इति चेत् समासप्रकरणस्य अतीव गहनसम्बन्धः वर्तते अन्यैः प्रकरणैः सह |समासप्रकरणं पठितुं कारकप्रकरणस्य, सुबन्तप्रकरणस्य च ज्ञानम् अत्यावश्यकम्|

अस्माकं समासकरपत्राणि मातुः पाठ्यक्रमम् आश्रित्य  रचितानि सन्ति |मातुः पाठे किं वैशिष्ट्यं वर्तते ? मातुः समासप्रकरणे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं पाठ्यक्रमः अपेक्षितः इत्यत्र उच्यते ।

मातुः समासप्रकरणं पाणिनेः समासप्रकरणम् एव; वैयाकरणसिद्धान्तकौमुदी अपि तथा | तर्हि तयोः भेदः कुत्र वर्तते इत्यत्र उच्यते |द्वयोः विवरणं  तु तदेव, अतः विवरणदृष्ट्या भेदो नास्ति |उत्तरं प्राप्यते पाठ्यक्रमे - येन क्रमेण सर्वं विवरणं दत्तं, तत्र महान्‌ भेदः वर्तते |समासप्रकरणे बहूनि सूत्राणि वर्तन्ते, अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा ।

प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य अन्यैः प्रकरणै सह  सम्बन्धः प्रतिपाद्यते येन समग्रहदृष्टिः सिद्ध्यति |

) सम्पूर्णसमासप्रकरणस्य मानचित्रं दीयते |अष्टाध्यायां  केषाम् अध्यायानां, सूत्राणाम्, अधिकाराणां च ज्ञानम् अत्यावश्यकं समासप्रकरणस्य अध्ययनार्थम् इति पाठस्य आरम्भे एव माता वदति येन अस्माकं मनसि एकं मानचित्रं भवति |

) समास-कारकयोः सम्बन्धः  स्पष्टीक्रियते अनेन कुत्र समासः निषिध्यते, किमर्थं कस्यचित् विभक्तेः उपयोगः इति ज्ञायते |

) समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे ज्ञायते ।

४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते ।

एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः | मातुः पाठस्य मार्गः ह्रस्वः | मातुः क्रमे तर्कः विद्यते, सर्वम्‌ आयोजितं सूत्राणुगुणं; सिद्धान्तकौमुदी न तथा |कथमिति अग्रे तत्तद्करपत्रे पश्येम |

 


अस्य पाठस्य अन्तर्भूताः भागाः --


01   - समासपरिचयः

02A   - अव्ययीभावसमासः

02B - अव्ययीभावसमासः, द्वितीयभागः

03A - तत्पुरुषसमासः - सामान्यतत्पुरुषसमासः

03B - तत्पुरुषसमासः - नञ्प्रभृतयः

03C - तत्पुरुषसमासः - कर्मधारयसमासः

03D - तत्पुरुषसमासः - द्विगुसमासः

04   - बहुव्रीहिसमासः

05   - द्वन्द्वसमासः

06 - अलुक्-प्रकरणम्

07   - परिशिष्टम्



 

Vidhya  March 2020