6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 80: Line 80:


<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)</big>
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)</big>




<big><u>अपवादः</u></big>
<big><u>अपवादः</u></big>




<big>'''इणो यण्''' (६.४.८१)</big>
<big>'''इणो यण्''' (६.४.८१)</big>
Line 118: Line 122:


<big>जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र् + इय्‌ + अति → जिह्रियति</big>
<big>जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र् + इय्‌ + अति → जिह्रियति</big>




<big><br />
<big><br />
<u>अनेकाच्‌ विशेषशास्त्रम्‌</u></big>
<u>अनेकाच्‌ विशेषशास्त्रम्‌</u></big>





Line 135: Line 142:


<big><u>बाध्यबाधकभावः</u></big>
<big><u>बाध्यबाधकभावः</u></big>




<big>अजादिषु कित्‌-ङित्‌-प्रत्ययेषु परेषु इवर्णान्तधातुरूपि-अङ्गे, आरम्भतः कथं कार्यं सिध्यति इति चेत्‌ बाध्यबाधकभावः द्रष्टव्यः | यथा—</big>
<big>अजादिषु कित्‌-ङित्‌-प्रत्ययेषु परेषु इवर्णान्तधातुरूपि-अङ्गे, आरम्भतः कथं कार्यं सिध्यति इति चेत्‌ बाध्यबाधकभावः द्रष्टव्यः | यथा—</big>
Line 167: Line 176:


<big>'''हुश्नुवोः सार्वधातुके (६.४.८७)'''</big>
<big>'''हुश्नुवोः सार्वधातुके (६.४.८७)'''</big>




<big><u>सर्वसामान्यम्‌</u></big>
<big><u>सर्वसामान्यम्‌</u></big>




<big>'''इको यणचि (६.१.७७)'''</big>
<big>'''इको यणचि (६.१.७७)'''</big>