6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 72: Line 72:




<big>C. कवर्गः, चवर्गः, षकारः, शकारः</big>
<big>C. <u>कवर्गः, चवर्गः, षकारः, शकारः</u></big>




Line 101: Line 101:




<big>१. क्‌, ख्‌, ग्‌, घ्‌ → क्‌</big>
<big>१. <u>क्‌, ख्‌, ग्‌, घ्‌ → क्‌</u></big>




Line 158: Line 158:




<big>२. च्‌, छ्‌, ज्‌, झ्‌ → क्‌</big>
<big>२. <u>च्‌, छ्‌, ज्‌, झ्‌ → क्‌</u></big>




Line 179: Line 179:




<big>चकारस्य प्रकारद्वयम्‌—</big>
<big><u>चकारस्य प्रकारद्वयम्‌</u>—</big>




Line 214: Line 214:




<big>छकारस्य प्रकारद्वयम्‌—</big>
<big><u>छकारस्य प्रकारद्वयम्‌</u>—</big>




Line 724: Line 724:




<big>अभ्यासः</big>
<big><u>अभ्यासः</u></big>




Line 836: Line 836:




<big>परिशिष्टम्‌</big>
<big><u>परिशिष्टम्‌</u></big>




Line 842: Line 842:


<big>छकारान्तधातूनां कृते सामान्यम्‌ = '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>
<big>छकारान्तधातूनां कृते सामान्यम्‌ = '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>






Line 912: Line 910:


[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A5%AF_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A8.pdf][[:File:९ - धातुपाठे हल् -सन्धिः २.pdf|९ - धातुपाठे हल् -सन्धिः २.pdf]] (file)
[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A5%AF_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A8.pdf][[:File:९ - धातुपाठे हल् -सन्धिः २.pdf|९ - धातुपाठे हल् -सन्धिः २.pdf]] (file)




<big>Swarup – Sept 2013 (Updated June 2018)</big>
<big>Swarup – Sept 2013 (Updated June 2018)</big>