6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 326: Line 326:




<big>*'<nowiki/>'''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ '<nowiki/>'''अनुनासिकस्य'''<nowiki/>' इत्यस्य पर्युदासे ''''क्ङिति'''<nowiki/>' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | ''''क्ङिति'''<nowiki/>' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>
<big>*'<nowiki/>'''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य पर्युदासे ''''क्ङिति'''<nowiki/>' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | ''''क्ङिति'''<nowiki/>' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>




Line 559: Line 559:


<big>'''f)''' दकारान्तधातवः</big>
<big>'''f)''' दकारान्तधातवः</big>



<big>दकारान्तधातूनां पदत्वे सति, सिपि रुत्वं दत्वं वा |</big>
<big>दकारान्तधातूनां पदत्वे सति, सिपि रुत्वं दत्वं वा |</big>




<big>दश्च (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम्‌ एव | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दः च धातोः पदस्य रुः वा सिपि |</big>
<big>'''दश्च''' (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम्‌ एव | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दः च धातोः पदस्य रुः वा सिपि''' |</big>


<big>अमोमोद्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन स्‌-लोपः → अमोमोद्‌ इति पदम्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत्‌ / अमोमोद्‌ → '''दश्च''' इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम्‌ → अमोमोद्‌ / अमोमोरु → अमोमोरु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत्‌ / अमोमोद्‌ / अमोमोः</big>


<big>अमोमोद्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन स्‌-लोपः → अमोमोद्‌ इति पदम्‌ → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत्‌ / अमोमोद्‌ → दश्च इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम्‌ → अमोमोद्‌ / अमोमोरु → अमोमोरु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत्‌ / अमोमोद्‌ / अमोमोः</big>




<big>अदादिगणे विद्‌-धातुः सिपि परे—</big>
<big>अदादिगणे विद्‌-धातुः सिपि परे—</big>


<big>अविद्‌ + स्‌ → अवेद्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन हल्‌-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अवेद्‌ → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अवेत्‌ / अवेद्‌ | अवेद्‌ → दश्च → विकल्पेन अवेरु → खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अवेः | त्रीणि रूपाणि अवेद्‌ / अवेत्‌ / अवेः</big>
<big>अविद्‌ + स्‌ → अवेद्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन हल्‌-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अवेद्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अवेत्‌ / अवेद्‌ | अवेद्‌ → '''दश्च''' → विकल्पेन अवेरु → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अवेः | त्रीणि रूपाणि अवेद्‌ / अवेत्‌ / अवेः</big>




<big>प्रश्नः उदेति यत्‌ दश्च (८.२.७५) इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्‌ ? वस्तुतस्तु सूत्रे तथा किमपि नोक्तम्‌ | यत्र यत्र धातुसंज्ञा अस्ति, तत्र तत्र स च धातुः दकारान्तोऽपि पदमपि इति चेत्‌, सिपि परे विकल्पेन रुत्वादेशो भवति | यथा रुधादिगणस्य रुध्‌-धातुः, लङि अरुणध्‌ + सिप्‌ → सिपः लोपः → अरुणध्‌ → धातुसंज्ञा अस्ति, पदसंज्ञा अस्ति → जश्त्वं कृत्वा → अरुणद्‌ → धातुसंज्ञा अधुनाऽपि अस्ति, पदसंज्ञा अधुनाऽपि अस्ति → दश्च (८.२.७५) इति सूत्रेण विकल्पेन रुत्वम्‌ → → अरुणः |</big>
<big>प्रश्नः उदेति यत्‌ '''दश्च''' (८.२.७५) इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्‌ ? वस्तुतस्तु सूत्रे तथा किमपि नोक्तम्‌ | यत्र यत्र धातुसंज्ञा अस्ति, तत्र तत्र स च धातुः दकारान्तोऽपि पदमपि इति चेत्‌, सिपि परे विकल्पेन रुत्वादेशो भवति | यथा रुधादिगणस्य रुध्‌-धातुः, लङि अरुणध्‌ + सिप्‌ → सिपः लोपः → अरुणध्‌ → धातुसंज्ञा अस्ति, पदसंज्ञा अस्ति → जश्त्वं कृत्वा → अरुणद्‌ → धातुसंज्ञा अधुनाऽपि अस्ति, पदसंज्ञा अधुनाऽपि अस्ति → '''दश्च''' (८.२.७५) इति सूत्रेण विकल्पेन रुत्वम्‌ → → अरुणः |</big>


<big>अन्यः प्रश्नः उदेति यत्‌ यया रीत्या सिपि धातो रुर्वा (८.२.७४) इति सूत्रे 'वा' इति पदं समुच्चयार्थे, यया रीत्या च वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारः विधेयो भवति, तया एव रीत्या अपि दश्च (८.२.७५) इत्यस्मिन्नपि भवति किम्‌ ? अत्र मतद्वयमस्ति | काशिकायां व्याख्यातमस्ति— दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा | काशिकाकारस्य मतेन तदेव 'वा' समुच्चयार्थे, येन रुत्वं दत्वञ्चेति विधेयद्वयं भवति, द्वयमपि सिध्यति अनेन एव दश्च (८.२.७५) इति सूत्रेण | अतः काशिकाकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि | परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानमस्ति— धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा | अस्मिन्‌ 'दः' इत्यस्य अनुवृत्तिः अस्वीकृता | अस्मिन्नेव च लाघवम्‌ | दकारविधेयं चेत्‌ गौरवमिति | रुत्वस्य अपक्षे अस्माकं धातुरूपिपदं तु दकारान्तम्‌ अस्त्येव | पुनः दकारस्यानयनस्य काऽवश्यकता ? इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता | इत्थञ्च दश्च (८.२.७५) इति सूत्रे दकारानुवृत्तिः मास्तु | 'वा' इति पदं विकल्पार्थे एव |</big>


<big>अन्यः प्रश्नः उदेति यत्‌ यया रीत्या '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रे 'वा' इति पदं समुच्चयार्थे, यया रीत्या च '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारः विधेयो भवति, तया एव रीत्या अपि '''दश्च''' (८.२.७५) इत्यस्मिन्नपि भवति किम्‌ ? अत्र मतद्वयमस्ति | काशिकायां व्याख्यातमस्ति— '''दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा''' | काशिकाकारस्य मतेन तदेव 'वा' समुच्चयार्थे, येन रुत्वं दत्वञ्चेति विधेयद्वयं भवति, द्वयमपि सिध्यति अनेन एव '''दश्च''' (८.२.७५) इति सूत्रेण | अतः काशिकाकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि | परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानमस्ति— '''धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा''' | अस्मिन्‌ 'दः' इत्यस्य अनुवृत्तिः अस्वीकृता | अस्मिन्नेव च लाघवम्‌ | दकारविधेयं चेत्‌ गौरवमिति | रुत्वस्य अपक्षे अस्माकं धातुरूपिपदं तु दकारान्तम्‌ अस्त्येव | पुनः दकारस्यानयनस्य काऽवश्यकता ? इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता | इत्थञ्च '''दश्च''' (८.२.७५) इति सूत्रे दकारानुवृत्तिः मास्तु | 'वा' इति पदं विकल्पार्थे एव |</big>



<big>g) मकारान्तधातवः</big>
<big>'''g)''' <u>मकारान्तधातवः</u></big>


<big>मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः</big>
<big>मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः</big>




<big>मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मः धातोः पदस्य अन्ते नः |</big>
<big>'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मः धातोः पदस्य अन्ते नः''' |</big>


<big>अजङ्गम्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन त्‌-लोपः → अजङ्गम्‌ → '''मो नो धातोः''' इत्यनेन म्‌-स्थाने नकारादेशः → अजङ्गन्‌</big>


<big>अजङ्गम्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन त्‌-लोपः → अजङ्गम्‌ → मो नो धातोः इत्यनेन म्‌-स्थाने नकारादेशः → अजङ्गन्‌</big>




Line 595: Line 601:




<big>३. जश्त्वसन्धिः चर्त्वसन्धिश्च</big>
<big>३. <u>जश्त्वसन्धिः चर्त्वसन्धिश्च</u></big>



<big>अस्मिन्‌ सोपाने धेयं यत्‌ पदस्य अन्तिमो वर्णः कः— वर्गस्य पञ्चमसदस्यश्चेत्‌, किमपि कार्यं नास्ति | पदान्ते झल्‌ (वर्गस्य प्रथमो द्वितीयः तृतीयः चतुर्थो वा) चेत्‌, जश्त्वसन्धिः चर्त्वसन्धिश्च प्रसक्तौ स्तः | पदे यत्र सन्धेः प्रसक्तिः अस्ति, तत्र सन्धिः नित्यमिति जानीमः; अतः अस्मिन्‌ सन्दर्भे सन्धिः करणीय एव, वैकल्पिको न |</big>
<big>अस्मिन्‌ सोपाने धेयं यत्‌ पदस्य अन्तिमो वर्णः कः— वर्गस्य पञ्चमसदस्यश्चेत्‌, किमपि कार्यं नास्ति | पदान्ते झल्‌ (वर्गस्य प्रथमो द्वितीयः तृतीयः चतुर्थो वा) चेत्‌, जश्त्वसन्धिः चर्त्वसन्धिश्च प्रसक्तौ स्तः | पदे यत्र सन्धेः प्रसक्तिः अस्ति, तत्र सन्धिः नित्यमिति जानीमः; अतः अस्मिन्‌ सन्दर्भे सन्धिः करणीय एव, वैकल्पिको न |</big>




<big>झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |</big>
<big>'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>


<big>विरामोऽवसानम्‌ (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |</big>


<big>'''विरामोऽवसानम्‌''' (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्‌''' |</big>



<big>वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‍ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |</big>
<big>'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>


<big>कवर्गान्तधातुः— जश्त्वे गकारादेशः, चर्त्वे ककारादेशः | यथा अशाशक्‌ → जश्त्वे अशाशग्‌, चर्त्वे अशाशक्‌</big>
<big>कवर्गान्तधातुः— जश्त्वे गकारादेशः, चर्त्वे ककारादेशः | यथा अशाशक्‌ → जश्त्वे अशाशग्‌, चर्त्वे अशाशक्‌</big>


<big>चवर्गान्तधातुः— द्विविधा (१) चोः कुः, (२) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः</big>


<big>चवर्गान्तधातुः— द्विविधा (१) '''चोः कुः''', (२) '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः'''</big>
<big>(१) अवच्‌ → चोः कुः→ अवक्‌ → (जश्त्वम्) अवग्‌, (चर्त्वम्) अवक्‌</big>

<big>(१) अवच्‌ → '''चोः कुः'''→ अवक्‌ → (जश्त्वम्) अवग्‌, (चर्त्वम्) अवक्‌</big>

<big>(२) अवाव्रश्च्‌ → '''स्कोः संयोगाद्योरन्ते च''' इत्यनेन सकारलोपः → अवाव्रच्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षकारदेशः → अवाव्रष्‌ → (जश्त्वम्) अवाव्रड्‌‌, (चर्त्वम्) अवाव्रट्‌</big>


<big>(२) अवाव्रश्च्‌ → स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः → अवाव्रच्‌ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षकारदेशः → अवाव्रष्‌ → (जश्त्वम्) अवाव्रड्‌‌, (चर्त्वम्) अवाव्रट्‌</big>




<big>टवर्गान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अर्तृणेढ्‌ → (जश्त्वम्) अर्तृणेड्‌‌, (चर्त्वम्) अर्तृणेट्‌</big>
<big>टवर्गान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अर्तृणेढ्‌ → (जश्त्वम्) अर्तृणेड्‌‌, (चर्त्वम्) अर्तृणेट्‌</big>



<big>तवर्गान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः | यथा अरुणध्‌ → (जश्त्वम्) अरुणद्‌, (चर्त्वम्) अरुणत्‌, (सिपि वा रुत्वम्‌) अरुणः |</big>
<big>तवर्गान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः | यथा अरुणध्‌ → (जश्त्वम्) अरुणद्‌, (चर्त्वम्) अरुणत्‌, (सिपि वा रुत्वम्‌) अरुणः |</big>




<big>अत्र प्रश्नः उदेति— यया रीत्या भू + शप्‌ → 'भव' इत्यस्य धातुसंज्ञा नास्ति, तया एव रीत्या रुध्‌ + श्नम्‌ → → 'अरुणध्‌' इत्यस्य धातुसंज्ञा अपि न स्यात्‌ किल ? अत्र तन्मध्यपतितस्तद्ग्रहणेन गृह्यते (८९) इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम्‌ | इति कृत्वा धातुसंज्ञा भवत्येव |</big>
<big>अत्र प्रश्नः उदेति— यया रीत्या भू + शप्‌ → 'भव' इत्यस्य धातुसंज्ञा नास्ति, तया एव रीत्या रुध्‌ + श्नम्‌ → → 'अरुणध्‌' इत्यस्य धातुसंज्ञा अपि न स्यात्‌ किल ? अत्र '''तन्मध्यपतितस्तद्ग्रहणेन गृह्यते''' (८९) इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम्‌ | इति कृत्वा धातुसंज्ञा भवत्येव |</big>


<big>दकारान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः, सिपि वा रुत्वम्‌ | यथा अमोमोद्‌ → (जश्त्वम्) अमोमोद्‌, (चर्त्वम्) अमोमोत्‌, (सिपि वा रुत्वम्‌) अमोमोः</big>
<big>दकारान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः, सिपि वा रुत्वम्‌ | यथा अमोमोद्‌ → (जश्त्वम्) अमोमोद्‌, (चर्त्वम्) अमोमोत्‌, (सिपि वा रुत्वम्‌) अमोमोः</big>
Line 627: Line 638:


<big>पवर्गान्तधातुः‌— जश्त्वे बकारादेशः, चर्त्वे पकारादेशः | यथा अलालभ्‌ → (जश्त्वम्) अलालब्‌, (चर्त्वम्) अलालप्‌</big>
<big>पवर्गान्तधातुः‌— जश्त्वे बकारादेशः, चर्त्वे पकारादेशः | यथा अलालभ्‌ → (जश्त्वम्) अलालब्‌, (चर्त्वम्) अलालप्‌</big>



<big>षकारान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | षकारस्य उच्चाराणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य (इत्युक्तौ टवर्गस्य) आदेशो भवति | यथा अद्वेष्‌ → (जश्त्वम्) अद्वेड्‌, (चर्त्वम्) अद्वेट्‌‌</big>
<big>षकारान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | षकारस्य उच्चाराणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य (इत्युक्तौ टवर्गस्य) आदेशो भवति | यथा अद्वेष्‌ → (जश्त्वम्) अद्वेड्‌, (चर्त्वम्) अद्वेट्‌‌</big>




<big>शकारान्तधातुः— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन शकारस्य स्थाने षकारादेशः | तदा जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अवश्‌ → अवष्‌ → (जश्त्वम्) अवड्‌‌, (चर्त्वम्) अवट्‌‌</big>
<big>शकारान्तधातुः— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन शकारस्य स्थाने षकारादेशः | तदा जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अवश्‌ → अवष्‌ → (जश्त्वम्) अवड्‌‌, (चर्त्वम्) अवट्‌‌</big>


<big>सकारान्तधातुः— तिप्यनस्तेः इत्यनेन तिपि अन्तिमसकारस्य दकारादेशः | यथा अचकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌</big>


<big> सिपि धातो रुर्वा इत्यनेन विकल्पेन रु-आदेशः | यथा चकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌, (रुत्वम्‌) अचकाः</big>
<big>सकारान्तधातुः— '''तिप्यनस्तेः''' इत्यनेन तिपि अन्तिमसकारस्य दकारादेशः | यथा अचकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌</big>


<big>— '''सिपि धातो रुर्वा''' इत्यनेन विकल्पेन रु-आदेशः | यथा चकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌, (रुत्वम्‌) अचकाः</big>


<big>हकारान्तधातुः— यथा अलोह्‌ + त्‌ → त्‌-लोपः → अलोह्‌ → हो ढः इत्यनेन ह्‌-स्थाने ढ्‍ → अलोढ्‌ → (जश्त्वम्) अलोड्‌‌, (चर्त्वम्) अलोट्‌‌ | एवमेव अतृणेह्‌ → (जश्त्वम्) अतृणेड्‌, (चर्त्वम्) अतृणेट्‌</big>


<big>दकारादि-हकारान्तधातुः— दुह्‌, दिह्‌ इत्यादयः | यथा अदोह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन त्‌-लोपः → अदोह्‌दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌अदोघ्‌एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशो भष् (३४ ४४) अधोघ्‌ → (जश्त्वम्) अधोग्‌‌, (चर्त्वम्) अधोक्‌‌</big>
<big>हकारान्तधातुः— यथा अलोह्‌ + त्‌ → त्‌-लोपः → अलोह्‌'''हो ढः''' इत्यनेन ह्‌-स्थाने ढ्‍अलोढ्‌(जश्त्वम्) अलोड्‌‌, (चर्त्वम्) अलोट्‌‌ | एवमेव अतृणेह्‌ → (जश्त्वम्) अतृणेड्‌, (चर्त्वम्) अतृणेट्‌</big>


<big>दकारादि-हकारान्तधातुः— दुह्‌, दिह्‌ इत्यादयः | यथा अदोह्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन त्‌-लोपः → अदोह्‌ → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌ → अदोघ्‌ → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन बशो भष् (३४ → ४४) → अधोघ्‌ → (जश्त्वम्) अधोग्‌‌, (चर्त्वम्) अधोक्‌‌</big>





<big>इति हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः |</big>
<big>इति हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः |</big>



<big>अभ्यासः—</big>
<big><u>अभ्यासः</u>—</big>


<big>लङ्‌-लकारस्य तिप्‌-प्रत्यये परे रूपं कल्पनीयम्‌ | सिपि भिद्यते चेत्‌, तदपि वक्तव्यम्‌ |</big>
<big>लङ्‌-लकारस्य तिप्‌-प्रत्यये परे रूपं कल्पनीयम्‌ | सिपि भिद्यते चेत्‌, तदपि वक्तव्यम्‌ |</big>
Line 667: Line 683:
<big>यङ्‌लुकि—</big>
<big>यङ्‌लुकि—</big>


<big>लबि अवस्रंसने* भ्वादिगणे → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → नश्चापदान्तस्य झलि (८.३.२४) → लंब्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब्‌ → लटि → लम्ब्‌ + शप्‌ + ते → लम्ब + ते → लम्बते | अत्र लङि अलम्ब्‌ + अ + त → अलम्बत | हल्‌-सन्धेः अभ्यासस्य अवसरो नास्ति यतोहि अङ्गम्‌ अदन्तम्‌ |</big>
<big>लबि अवस्रंसने* भ्वादिगणे → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंब्‌ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्ब्‌ → लटि → लम्ब्‌ + शप्‌ + ते → लम्ब + ते → लम्बते | अत्र लङि अलम्ब्‌ + अ + त → अलम्बत | हल्‌-सन्धेः अभ्यासस्य अवसरो नास्ति यतोहि अङ्गम्‌ अदन्तम्‌ |</big>


<big>*अवस्रंसनम्‌ इति अधःपतनम्‌ |</big>
<big>*अवस्रंसनम्‌ इति अधःपतनम्‌ |</big>
Line 674: Line 690:
<big>यङ्लुकि किन्तु—</big>
<big>यङ्लुकि किन्तु—</big>


<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → नश्चापदान्तस्य झलि (८.३.२४) → लंब्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब्‌ → लालम्ब्‌ इति धातुः |</big>
<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंब्‌ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्ब्‌ → लालम्ब्‌ इति धातुः |</big>




<big>लङि—</big>
<big>लङि—</big>


<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → नश्चापदान्तस्य झलि (८.३.२४) → लंब्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब्‌ → लालम्ब्‌ → अलालम्ब्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६८) → अलालम्ब्‌ → पदसंज्ञायां सत्यां संयोगान्तस्य लोपः (८.२.२३) → अलालम्‌ → मो नो धातोः (८.२.६४) इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः → अलालन्‌</big>
<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंब्‌ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्ब्‌ → लालम्ब्‌ → अलालम्ब्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६८) → अलालम्ब्‌ → पदसंज्ञायां सत्यां '''संयोगान्तस्य लोपः''' (८.२.२३) → अलालम्‌ → '''मो नो धातोः''' (८.२.६४) इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः → अलालन्‌</big>




<big>इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः, ताश्च एताः—</big>
<big>इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः, ताश्च एताः—</big>


<big>१) संयोगान्तस्य लोपः (८.२.२३) इति त्रिपादिसूत्रं, नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) च सूत्रद्वयं प्रति पूर्वसूत्रम्‌ | अतः संयोगान्तस्य लोपः (८.२.२३) तु अलालन्ब्‌ इत्येव पश्यति | अलालन्ब्‌ इत्यस्य एव बकारस्य लोपं करोति, येन अलालन्‌ साक्षात्‌ सिध्यति |</big>
<big>१) '''संयोगान्तस्य लोपः''' (८.२.२३) इति त्रिपादिसूत्रं, '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) च सूत्रद्वयं प्रति पूर्वसूत्रम्‌ | अतः '''संयोगान्तस्य लोपः''' (८.२.२३) तु अलालन्ब्‌ इत्येव पश्यति | अलालन्ब्‌ इत्यस्य एव बकारस्य लोपं करोति, येन अलालन्‌ साक्षात्‌ सिध्यति |</big>




<big>२) संयोगान्तस्य लोपः (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्वीकुर्मः चेदपि निमित्तापाये नैमित्तिकस्याप्यपायः* → बकारः तु अनुस्वारस्य मकारस्य च निमित्तं; तस्य अपाये नैमित्तिकस्य अपि अपायः → अनेन मकारः पुनः नकारो भवति → अलालन्‌</big>
<big>२) '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्वीकुर्मः चेदपि '''निमित्तापाये नैमित्तिकस्याप्यपायः*''' → बकारः तु अनुस्वारस्य मकारस्य च निमित्तं; तस्य अपाये नैमित्तिकस्य अपि अपायः → अनेन मकारः पुनः नकारो भवति → अलालन्‌</big>



<big>*नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः |</big>
<big>*नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः |</big>




<big>३) संयोगान्तस्य लोपः (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि मो नो धातोः (८.२.६४) इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम्‌ | नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः कार्यमेव न पश्यति | इदितो नुम धातोः (७.१.५८) इत्यनेन व्युत्पन्नं नकारमेव पश्यति, अलालन्‌ | मो नो धातोः (८.२.६४), 'अलालन्‌' इति रूपं दृष्ट्वा किमपि न करोति |</big>
<big>३) '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि '''मो नो धातोः''' (८.२.६४) इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम्‌ | '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनयोः कार्यमेव न पश्यति | '''इदितो नुम धातोः''' (७.१.५८) इत्यनेन व्युत्पन्नं नकारमेव पश्यति, अलालन्‌ | '''मो नो धातोः''' (८.२.६४), 'अलालन्‌' इति रूपं दृष्ट्वा किमपि न करोति |</big>


<big>अतः कया अपि दृष्ट्या अनुस्वारादेशः च मकारादेशः च न भवतः | अन्ततो गत्वा क्रमः अयमेव—</big>
<big>अतः कया अपि दृष्ट्या अनुस्वारादेशः च मकारादेशः च न भवतः | अन्ततो गत्वा क्रमः अयमेव—</big>


<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → संयोगान्तस्य लोपः (८.२.२३) → अलालन्‌</big>
<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) → अलालन्‌</big>




<big>केचन वैयाकरणाः निमित्तस्यापाये नैमित्तिकस्यापि अपायः इति न मन्यन्ते यतोहि अयं न न्यायः न वा परिभाषा | काशिकान्यासे पदमञ्जर्यां च च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य व्याख्याने तथा उच्यते | एवं दृष्ट्या वक्तव्यं चेत्‌, अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ लङ्‌लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात्‌ नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्याभ्यां कार्यं न साधनीयमेव | तथा सति प्रक्रिया एवम्—</big>
<big>केचन वैयाकरणाः '''निमित्तस्यापाये नैमित्तिकस्यापि अपायः''' इति न मन्यन्ते यतोहि अयं न न्यायः न वा परिभाषा | काशिकान्यासे पदमञ्जर्यां च '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य व्याख्याने तथा उच्यते | एवं दृष्ट्या वक्तव्यं चेत्‌, '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ लङ्‌लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात्‌ '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्याभ्यां कार्यं न साधनीयमेव | तथा सति प्रक्रिया एवम्—</big>


<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → लङ्लकारे त्‌-प्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात्‌ निमित्तनशिष्यमाणत्वात्‌ नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः कार्यं न भवति → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → संयोगान्तस्य लोपः (८.२.२३)* → अलालन्‌</big>


<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → लङ्लकारे त्‌-प्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात्‌ निमित्तनशिष्यमाणत्वात्‌ '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनयोः कार्यं न भवति → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३)* → अलालन्‌</big>



<big>*अत्र पूर्वत्रासिद्धम्‌ इत्यनेन नश्चापदान्तस्य झलि (८.३.२४) इत्यत्र शास्त्रासिद्धम्‌ |</big>
<big>*अत्र '''पूर्वत्रासिद्धम्‌''' इत्यनेन '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यत्र शास्त्रासिद्धम्‌ |</big>


<big>प्रच्छ्‌ → पाप्रच्छ्‌</big>
<big>प्रच्छ्‌ → पाप्रच्छ्‌</big>
Line 716: Line 734:
<big>स्यन्दू → स्यन्द्‌ → सास्यन्द्‌</big>
<big>स्यन्दू → स्यन्द्‌ → सास्यन्द्‌</big>


<big>सृज्‌ → सरीसृज्‌ → सृजिदृशेर्झल्यमकिति (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → इको यणचि इत्यनेन यण्‌ → सरीस्रज्‌</big>
<big>सृज्‌ → सरीसृज्‌ → '''सृजिदृशेर्झल्यमकिति''' (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → '''इको यणचि''' इत्यनेन यण्‌ → सरीस्रज्‌</big>


<big>मुर्छा → मुर्छ्‌-धातुः, यङ्लुकि मोमुर्छ्‌-धातुः</big>
<big>मुर्छा → मुर्छ्‌-धातुः, यङ्लुकि मोमुर्छ्‌-धातुः</big>
Line 740: Line 758:
<big>वृत्‌ → वरीवृत्‌</big>
<big>वृत्‌ → वरीवृत्‌</big>


<big>वृत्‌ → वरीवृत्‌ → अवरीवृत्‌ + त्‌ → पुगन्तलघूपधस्य च (७.३.८६) → अवरीवर्त्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) → अवरीवर्त्‌ → रात्सस्य (८.२.२४) इत्यनेन त्‌-लोपः बाधितः → अवरीवर्त्‌ → झलां जशोऽन्ते (८.२.३९) → अवरीवर्द्‌ → वाऽवसाने (८.४.५६) → अवरीवर्त्‌ / अवरीवर्द्‌</big>
<big>वृत्‌ → वरीवृत्‌ → अवरीवृत्‌ + त्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अवरीवर्त्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) → अवरीवर्त्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन त्‌-लोपः बाधितः → अवरीवर्त्‌ → '''झलां जशोऽन्ते''' (८.२.३९) → अवरीवर्द्‌ → '''वाऽवसाने''' (८.४.५६) → अवरीवर्त्‌ / अवरीवर्द्‌</big>




<big>सिपि परे अवरीवृत्‌ → यथा तिपि परे → अवरीवर्त्‌ / अवरीवर्द्‌ → दश्च (८.२.७५) इत्यनेन सिपि परे धातोः पदान्त-दकारस्य स्थाने विकल्पेन रु-आदेशो भवति → अवरीवर्र्‍ → रो रि (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → र-लोपः → अवरीवर्‌ → ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यनेन ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः → अवरीवार्‌ → खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अवरीवाः</big>
<big>सिपि परे अवरीवृत्‌ → यथा तिपि परे → अवरीवर्त्‌ / अवरीवर्द्‌ → '''दश्च''' (८.२.७५) इत्यनेन सिपि परे धातोः पदान्त-दकारस्य स्थाने विकल्पेन रु-आदेशो भवति → अवरीवर्र्‍ → '''रो रि''' (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → र-लोपः → अवरीवर्‌ → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः → अवरीवार्‌ → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अवरीवाः</big>


<big>रो रि (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ढो ढे लोपः (८.३.१३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— रः लोपः रि संहितायाम्‌ |</big>


<big>'''रो रि''' (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ढो ढे लोपः''' (८.३.१३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''रः लोपः रि संहितायाम्‌''' |</big>


<big>ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍ च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— ढ्रलोपे पूर्वस्य अणः दीर्घः |</big>


<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍ च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः दीर्घः''' |</big>
<big>विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर्‍ + रमते → रो रि (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → ढ्रलोपे पूर्वस्य दीर्घोऽणः → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |</big>




<big>विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर्‍ + रमते → '''रो रि''' (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |</big>
<big>अत्र कश्चन प्रश्नः उदेति यत्‌ रो रि (८.३.१४) त्रिपादिसूत्रं, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) च सपादसप्ताध्याय्याम्‌ इति कारणतः पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन रो रि (८.३.१४) इत्यस्य कार्यम्‌ असिद्धं न भवति किम्‌ ? अत्र सिद्धान्तः कार्यं करोति आश्रयात्‌ सिद्धत्वम् | यावत्‌ पर्यन्तं रो रि (८.३.१४) न स्यात्‌, तावत्‌ पर्यन्तं ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | रो रि (८.३.१४) इत्यस्य आश्रयेण ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य कार्यं सिध्यति | रो रि (८.३.१४) नास्ति चेत्‌ ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) निरवकाशं भवति | रो रि (८.३.१४) इति सूत्रं त्यक्त्वा 'ढ्रलोपे' इत्यस्य रेफनिमित्तकत्वं निरर्थकम्‌ | किमर्थं न ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इति सूत्रं रो रि (८.३.१४) इत्यस्य अनन्तरंम्‌ अष्टाध्याय्यां स्थाप्येत इति चेत्‌, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात्‌ आरभ्य ६.४.१८ इति यावत्‌ |</big>


<big>अत्र कश्चन प्रश्नः उदेति यत्‌ '''रो रि''' (८.३.१४) त्रिपादिसूत्रं, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) च सपादसप्ताध्याय्याम्‌ इति कारणतः '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''रो रि''' (८.३.१४) इत्यस्य कार्यम्‌ असिद्धं न भवति किम्‌ ? अत्र सिद्धान्तः कार्यं करोति '''आश्रयात्‌ सिद्धत्वम्''' | यावत्‌ पर्यन्तं '''रो रि''' (८.३.१४) न स्यात्‌, तावत्‌ पर्यन्तं '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | '''रो रि''' (८.३.१४) इत्यस्य आश्रयेण '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य कार्यं सिध्यति | रो रि (८.३.१४) नास्ति चेत्‌ '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) निरवकाशं भवति | '''रो रि''' (८.३.१४) इति सूत्रं त्यक्त्वा ''''ढ्रलोपे'''<nowiki/>' इत्यस्य रेफनिमित्तकत्वं निरर्थकम्‌ | किमर्थं न '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इति सूत्रं '''रो रि''' (८.३.१४) इत्यस्य अनन्तरंम्‌ अष्टाध्याय्यां स्थाप्येत इति चेत्‌, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात्‌ आरभ्य ६.४.१८ इति यावत्‌ |</big>


<big>तुर्वी → तोतुर्व्‌</big>
<big>तुर्वी → तोतुर्व्‌</big>
Line 774: Line 794:


<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/06/%E0%A5%AE_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7.pdf ८ - धातुपाठे हल्‌-सन्धिः १.pdf] (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/06/%E0%A5%AE_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7.pdf ८ - धातुपाठे हल्‌-सन्धिः १.pdf] (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1</big>