6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
(copied contents from old site to new site.)
No edit summary
 
(12 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 10 - धातुपाठे हल्‌-सन्धिः ३}}
{| class="wikitable mw-collapsible mw-collapsed"
{| class="wikitable mw-collapsible mw-collapsed"
|+<big>ध्वनिमुद्रणानि--</big>
|'''<big>ध्वनिमुद्रणानि</big>'''
|2018 वर्गः
|-
|-
|'''2018 वर्गः'''
|१) dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11
|-
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/125_dhAtupAThe-hal-sandhiH-2---abhyAsaH__dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11.mp3 dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11]
|२) dhAtupAThe-hal-sandhiH-3---ku-cu-Tu-tu-pu-m-n-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-18
|-
|-
|) dhAtupAThe-hal-sandhiH-3---anunAsika-y-sh-Sh-s-h-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-25
|) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/126_dhAtupAThe-hal-sandhiH-3---ku-cu-Tu-tu-pu-m-n-iti-dhAtvantAH__tAdi-thAdi-pratyaye-pare_2018-07-18.mp3 dhAtupAThe-hal-sandhiH-3---ku-cu-Tu-tu-pu-m-n-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-18]
|-
|-
|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/127_dhAtupAThe-hal-sandhiH-3---anunAsika-y-sh-Sh-s-h-iti-dhAtvantAH__tAdi-thAdi-pratyaye-pare_2018-07-25.mp3 dhAtupAThe-hal-sandhiH-3---anunAsika-y-sh-Sh-s-h-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-25]
|४) dhAtupAThe-hal-sandhiH-3---anunAsikAntebhyaH-ca-hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_2018-08-01
|-
|-
|) dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_+_hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08
|) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/128_dhAtupAThe-hal-sandhiH-3---anunAsikAntebhyaH-ca-hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_2018-08-01.mp3 dhAtupAThe-hal-sandhiH-3---anunAsikAntebhyaH-ca-hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_2018-08-01]
|-
|-
|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/129_dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare__hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08.mp3 dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_+_hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08]
|2015 वर्गः
|-
|-
|'''2015 वर्गः'''
|१) dhAtupAThe_hal-sandhiH---apadAnte-takArAdi-thakArAdi-ca-pratyaye-pare_2015-05-20
|-
|-
|१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/39_dhAtupAThe_hal-sandhiH---apadAnte-takArAdi-thakArAdi-ca-pratyaye-pare_2015-05-20.mp3 dhAtupAThe_hal-sandhiH---apadAnte-takArAdi-thakArAdi-ca-pratyaye-pare_2015-05-20]
|२)  dhAtupAThe_hal-sandhiH---jhaShantAnAm_nakAra-makArAntAnAm_tAdi-thAdi-ca--pare_2015-05-27   
|-
|-
|२)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/40_dhAtupAThe_hal-sandhiH---jhaShantAnAm_nakAra-makArAntAnAm_tAdi-thAdi-ca--pare_2015-05-27.mp3 dhAtupAThe_hal-sandhiH---jhaShantAnAm_nakAra-makArAntAnAm_tAdi-thAdi-ca--pare_2015-05-27]   
|३)  dhAtupAThe_hal-sandhiH---nakAra-makArAntAnAm_kvi-pare_+_hakArAntebhyaH_tAdi-thAdi-ca--pare_2015-06-03
|-
|-
|३)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/41_dhAtupAThe_hal-sandhiH---nakAra-makArAntAnAm_kvi-pare__hakArAntebhyaH_tAdi-thAdi-ca--pare_2015-06-03.mp3 dhAtupAThe_hal-sandhiH---nakAra-makArAntAnAm_kvi-pare_+_hakArAntebhyaH_tAdi-thAdi-ca--pare_2015-06-03]
|४)  dhAtupAThe_hal-sandhiH---hakArAntebhyaH_tAdi-thAdi-ca-pratyaye-pare_2015-06-10
|-
|-
|४)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/42_dhAtupAThe_hal-sandhiH---hakArAntebhyaH_tAdi-thAdi-ca-pratyaye-pare_2015-06-10.mp3 dhAtupAThe_hal-sandhiH---hakArAntebhyaH_tAdi-thAdi-ca-pratyaye-pare_2015-06-10]
|2016 वर्गः
|-
|-
|'''2016 वर्गः'''
|१) dhAtupAThe-hal-sandhiH-3_cintanam-abhyAsaH-ca_2016-06-26
|-
|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/74_dhAtupAThe-hal-sandhiH-3_cintanam-abhyAsaH-ca_2016-06-26.mp3 dhAtupAThe-hal-sandhiH-3_cintanam-abhyAsaH-ca_2016-06-26]
|}
|}




एतावता अस्माभिर्दृष्टं यत्‌ धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत्‌ हल्‌-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित्‌ भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) अवलोकितः | अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशीलयाम |


A. विधयः चतुर्षु विभागेषु विभक्तः


१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः

२. हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)

३. हलन्तेभ्यो धातुभ्यस्‌ तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)

४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः


तर्हि चतुर्षु अयं पाठः तृतीयः | हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशील्यते |


B. हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत्‌ अष्ट सम्भावनाः


एषु अष्टसु विभागेषु स्मरणीयं यत्‌— (१) तकारथकारौ खर्‍-प्रत्याहारे स्तः, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) तकारथकारौ झल्‌-प्रत्याहारे स्तः, अतः यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तकारे थकारे च परे सूत्रस्य प्रसङ्गः |


1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः एषु अन्यतमश्चेत्‌‌, धात्वन्ते चर्त्वम्‌ ['''खरि च'''] |

* क्‌, ख्‌, ग्‌ → क् ['''खरि च''']
** लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति
* च्‌, ज्‌ → क्‌ ['''चोः कुः, खरि च'''] |
** भुंज्‌ + तः → भुङ्ग्‌‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः
** किन्तु व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ → ष्‌ ['''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''']
*** यायज्‌ + ति → यायष्‌ + ति → यायष्टि
*** वाव्रश्च्‌ + ति → वाव्रच्‌ + ति → वाव्रष्‌ + ति → वाव्रष्टि
* ट्‌, ठ्‌, ड्‌ → ट् ['''खरि च''']
** ईड्‌ + ते → ईड्‌ + टे → ईट्‌ + टे → ईट्टे
* त्‌, थ्‌, द्‌ → त् ['''खरि च''']
** अद्‌ + ति → अत्‌ + ति → अत्ति
** '''झरो झरि सवर्णे''' इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |
*** छिंद्‌ + तः → '''खरि च''' → छिन्त्‌ + तः → छिन्त्तः / छिन्तः]
* प्‌, फ्‌, ब्‌ → प् ['''खरि च''']
** तेप्‌ + ता → तेप्ता

2. धात्वन्ते वर्गस्य चतुर्थवर्णः चेत्‌, प्रत्ययादौ त्‌, थ्‌ इत्यनयोः धकारः ['''झषस्तथोर्धोऽधः'''], धात्वन्ते जश्त्वम्‌ ['''झलां जश्‌ झशि'''] |

* दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' → दोघ्‌ + धि → '''झलां जश्‌ झशि''' → दोग्‌ + धि → दोग्धि

3. नकारान्त-मकारान्त-धातुभ्यः कित्‌-ङित्‌-प्रत्ययः चेत्‌ धातोः उपधायाः दीर्घत्वम्‌ ['''अनुनासिकस्य क्विझलोः क्ङिति'''] |

* शम्‌ + क्त → शाम्‌ + त → शान्त
* किन्तु पञ्चदशानां धातूनां अनुनासिकलोपः ['''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति'''] |
** हन्‌ + तः → हतः | गम्‌ + तः → गतः |
* सन्धिकार्यम्‌ ['''नश्चापदान्तस्य झलि''', '''अनुस्वारस्य ययि परसवर्णः'''] | शाम्‌ + तः → शान्तः | गम्‌ + ता → गन्ता |

4. यकारान्तधातूनां यकारलोपः ['''लोपो व्योर्वलि''']

* जाहय्‌ + ति → जाहति

5. धात्वन्ते शकारः चेत्‌ श्‌ → ष्‌ ['''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः'''], तदा तकारथकारयोः ष्टुत्वम्‌ |

* वश्‌‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → वष्‌ + ति → '''ष्टुना ष्टुः''' → वष्टि

6. धात्वन्ते षकारः चेत्‌ ष्टुत्वम्‌ एव |

* द्वेष्‌ + ति → '''ष्टुना ष्टुः''' → द्वेष्‌ + टि → द्वेष्टि

7. धात्वन्ते सकारः चेत्‌ वर्णमेलनम्‌ |

* आस्‌ + ते → आस्ते

8. धात्वन्ते हकारः चेत्‌ ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः ['''हो ढः''', '''झषस्तथोर्धोऽधः''', '''ष्टुना ष्टुः''', '''ढो ढे लोपः'''] | लिह्‌ + ता → लेढा |

* ढकारस्य लोपानन्तरं‌ पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशः ['''ढ्रलोपे पूर्वस्य दीर्घोऽणः''']
** लिह्‌ + तः → लिढ्‌ + तः → लिढ्‌ + धः → लिढ्‌ + ढः → लि + ढः → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → ली + ढः → लीढः
* दकारादि-हकारान्तधातोः ह्‌ → ग्, तकारथकारयोः धकारः ['''दादेर्धातोर्घः''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि''']
** दुह्‌ + ति → दोह्‌ + ति → दोघ्‌ + ति → दोघ्‌ + धि → दोग्‌ + धि → दोग्धि
* द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ इत्येषां वा ह्‌ → ग्, तकारथकारयोः धकारः ['''वा द्रुहमुहष्णुहष्णिहाम्''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि'''] | घ्‌-अभावे ह्‌ → ढ्‌ → लोपः |
** द्रुह्‌ + ता → द्रोह्‌ + ता → द्रोघ्‌‌ + ता → द्रोघ्‌ + धा → द्रोग्‌ + धा → द्रोग्धा
* सह्‌ वह्‌ इति धात्वोः ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः, अ → ओ | [सामान्यं + '''सहिवहोरोदवर्णस्य]'''
** सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌
* नह्‌-धातोः ह्‌ → द्‌, तकारथकारयोः धकारः ['''नहो धः''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि''']
** नह्‌ + ता → '''नहो धः''' → नध्‌ + ता → '''झषस्तथोर्धोऽधः''' → नध्‌ + धा → '''झलां जश्‌ झशि''' → नद्‌ + धा → नद्धा


C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—


'''1.''' वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः प्राक्‌ अपि च त्‌ थ्‌ वा परे चेत्‌, '''खरि च'''


धातोः अन्तिमवर्णः वर्गस्य प्रथमः, द्वितीयः, तृतीयः वा चेत्‌, अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, चर्त्वसन्धिं करोतु |


'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''झलां चर्‍‌ खरि च''' '''संहितायाम् ‌'''|


वयं जानीमः यत्‌ '''खरि च''' इत्यनेन खर् (त्‌, थ्‌, स्‌) परे अस्ति चेत्‌, पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः (चर्‍ आदेशो) भवति | यत्र प्राक्‌ प्रथमो द्वितीयस्तृतीयो वा वर्णोऽस्ति, अपि च परे त्‌, थ्‌ वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चर्त्वम्‌ एव | (चतुर्थो वर्णश्चेत्‌ कार्यं भिन्नम्‌; तद्‌ अनन्तरम्‌ अवलोकयाम |) अत्र क्रमेण सर्वान्‌ वर्गान्‌ परिशीलयाम—

* क्‌, ख्‌, ग्‌ → क् ['''खरि च''']


'''खरि च''' (८.४.५५) इत्यनेन प्रथमादेशो भवति | यथा—

शशक्‌ + ति → शशक्‌ + ति → शशक्ति

शशक्‌ + थः → शशक्‌ + थः → शशक्थः

लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति

लेलेख्‌ + थः → लेलेक्‌ + थः → लेलेक्थः

तात्वङ्ग्‌ + ति → तात्वङ्क्‌‌ + ति → तात्वङ्क्ति

तात्वङ्ग्‌ + थः → तात्वङ्क्‌‌ + थः → तात्वङ्क्थः

* चवर्गस्य समूहत्रयम्‌ <font size="4"><font color="#000000"><font face="Lohit Devanagari"><span lang="hi-IN">१) </span></font></font></font>

१. चकारजकारयोः सामान्यम्‌ = च्‌, ज्‌ → क्‌ ['''चोः कुः, खरि च''']


रिंच्‌ + तः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + तः → रिङ्क्तः

रिंच्‌ + थः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + थः → रिङ्क्थः

भुंज्‌ + तः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + तः → '''खरि च''' (८.४.५५) → भुंक्‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः

भंज्‌ + थः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + थः → '''खरि च''' (८.४.५५) → भुंक्‌ + थः → भुङ्क्‌ + थः → भुङ्क्थः


'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |


२. व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इति चवर्गान्तधातवः चेत्, षकारादेशो भवति


उपरितनेषु विशिष्टोक्तेषु धातुषु अन्यतमः चेत्‌, षकारादेशो भवति | तदा '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | यथा—


यायज्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → यायष्‌ + ति → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → यायष्टि


व्रश्च्‌, भ्रस्ज्‌ इति धात्वोः अन्ते संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्यः सकारः, अतः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारस्य लोपो भवति | धेयं यत्‌ वाव्रश्च्‌-धातोः उपधायां यः शकारः सः मूले सकारः | तदा '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन चकारस्य प्रभावेन सकारस्य श्चुत्वेन शकारः जातः | मूले सकारः इति कारणतः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्य प्रसक्तिरस्ति |


वाव्रश्च्‌ + ति → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + ति → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्टि


वाव्रश्च्‌ + थः → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन स्‌-लोपः → वाव्रच्‌ + थः → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + थः → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्ठः


एवमेव—

वाव्रश्च्‌ + ति → वाव्रष्टि           वाव्रश्च्‌ + थः → वाव्रष्ठः

बाभ्रस्ज्‌ + ति → बाभ्रष्टि         बाभ्रस्ज्‌ + थः → बाभ्रष्ठः

यायज्‌ + ति → यायष्टि          यायज्‌ + थः → यायष्ठः

राराज्‌ + ति → राराष्टि           राराज्‌ + थः → राराष्ठः

बाभ्राज्‌ + ति → बाभ्राष्टि        बाभ्राज्‌ + थः → बाभ्राष्ठः


मृज्‌-सृज्‌-धात्वोः अपि कार्यं तदेव; मृज्‌-धातोः वृद्धिः अपि भवति, सृज्‌-धातोः अम्‌-आगमः—

मृज्‌ + ति → '''मृजेर्वृद्धिः''' (७.२.११४) → मार्ज्‌ + ति → मार्ष्टि

मृज्‌ + थः → अपित्त्वात्‌ गुणनिषेधः → मृष्ठः    

सरीसृज्‌‌ + ति → '''सृजिदृशेर्झल्यमकिति''' (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → '''इको यणचि''' इत्यनेन यण्‌ → सरीस्रज्‌ + ति → सरीस्रष्टि  

सरीसृज्‌‌ + थः → सरीस्रज्‌ + थः → सरीस्रष्ठः


३. छकारान्तधातोः वर्गद्वयम्‌—


a) तुक्‌-सहित-छकारान्तधातुः इति चेत्‌, '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ |


पाप्रच्छ्‌ + ति → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + ति → पाप्रष्टि


एवमेव— पाप्रच्छ्‌ + थः → पाप्रष्ठः


b) तुक्‌-सहित-छकारान्तधातुः नास्ति चेत्‌, '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ |


वावाञ्छ्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + ति → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन झलि नकारस्य अनुस्वारादेशः → वावांख्‌ + ति → '''खरि च''' (८.४.५५) → वावांक्‌ + ति → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → वावाङ्क्ति


'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, तुक्‌-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |


'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |


'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |


'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |

* <u>ट्‌, ठ्‌, ड्‌ → ट्</u> ['''खरि च''']


'''ष्टुना ष्टुः''' इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | तदा '''खरि च''' इत्यनेन प्रथमादेशो भवति | यथा—


ईड्‌ + ते → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → ईड्‌ + टे → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वम्‌ → ईट्‌ + टे → ईट्टे

* <u>त्‌, थ्‌, द्‌ → त्</u> ['''खरि च''']


'''खरि च''' इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—


अद्‌ + ति → '''खरि च''' → अत्‌ + ति → अत्ति

अद्‌ + थः → '''खरि च''' → अत्‌ + थः → अत्थः

छिंद्‌ + तः → '''खरि च''' → छिन्त्‌ + तः → छिन्त्तः / छिन्तः

छिंद्‌ + थः → '''खरि च''' → छिन्त्‌ + थः → छिन्त्थः / छिन्थः


अत्र छिन्त्तः, छिन्त्थः इत्यनयोः विकल्पेन तलोपं कृत्वा छिन्तः, छिन्थः भवतः | सूत्रमस्ति '''झरो झरि सवर्णे''' |


'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |


उपरितनस्य सूत्रस्य कृते सावर्ण्यं नाम किमिति स्मरणीयम्‌ |


'''तुल्यास्यप्रयत्नं सवर्णम्‌''' (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात्‌ | सवर्णसंज्ञा विधायक-सूत्रम्‌ | तुल्यः नाम सदृशः | आस्यम्‌ [अस्‌ + ण्यत्‌] नाम मुखे सञ्जायते यत्‌ | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यपयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, स्वर्णं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''तुल्यास्यप्रयत्नं सवर्णम्‌''' |


वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित्‌ वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात्‌ बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्‌ | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत्‌ स्थानम्‌ अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन्‌ विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |


यद्यपि कस्यचित्‌ अवर्णस्य उदात्तसंज्ञा, कस्यचित्‌ अनुदात्तसंज्ञा, तथापि स भेदः केवलं बाह्यप्रयत्नस्य अतः सावर्ण्यविषये नैव आयाति | तथैव क्‌, ख्‌, ग्‌, घ्‌, ङ्‌ एतेषां पञ्चानां सवर्णसंज्ञा भवति | यद्यपि 'क'कारस्य बाह्यप्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः च अपि तु 'घ'कारस्य बाह्यप्रयत्नः संवारः, नादः, घोषः, महाप्राणः च—नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः, तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव यतोहि मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | 'क'कारः 'च'कारः इत्यनयोः सवर्णसंज्ञा तु न भवति यतः यद्यपि आभ्यन्तरप्रयत्नः समानः (स्पृष्टः), तथापि मुखे स्थानं भिन्नं ('क‌'कारस्य कण्ठः, 'च'कारस्य तालु इति) | ककारङकारयोः सवर्णसंज्ञा भवति यतः मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | तयोः बाह्यप्रयत्नः भिन्नः यतः ङकारस्य कृते नासिकायाः प्रयोगो भवति, परञ्च स च भेदः मुखात्‌ बहिर्वर्तते अतोऽत्र अप्रासङ्गिको विषय इति | 'अ'कारः 'क'कारः इत्यनयोः सवर्णसंज्ञा भवति वा ? नैव | द्वयोस्स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः ('अ'कारस्य विवृतः, 'क'कारस्य स्पृष्टः इति) |


अत्र सारांशः एवं यत्‌ तकारथकारयोः सावर्ण्यम्‌ अस्ति, अतः अधःस्थिते उदाहरणे तकारस्य विकल्पेन लोपो भवति—

छिंद्‌ + थः → '''खरि च''' → छिन्त्‌ + थः → छिन्त्थः / छिन्थः

* <u>प्‌, फ्‌, ब्‌ → प्</u> ['''खरि च''']


'''खरि च''' इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—


<big>एतावता अस्माभिर्दृष्टं यत्‌ धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत्‌ हल्‌-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित्‌ भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) अवलोकितः | अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशीलयाम |</big>


<big><br />
छोप्‌ + ता → '''खरि च''' → छोप्ता
A. विधयः चतुर्षु विभागेषु विभक्तः</big>


<big><br />
तेप्‌ + ता → तेप्ता
१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः</big>


<big>२. हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)</big>


<big>३. हलन्तेभ्यो धातुभ्यस्‌ तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)</big>
'''2.''' <u>धात्वन्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, कार्यद्वयं वर्तते</u>


<big>४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः</big>


<big><br />
धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत्‌ झषन्तधातुरिति उच्यते | अत्र झषन्तधातुभ्यः तादि थादि च प्रत्ययानां योजनविधिः |
तर्हि चतुर्षु अयं पाठः तृतीयः | हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशील्यते |</big>


<big><br />
B. हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत्‌ अष्ट सम्भावनाः</big>


<big><br /></big>
१) '''झषस्तथोर्धोऽधः''' इत्यनेन प्रत्ययादौ त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति |


<big>एषु अष्टसु विभागेषु स्मरणीयं यत्‌— (१) तकारथकारौ खर्-प्रत्याहारे स्तः, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) तकारथकारौ झल्‌-प्रत्याहारे स्तः, अतः यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तकारे थकारे च परे सूत्रस्य प्रसङ्गः |</big>


<big><br />
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |
1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः एषु अन्यतमश्चेत्‌‌, धात्वन्ते चर्त्वम्‌ ['''खरि च'''] |</big>


* <big>क्‌, ख्‌, ग्‌ → क् ['''खरि च''']</big>
** <big>लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति</big>
* <big>च्‌, ज्‌ → क्‌ ['''चोः कुः, खरि च'''] |</big>
** <big>भुंज्‌ + तः → भुङ्ग्‌‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः</big>
** <big>किन्तु व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ → ष्‌ ['''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''']</big>
*** <big>यायज्‌ + ति → यायष्‌ + ति → यायष्टि</big>
*** <big>वाव्रश्च्‌ + ति → वाव्रच्‌ + ति → वाव्रष्‌ + ति → वाव्रष्टि</big>
* <big>ट्‌, ठ्‌, ड्‌ → ट् ['''खरि च''']</big>
** <big>ईड्‌ + ते → ईड्‌ + टे → ईट्‌ + टे → ईट्टे</big>
* <big>त्‌, थ्‌, द्‌ → त् ['''खरि च''']</big>
** <big>अद्‌ + ति → अत्‌ + ति → अत्ति</big>
** <big>'''झरो झरि सवर्णे''' इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |</big>
*** <big>छिंद्‌ + तः → '''खरि च''' → छिन्त्‌ + तः → छिन्त्तः / छिन्तः]</big>
* <big>प्‌, फ्‌, ब्‌ → प् ['''खरि च''']</big>
** <big>तेप्‌ + ता → तेप्ता</big>


<big>2. धात्वन्ते वर्गस्य चतुर्थवर्णः चेत्‌, प्रत्ययादौ त्‌, थ्‌ इत्यनयोः धकारः ['''झषस्तथोर्धोऽधः'''], धात्वन्ते जश्त्वम्‌ ['''झलां जश्‌ झशि'''] |</big>
२) तदा '''झलां जश्‌ झशि''' इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |


* <big>दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' → दोघ्‌ + धि → '''झलां जश्‌ झशि''' → दोग्‌ + धि → दोग्धि</big>


<big>3. नकारान्त-मकारान्त-धातुभ्यः कित्‌-ङित्‌-प्रत्ययः चेत्‌ धातोः उपधायाः दीर्घत्वम्‌ ['''अनुनासिकस्य क्विझलोः क्ङिति'''] |</big>
'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |


* <big>शम्‌ + क्त → शाम्‌ + त → शान्त</big>
* <big>किन्तु पञ्चदशानां धातूनां अनुनासिकलोपः ['''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति'''] |</big>
** <big>हन्‌ + तः → हतः | गम्‌ + तः → गतः |</big>
* <big>सन्धिकार्यम्‌ ['''नश्चापदान्तस्य झलि''', '''अनुस्वारस्य ययि परसवर्णः'''] | शाम्‌ + तः → शान्तः | गम्‌ + ता → गन्ता |</big>


<big>4. यकारान्तधातूनां यकारलोपः ['''लोपो व्योर्वलि''']</big>
यथा—


* <big>जाहय्‌ + ति → जाहति</big>
दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकारः → दोघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः → दोग्‌ + धि → दोग्धि


<big>5. धात्वन्ते शकारः चेत्‌ श्‌ → ष्‌ ['''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः'''], तदा तकारथकारयोः ष्टुत्वम्‌ |</big>


* <big>वश्‌‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → वष्‌ + ति → '''ष्टुना ष्टुः''' → वष्टि</big>
तथैव—


<big>6. धात्वन्ते षकारः चेत्‌ ष्टुत्वम्‌ एव |</big>
लालभ्‌ + ति → लालभ्‌ + धि → लालब्‌ + धि → लालब्धि


* <big>द्वेष्‌ + ति → '''ष्टुना ष्टुः''' → द्वेष्‌ + टि → द्वेष्टि</big>
रुणध्‌ + ति → रुणध्‌ + धि → रुणद्‌ + धि → रुणद्धि


<big>7. धात्वन्ते सकारः चेत्‌ वर्णमेलनम्‌ |</big>
जझर्झ्‌ + ति → '''चोः कुः''' इत्यनेन कुत्वम्‌‌ → जझर्घ्‌ + ति → '''झषस्तथोर्धोऽधः →''' जझर्घ्‌ + धि → '''झलां जश्‌ झशि''' → जझर्ग्‌ + धि → जझर्ग्धि


* <big>आस्‌ + ते → आस्ते</big>


<big>8. धात्वन्ते हकारः चेत्‌ ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः ['''हो ढः''', '''झषस्तथोर्धोऽधः''', '''ष्टुना ष्टुः''', '''ढो ढे लोपः'''] | लिह्‌ + ता → लेढा |</big>
'''3.''' <u>नकारान्त-मकारान्त-धातुभ्यः तकारादि-थकारादि-प्रत्ययानां योजनविधिः</u>


* <big>ढकारस्य लोपानन्तरं‌ पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशः ['''ढ्रलोपे पूर्वस्य दीर्घोऽणः''']</big>
** <big>लिह्‌ + तः → लिढ्‌ + तः → लिढ्‌ + धः → लिढ्‌ + ढः → लि + ढः → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → ली + ढः → लीढः</big>
* <big>दकारादि-हकारान्तधातोः ह्‌ → ग्, तकारथकारयोः धकारः ['''दादेर्धातोर्घः''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि''']</big>
** <big>दुह्‌ + ति → दोह्‌ + ति → दोघ्‌ + ति → दोघ्‌ + धि → दोग्‌ + धि → दोग्धि</big>
* <big>द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ इत्येषां वा ह्‌ → ग्, तकारथकारयोः धकारः ['''वा द्रुहमुहष्णुहष्णिहाम्''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि'''] | घ्‌-अभावे ह्‌ → ढ्‌ → लोपः |</big>
** <big>द्रुह्‌ + ता → द्रोह्‌ + ता → द्रोघ्‌‌ + ता → द्रोघ्‌ + धा → द्रोग्‌ + धा → द्रोग्धा</big>
* <big>सह्‌ वह्‌ इति धात्वोः ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः, अ → ओ | [सामान्यं + '''सहिवहोरोदवर्णस्य]'''</big>
** <big>सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌</big>
* <big>नह्‌-धातोः ह्‌ → द्‌, तकारथकारयोः धकारः ['''नहो धः''', '''झषस्तथोर्धोऽधः''', '''झलां जश्‌ झशि''']</big>
** <big>नह्‌ + ता → '''नहो धः''' → नध्‌ + ता → '''झषस्तथोर्धोऽधः''' → नध्‌ + धा → '''झलां जश्‌ झशि''' → नद्‌ + धा → नद्धा</big>


<big><br />
नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकधातुरिति उच्यते |
C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—</big>


<big><br />
'''1.''' वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः प्राक्‌ अपि च त्‌ थ्‌ वा परे चेत्‌, '''खरि च'''</big>


<big><br />
अत्र सोपानत्रयं वर्तते—
धातोः अन्तिमवर्णः वर्गस्य प्रथमः, द्वितीयः, तृतीयः वा चेत्‌, अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, चर्त्वसन्धिं करोतु |</big>


<big><br />
१. सर्वप्रथमं स च तकारादिप्रत्ययः / थकारादिप्रत्ययः कित्‌, ङित्‌ वा अस्ति न वा इति निर्णेतव्यम्‌ |
'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''झलां चर् खरि च''' '''संहितायाम् ‌'''|</big>


<big><br />
कित्‌-ङित्‌ प्रत्ययाः यथा— क्त, क्तवतु, क्तिन्‌, तः (नाम तस्‌ [तिप्‌, तस्‌, झि इत्येषु तस्‌] | तस्‌ अपित्‌ सार्वधातुकम्‌ अतः ङिद्वत्‌)
वयं जानीमः यत्‌ '''खरि च''' इत्यनेन खर् (त्‌, थ्‌, स्‌) परे अस्ति चेत्‌, पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः (चर् आदेशो) भवति | यत्र प्राक्‌ प्रथमो द्वितीयस्तृतीयो वा वर्णोऽस्ति, अपि च परे त्‌, थ्‌ वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चर्त्वम्‌ एव | (चतुर्थो वर्णश्चेत्‌ कार्यं भिन्नम्‌; तद्‌ अनन्तरम्‌ अवलोकयाम |) अत्र क्रमेण सर्वान्‌ वर्गान्‌ परिशीलयाम—</big>


* <big>क्‌, ख्‌, ग्‌ → क् ['''खरि च''']</big>
कित्‌-ङित्‌-भिन्नाः यथा— तुमुन्‌, तव्य, ति |


<big><br />
'''खरि च''' (८.४.५५) इत्यनेन प्रथमादेशो भवति | यथा—</big>


<big>शशक्‌ + ति → शशक्‌ + ति → शशक्ति</big>
तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, द्वितीयसोपानम्‌ आरोढव्यम्‌ | तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ नास्ति चेत्‌, साक्षात्‌ तृतीयसोपानं‌ गन्तव्यम्‌ |


<big>शशक्‌ + थः → शशक्‌ + थः → शशक्थः</big>


<big>लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति</big>
२. तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, अधस्तनम्‌ अङ्गकार्यं करणीयम्‌ |


<big>लेलेख्‌ + थः → लेलेक्‌ + थः → लेलेक्थः</big>


<big>तात्वङ्ग्‌ + ति → तात्वङ्क्‌‌ + ति → तात्वङ्क्ति</big>
a) सामान्यनियमः


<big>तात्वङ्ग्‌ + थः → तात्वङ्क्‌‌ + थः → तात्वङ्क्थः</big>


* <big>चवर्गस्य समूहत्रयम्‌ <font size="4"><font color="#000000"><font face="Lohit Devanagari"><span lang="hi-IN">१) </span></font></font></font></big>
'''अनुनासिकस्य क्विझलोः क्ङिति''' इत्यनेन झलादि-कित्‌-ङित्‌-प्रतये परे, अनुनासिकधातोः उपधायाः दीर्घत्वं भवति |


<big>१. चकारजकारयोः सामान्यम्‌ = च्‌, ज्‌ → क्‌ ['''चोः कुः, खरि च''']</big>


<big><br />
यथा—
रिंच्‌ + तः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + तः → रिङ्क्तः</big>


<big>रिंच्‌ + थः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + थः → रिङ्क्थः</big>
शम्‌ + क्त → शाम्‌ + त → शान्त


<big>भुंज्‌ + तः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + तः → '''खरि च''' (८.४.५५) → भुंक्‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः</big>
वम्‌ + क्त → वाम्‌ + त → वान्त


<big>भंज्‌ + थः → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + थः → '''खरि च''' (८.४.५५) → भुंक्‌ + थः → भुङ्क्‌ + थः → भुङ्क्थः</big>


<big><br />
'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |
'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चोः कुः झलि पदस्य अन्ते च''' |</big>


<big><br />
२. व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इति चवर्गान्तधातवः चेत्, षकारादेशो भवति</big>


<big><br />
हल्‌-सन्धि-पाठे क्वि इत्यस्य प्रसङ्गो नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात्‌ | केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते, तदा नाम-धातुः निष्पद्यते | एषु क्विप्‌-प्रत्ययः अन्यतमः | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः भवति, नाम पूर्णप्रत्ययस्य लोपः | ककार: '''लशक्वतद्धिते''' (१.३.८) इत्यनेन, पकार: '''हलन्त्यम्''' (१.३.३) इत्यनेन तयोः इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' (१.३.९) इति सूत्रेण लोपः | इकारः केवलम्‌ उच्चारनार्थम्‌ | तदा वकारः एकाकी; तस्य च '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन लोपः | तदानीं किमपि नावशिष्यते; किन्तु '''प्रत्ययलोपे''' '''प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन तस्य लक्षणं भवति एव | अतः यद्यपि तस्य लोपो जातः, किञ्च क्वि परे अस्ति इति बुध्यते |
उपरितनेषु विशिष्टोक्तेषु धातुषु अन्यतमः चेत्‌, षकारादेशो भवति | तदा '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | यथा—</big>


<big><br />
यायज्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → यायष्‌ + ति → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → यायष्टि</big>


<big><br />
इदम्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → इदम्‌ → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → इदाम्‌ → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि इदाम्‌ + शप्‌ + तिप्‌ → इदामति [= “he behaves like this one”]
व्रश्च्‌, भ्रस्ज्‌ इति धात्वोः अन्ते संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्यः सकारः, अतः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारस्य लोपो भवति | धेयं यत्‌ वाव्रश्च्‌-धातोः उपधायां यः शकारः सः मूले सकारः | तदा '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन चकारस्य प्रभावेन सकारस्य श्चुत्वेन शकारः जातः | मूले सकारः इति कारणतः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्य प्रसक्तिरस्ति |</big>


<big><br />
वाव्रश्च्‌ + ति → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + ति → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्टि</big>


<big><br />
राजन्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → राजन्‌ → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → राजान्‌ → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि राजान्‌ + शप्‌ + तिप्‌ → राजानति [= “he behaves like a king”]
वाव्रश्च्‌ + थः → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन स्‌-लोपः → वाव्रच्‌ + थः → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + थः → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्ठः</big>


<big><br />
एवमेव—</big>


<big>वाव्रश्च्‌ + ति → वाव्रष्टि           वाव्रश्च्‌ + थः → वाव्रष्ठः</big>
b) विशेषनियमः


<big>बाभ्रस्ज्‌ + ति → बाभ्रष्टि         बाभ्रस्ज्‌ + थः → बाभ्रष्ठः</big>


<big>यायज्‌ + ति → यायष्टि          यायज्‌ + थः → यायष्ठः</big>
'''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''झलि क्ङिति''' इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति''' |


<big>राराज्‌ + ति → राराष्टि           राराज्‌ + थः → राराष्ठः</big>


<big>बाभ्राज्‌ + ति → बाभ्राष्टि        बाभ्राज्‌ + थः → बाभ्राष्ठः</big>
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | यथा—


<big><br />
मृज्‌-सृज्‌-धात्वोः अपि कार्यं तदेव; मृज्‌-धातोः वृद्धिः अपि भवति, सृज्‌-धातोः अम्‌-आगमः—</big>


<big>मृज्‌ + ति → '''मृजेर्वृद्धिः''' (७.२.११४) → मार्ज्‌ + ति → मार्ष्टि</big>
हन्‌ + तः → हतः      हन्‌ + थः → हथः [अदादिगणे विकरणं नास्ति]


<big>मृज्‌ + थः → अपित्त्वात्‌ गुणनिषेधः → मृष्ठः    </big>
गम्‌ + तः → गतः      जङ्गम्‌ + थः → जङ्गथः [यङ्‌लुकि विकरणं नास्ति]


<big>सरीसृज्‌‌ + ति → '''सृजिदृशेर्झल्यमकिति''' (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → '''इको यणचि''' इत्यनेन यण्‌ → सरीस्रज्‌ + ति → सरीस्रष्टि  </big>
मन्‌ + तः → मतः     तन्‌ + तः → ततः


<big>सरीसृज्‌‌ + थः → सरीस्रज्‌ + थः → सरीस्रष्ठः</big>
रम्‌ + तः → रतः      यम्‌ + तः → यतः


<big><br />
३. छकारान्तधातोः वर्गद्वयम्‌—</big>


<big><br />
अत्र प्रश्नः उदेति, तनादिगणे नव अनुनासिकान्तधातवः सन्ति, किन्तु तेषु केवलम्‌ अष्टौ धातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम्‌ | अन्तिमधातुः षणु (सन्‌) इति धातोः का गतिः ? अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म, किन्तु अपरेण सूत्रेण अयं धातुः साक्षात्‌ उक्तः —
a) तुक्‌-सहित-छकारान्तधातुः इति चेत्‌, '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ |</big>


<big><br />
पाप्रच्छ्‌ + ति → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + ति → पाप्रष्टि</big>


<big><br />
'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |
एवमेव— पाप्रच्छ्‌ + थः → पाप्रष्ठः</big>


<big><br />
b) तुक्‌-सहित-छकारान्तधातुः नास्ति चेत्‌, '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ |</big>


<big><br />
सन्‌-धातोः आत्त्वं भवति इति कारणतः '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यनेन तस्य अनुनासिकलोपो न भवति |
वावाञ्छ्‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + ति → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन झलि नकारस्य अनुस्वारादेशः → वावांख्‌ + ति → '''खरि च''' (८.४.५५) → वावांक्‌ + ति → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → वावाङ्क्ति</big>


<big><br />
'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, तुक्‌-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र '<nowiki/>'''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>


<big><br />
अन्यः प्रश्नः उदेति यत्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रम्‌ '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपवादः वा ? '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इति सामान्यम्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति विशेषः | यत्र यत्र '''नुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य प्रसक्तिः, तत्र तत्र '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपि प्रसक्तिः; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अन्यत्र लब्धावकाशः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अन्यत्र लब्धावकाशो नास्ति यतोहि पञ्चदशानां धातूनां स्थले '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्यापि प्रसक्तिः; तेषु पञ्चदशसु अपि यदि अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सूत्रं कार्यं कुर्यात्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रं निरवकाशं स्यात्‌ | इति भाति; नाम अपवादभूतसूत्रम् अस्ति इति भाति | किन्तु वस्तुतस्तु नास्ति तथा | किमर्थम्‌ ? द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते, तदा द्वयोः कार्यस्थलं समानं भवेत्‌; अत्र किन्तु तथा नास्ति | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधा दीर्घः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यनेन अनुनासिकलोपः | '''कर्यस्थलभिन्नत्वात्‌ अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य कार्यानन्तरम्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अवकाशो भवति | यथा गम्‌ + तः → उपधादीर्घः → गाम्‌ + तः → अनुनासिकलोपः → गातः इति अनिष्टं रूपं जायते | किन्तु अवकाशस्तु जातः | अनेन अपवादः वक्तुं न शक्यते | अतः गम्‌ + तः इति स्थितौ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) भवति परत्वात्‌ न तु अपवादत्वात्‌ | तथा सर्वत्र | शिक्षा अत्र एवं यत्‌ अपवादस्य कृते कार्यं केवलं युगपत्‌ इति न; कार्यस्थलं समानमपि भवेत्‌ |
'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |</big>


<big><br />
'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |</big>


<big><br />
तर्हि येषां धातूनाम्‌ अत्र नकारलोपो भवति, तेभ्यः इदम्‌ अङ्गकार्यं कृत्वा अधस्तनं सन्धिकार्यं करणीयम्‌ | (तकारादि / थकारादि प्रत्ययः कित्ङित्‌ नास्ति चेत्‌, अङ्गकार्यम्‌ अकृत्वा साक्षात्‌ अधस्तनं सन्धिकार्यं करणीयम्‌ |)
'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |</big>


* <big><u>ट्‌, ठ्‌, ड्‌ → ट्</u> ['''खरि च''']</big>


<big><br />
३) सन्धिकार्यम्‌
'''ष्टुना ष्टुः''' इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | तदा '''खरि च''' इत्यनेन प्रथमादेशो भवति | यथा—</big>


<big><br />
ईड्‌ + ते → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ → ईड्‌ + टे → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वम्‌ → ईट्‌ + टे → ईट्टे</big>


* <big><u>त्‌, थ्‌, द्‌ → त्</u> ['''खरि च''']</big>
नकारान्तधातूनां मकारान्तधातूनां च तकारादि थकारादि च प्रत्यये परे, सन्धिद्वयं करणीयम्‌—


<big><br />
'''खरि च''' इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—</big>


<big><br />
a) '''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |
अद्‌ + ति → '''खरि च''' → अत्‌ + ति → अत्ति</big>


<big>अद्‌ + थः → '''खरि च''' → अत्‌ + थः → अत्थः</big>


<big>छिंद्‌ + तः → '''खरि च''' → छिन्त्‌ + तः → छिन्त्तः / छिन्तः</big>
b) '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |


<big>छिंद्‌ + थः → '''खरि च''' → छिन्त्‌ + थः → छिन्त्थः / छिन्थः</big>


<big><br />
शाम्‌ + तः → शान्तः
अत्र छिन्त्तः, छिन्त्थः इत्यनयोः विकल्पेन तलोपं कृत्वा छिन्तः, छिन्थः भवतः | सूत्रमस्ति '''झरो झरि सवर्णे''' |</big>


<big><br />
वाम्‌ + तः → वान्तः
'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |</big>


<big><br />
गम्‌ + तुम्‌ → गन्तुम्‌
उपरितनस्य सूत्रस्य कृते सावर्ण्यं नाम किमिति स्मरणीयम्‌ |</big>


<big><br />
दाम्‌ + तः → दान्तः
'''तुल्यास्यप्रयत्नं सवर्णम्‌''' (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात्‌ | सवर्णसंज्ञा विधायक-सूत्रम्‌ | तुल्यः नाम सदृशः | आस्यम्‌ [अस्‌ + ण्यत्‌] नाम मुखे सञ्जायते यत्‌ | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यपयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, स्वर्णं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''तुल्यास्यप्रयत्नं सवर्णम्‌''' |</big>


<big><br />
गम्‌ + ता → गन्ता
वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित्‌ वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात्‌ बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्‌ | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत्‌ स्थानम्‌ अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन्‌ विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |</big>


<big><br />
रम्‌ + तुम्‌ → रन्तुम्‌
यद्यपि कस्यचित्‌ अवर्णस्य उदात्तसंज्ञा, कस्यचित्‌ अनुदात्तसंज्ञा, तथापि स भेदः केवलं बाह्यप्रयत्नस्य अतः सावर्ण्यविषये नैव आयाति | तथैव क्‌, ख्‌, ग्‌, घ्‌, ङ्‌ एतेषां पञ्चानां सवर्णसंज्ञा भवति | यद्यपि 'क'कारस्य बाह्यप्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः च अपि तु 'घ'कारस्य बाह्यप्रयत्नः संवारः, नादः, घोषः, महाप्राणः च—नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः, तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव यतोहि मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | 'क'कारः 'च'कारः इत्यनयोः सवर्णसंज्ञा तु न भवति यतः यद्यपि आभ्यन्तरप्रयत्नः समानः (स्पृष्टः), तथापि मुखे स्थानं भिन्नं ('क‌'कारस्य कण्ठः, 'च'कारस्य तालु इति) | ककारङकारयोः सवर्णसंज्ञा भवति यतः मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | तयोः बाह्यप्रयत्नः भिन्नः यतः ङकारस्य कृते नासिकायाः प्रयोगो भवति, परञ्च स च भेदः मुखात्‌ बहिर्वर्तते अतोऽत्र अप्रासङ्गिको विषय इति | 'अ'कारः 'क'कारः इत्यनयोः सवर्णसंज्ञा भवति वा ? नैव | द्वयोस्स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः ('अ'कारस्य विवृतः, 'क'कारस्य स्पृष्टः इति) |</big>


<big><br />
अत्र सारांशः एवं यत्‌ तकारथकारयोः सावर्ण्यम्‌ अस्ति, अतः अधःस्थिते उदाहरणे तकारस्य विकल्पेन लोपो भवति—</big>


<big>छिंद्‌ + थः → '''खरि च''' → छिन्त्‌ + थः → छिन्त्थः / छिन्थः</big>
'''4.''' <u>यकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u>


* <big><u>प्‌, फ्‌, ब्‌ → प्</u> ['''खरि च''']</big>


<big><br />
यकारान्तधातुभ्यः तकारादि थकारादि वा प्रत्ययः परे अस्ति चेत्‌, यकारस्य लोपो भवति '''लोपो व्योर्वलि''' इति सूत्रेण | यथा—
'''खरि च''' इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—</big>


<big><br />
छोप्‌ + ता → '''खरि च''' → छोप्ता</big>


<big>तेप्‌ + ता → तेप्ता</big>
जाहय्‌ + ति → जाहति


<big><br />
जाहय्‌ + तः → जाहतः
'''2.''' <u>धात्वन्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, कार्यद्वयं वर्तते</u></big>


<big><br />
जाहय्‌ + थः → जाहथः
धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत्‌ झषन्तधातुरिति उच्यते | अत्र झषन्तधातुभ्यः तादि थादि च प्रत्ययानां योजनविधिः |</big>


<big><br />
१) '''झषस्तथोर्धोऽधः''' इत्यनेन प्रत्ययादौ त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति |</big>


<big><br />
'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि''' |
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>


<big><br />
२) तदा '''झलां जश्‌ झशि''' इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |</big>


<big><br />
वकारान्तधातोः तकारादि थकारादि च प्रत्यये परे हल्सन्धिकार्यस्य अवसरः नास्ति | तत्र ऊठभावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ | इतोऽपि बोधनार्थं गतपाठः द्रष्टव्यः (सकारादिप्रत्यये परे ) |
'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>


<big><br />
यथा—</big>


<big>दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकारः → दोघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः → दोग्‌ + धि → दोग्धि</big>
'''5.''' <u>शकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u>


<big><br />
तथैव—</big>


<big>लालभ्‌ + ति → लालभ्‌ + धि → लालब्‌ + धि → लालब्धि</big>
शकारान्तधातुभ्यः तादि थादि वा प्रत्यये परे—


<big>रुणध्‌ + ति → रुणध्‌ + धि → रुणद्‌ + धि → रुणद्धि</big>


<big>जझर्झ्‌ + ति → '''चोः कुः''' इत्यनेन कुत्वम्‌‌ → जझर्घ्‌ + ति → '''झषस्तथोर्धोऽधः →''' जझर्घ्‌ + धि → '''झलां जश्‌ झशि''' → जझर्ग्‌ + धि → जझर्ग्धि</big>
१. शकारस्य स्थाने षकारादेशो भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इति सूत्रेण |


<big><br />
२. प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः |
'''3.''' <u>नकारान्त-मकारान्त-धातुभ्यः तकारादि-थकारादि-प्रत्ययानां योजनविधिः</u></big>


<big><br />
नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकधातुरिति उच्यते |</big>


<big><br />
यथा—
अत्र सोपानत्रयं वर्तते—</big>


<big>१. सर्वप्रथमं स च तकारादिप्रत्ययः / थकारादिप्रत्ययः कित्‌, ङित्‌ वा अस्ति न वा इति निर्णेतव्यम्‌ |</big>
वश्‌‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ → वष्‌ + ति → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → वष्टि


<big>कित्‌-ङित्‌ प्रत्ययाः यथा— क्त, क्तवतु, क्तिन्‌, तः (नाम तस्‌ [तिप्‌, तस्‌, झि इत्येषु तस्‌] | तस्‌ अपित्‌ सार्वधातुकम्‌ अतः ङिद्वत्‌)</big>
उश्‌+ थः → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ → उष्‌ + थः → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → उष्ठः


<big>कित्‌-ङित्‌-भिन्नाः यथा— तुमुन्‌, तव्य, ति |</big>


<big><br />
एवमेव—
तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, द्वितीयसोपानम्‌ आरोढव्यम्‌ | तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ नास्ति चेत्‌, साक्षात्‌ तृतीयसोपानं‌ गन्तव्यम्‌ |</big>


<big><br />
ईश्‌ + ते → ईष्‌ + ते → ईष्‌ + टे → ईष्टे
२. तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, अधस्तनम्‌ अङ्गकार्यं करणीयम्‌ |</big>


<big><br />
ऐश्‌ + थाः → ऐष्‌ + थाः → ऐष्‌ + ठाः → ऐष्ठाः
a) सामान्यनियमः</big>


<big><br />
'''अनुनासिकस्य क्विझलोः क्ङिति''' इत्यनेन झलादि-कित्‌-ङित्‌-प्रतये परे, अनुनासिकधातोः उपधायाः दीर्घत्वं भवति |</big>


<big><br />
'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |
यथा—</big>


<big>शम्‌ + क्त → शाम्‌ + त → शान्त</big>


<big>वम्‌ + क्त → वाम्‌ + त → वान्त</big>
'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |


<big><br />
'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |</big>


<big><br />
'''6.''' <u>षकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u>
हल्‌-सन्धि-पाठे क्वि इत्यस्य प्रसङ्गो नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात्‌ | केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते, तदा नाम-धातुः निष्पद्यते | एषु क्विप्‌-प्रत्ययः अन्यतमः | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः भवति, नाम पूर्णप्रत्ययस्य लोपः | ककार: '''लशक्वतद्धिते''' (१.३.८) इत्यनेन, पकार: '''हलन्त्यम्''' (१.३.३) इत्यनेन तयोः इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' (१.३.९) इति सूत्रेण लोपः | इकारः केवलम्‌ उच्चारनार्थम्‌ | तदा वकारः एकाकी; तस्य च '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन लोपः | तदानीं किमपि नावशिष्यते; किन्तु '''प्रत्ययलोपे''' '''प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन तस्य लक्षणं भवति एव | अतः यद्यपि तस्य लोपो जातः, किञ्च क्वि परे अस्ति इति बुध्यते |</big>


<big><br />
इदम्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → इदम्‌ → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → इदाम्‌ → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि इदाम्‌ + शप्‌ + तिप्‌ → इदामति [= “he behaves like this one”]</big>


<big><br />
धात्वन्ते षकारस्य कोऽपि विकारो नास्ति | प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः | यथा‌—
राजन्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → राजन्‌ → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → राजान्‌ → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि राजान्‌ + शप्‌ + तिप्‌ → राजानति [= “he behaves like a king”]</big>


<big><br />
b) विशेषनियमः</big>


<big><br />
द्वेष्‌ + ति → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → द्वेष्‌ + टि → द्वेष्टि
'''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''झलि क्ङिति''' इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति''' |</big>


<big><br />
एवमेव—
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | यथा—</big>


<big><br />
द्विष्‌ + थः → द्विष्‌ + ठः → द्विष्ठः
हन्‌ + तः → हतः      हन्‌ + थः → हथः [अदादिगणे विकरणं नास्ति]</big>


<big>गम्‌ + तः → गतः      जङ्गम्‌ + थः → जङ्गथः [यङ्‌लुकि विकरणं नास्ति]</big>
अचष्‌ + त → अचष्‌ + ट → अचष्ट


<big>मन्‌ + तः → मतः     तन्‌ + तः → ततः</big>
अचष्‌ + थाः → अचष्‌ + ठाः → अचष्ठाः


<big>रम्‌ + तः → रतः      यम्‌ + तः → यतः</big>


<big><br />
'''7.''' <u>सकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u>
अत्र प्रश्नः उदेति, तनादिगणे नव अनुनासिकान्तधातवः सन्ति, किन्तु तेषु केवलम्‌ अष्टौ धातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम्‌ | अन्तिमधातुः षणु (सन्‌) इति धातोः का गतिः ? अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म, किन्तु अपरेण सूत्रेण अयं धातुः साक्षात्‌ उक्तः —</big>


<big><br />
'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |</big>


<big><br />
अत्र किमपि कार्यं नास्ति; केवलं वर्णमेलनम्‌ | यथा—
सन्‌-धातोः आत्त्वं भवति इति कारणतः '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यनेन तस्य अनुनासिकलोपो न भवति |</big>


<big><br />
अन्यः प्रश्नः उदेति यत्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रम्‌ '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपवादः वा ? '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इति सामान्यम्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति विशेषः | यत्र यत्र '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य प्रसक्तिः, तत्र तत्र '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अपि प्रसक्तिः; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य अन्यत्र लब्धावकाशः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अन्यत्र लब्धावकाशो नास्ति यतोहि पञ्चदशानां धातूनां स्थले '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्यापि प्रसक्तिः; तेषु पञ्चदशसु अपि यदि अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सूत्रं कार्यं कुर्यात्‌, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इति सूत्रं निरवकाशं स्यात्‌ | इति भाति; नाम अपवादभूतसूत्रम् अस्ति इति भाति | किन्तु वस्तुतस्तु नास्ति तथा | किमर्थम्‌ ? द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते, तदा द्वयोः कार्यस्थलं समानं भवेत्‌; अत्र किन्तु तथा नास्ति | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधा दीर्घः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यनेन अनुनासिकलोपः | '''कार्यस्थलभिन्नत्वात्‌ अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य कार्यानन्तरम्‌ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्य अवकाशो भवति | यथा गम्‌ + तः → उपधादीर्घः → गाम्‌ + तः → अनुनासिकलोपः → गातः इति अनिष्टं रूपं जायते | किन्तु अवकाशस्तु जातः | अनेन अपवादः वक्तुं न शक्यते | अतः गम्‌ + तः इति स्थितौ '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) भवति परत्वात्‌ न तु अपवादत्वात्‌ | तथा सर्वत्र | शिक्षा अत्र एवं यत्‌ अपवादस्य कृते कार्यं केवलं युगपत्‌ इति न; कार्यस्थलं समानमपि भवेत्‌ |</big>


<big><br />
आस्‌ + ते → आस्ते
तर्हि येषां धातूनाम्‌ अत्र नकारलोपो भवति, तेभ्यः इदम्‌ अङ्गकार्यं कृत्वा अधस्तनं सन्धिकार्यं करणीयम्‌ | (तकारादि / थकारादि प्रत्ययः कित्ङित्‌ नास्ति चेत्‌, अङ्गकार्यम्‌ अकृत्वा साक्षात्‌ अधस्तनं सन्धिकार्यं करणीयम्‌ |)</big>


<big><br />
३) सन्धिकार्यम्‌</big>


<big><br />
'''8.''' <u>हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u>
नकारान्तधातूनां मकारान्तधातूनां च तकारादि थकारादि च प्रत्यये परे, सन्धिद्वयं करणीयम्‌—</big>


<big><br />
a) '''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>


<big><br />
अत्र मार्गः पञ्चप्रकारकः—सामान्यनियमः, चत्वारः विशेषाः च |
b) '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>


<big><br />
शाम्‌ + तः → शान्तः</big>


<big>वाम्‌ + तः → वान्तः</big>
१. सामान्यनियमः


<big>गम्‌ + तुम्‌ → गन्तुम्‌</big>
* तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |
* प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |
* पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |


<big>दाम्‌ + तः → दान्तः</big>


<big>गम्‌ + ता → गन्ता</big>
लिह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → लेह्‌ + ता → '''हो ढः''' इत्यनेन झलि परे ह्‌-स्थाने ढ्‌-आदेशः → लेढ्‌ + ता → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → लेढ्‌ + धा → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम् → लेढ्‌ + ढा → '''ढो ढे लोपः''' इत्यनेन पूर्वतनस्य ढकारस्य लोपः → ले + ढा → लेढा


<big>रम्‌ + तुम्‌ → रन्तुम्‌</big>


<big><br />
एवेमेव—
'''4.''' <u>यकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u></big>


<big><br />
रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → रोह्‌ + ता → '''हो ढः''' → रोढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → रोढ्‌ + धा → '''ष्टुना ष्टुः'''→ रोढ्‌ + ढा → '''ढो ढे लोपः''' → रोढा
यकारान्तधातुभ्यः तकारादि थकारादि वा प्रत्ययः परे अस्ति चेत्‌, यकारस्य लोपो भवति '''लोपो व्योर्वलि''' इति सूत्रेण | यथा—</big>


<big><br />
मिह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मेह्‌ + ता → '''हो ढः''' → मेढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → मेढ्‌ + धा → '''ष्टुना ष्टुः'''→ मेढ्‌ + ढा → '''ढो ढे लोपः''' → मेढा
जाहय्‌ + ति → जाहति</big>


<big>जाहय्‌ + तः → जाहतः</big>


<big>जाहय्‌ + थः → जाहथः</big>
'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |


<big><br />
'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''व्योः लोपः वलि''' |</big>


<big><br />
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |
वकारान्तधातोः तकारादि थकारादि च प्रत्यये परे हल्सन्धिकार्यस्य अवसरः नास्ति | तत्र ऊठभावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ | इतोऽपि बोधनार्थं गतपाठः द्रष्टव्यः (सकारादिप्रत्यये परे ) |</big>


<big><br />
'''5.''' <u>शकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u></big>


<big><br />
'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |
शकारान्तधातुभ्यः तादि थादि वा प्रत्यये परे—</big>


<big><br />
१. शकारस्य स्थाने षकारादेशो भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इति सूत्रेण |</big>


<big>२. प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः |</big>
विशेषः—


<big><br />
यथा—</big>


<big>वश्‌‌ + ति → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ → वष्‌ + ति → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → वष्टि</big>
ढ्‌, र्‌ इत्यनयोर्लोपानन्तरं‌ तयोः पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—


<big>उश्‌+ थः → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षत्वम्‌ → उष्‌ + थः → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → उष्ठः</big>


<big><br />
लिह्‌ + तः → '''हो ढः''' → लिढ्‌ + तः → '''झषस्तथोर्धोऽधः''' → लिढ्‌ + धः → '''ष्टुना ष्टुः'''→ लिढ्‌ + ढः → '''ढो ढे लोपः''' → लि + ढः → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' इत्यनेन ढ्‌ इत्यस्य लोपानन्तरं‌ पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढः → लीढः
एवमेव—</big>


<big>ईश्‌ + ते → ईष्‌ + ते → ईष्‌ + टे → ईष्टे</big>


<big>ऐश्‌ + थाः → ऐष्‌ + थाः → ऐष्‌ + ठाः → ऐष्ठाः</big>
'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍ च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |


<big><br />
'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र '<nowiki/>'''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>


<big><br />
उपरि ढकारस्य उदाहरणं दृष्टम्‌ | विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर्‍ + रमते → '''रो रि''' (८.३.१४, लघु० १११) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |
'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्'''‌ |</big>


<big><br />
'''6.''' <u>षकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u></big>


<big><br />
२. दकारादि-हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
धात्वन्ते षकारस्य कोऽपि विकारो नास्ति | प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः | यथा‌—</big>


<big><br />
* तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |
द्वेष्‌ + ति → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम्‌ → द्वेष्‌ + टि → द्वेष्टि</big>


<big>एवमेव—</big>
* अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |


<big>द्विष्‌ + थः → द्विष्‌ + ठः → द्विष्ठः</big>


<big>अचष्‌ + त → अचष्‌ + ट → अचष्ट</big>
दोह्‌ + ति → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → दोघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दोग्‌ + धि → दोग्धि


<big>अचष्‌ + थाः → अचष्‌ + ठाः → अचष्ठाः</big>


<big><br />
एवमेव—
'''7.''' <u>सकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u></big>


<big><br />
दुह्‌ + थः → '''दादेर्धातोर्घः''' → दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दुघ्‌ + धः → '''झलां जश्‌ झशि''' → दुग्‌ + धः → दुग्धः
अत्र किमपि कार्यं नास्ति; केवलं वर्णमेलनम्‌ | यथा—</big>


<big><br />
देह्‌ + ति → '''दादेर्धातोर्घः''' → देघ्‌ + ति → '''झषस्तथोर्धोऽधः''' → देघ्‌ + धि → '''झलां जश्‌ झशि''' → देग्‌ + धि → देग्धि
आस्‌ + ते → आस्ते</big>


<big><br />
दिह्‌ + थः → '''दादेर्धातोर्घः''' → दिघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दिघ्‌ + धः → '''झलां जश्‌ झशि''' → दिग्‌ + धः → दिग्धः
'''8.''' <u>हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</u></big>


<big><br />
अत्र मार्गः पञ्चप्रकारकः—सामान्यनियमः, चत्वारः विशेषाः च |</big>


<big><br />
'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |
१. सामान्यनियमः</big>


* <big>तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
* <big>प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
* <big>प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |</big>


<big><br />
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |
लिह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → लेह्‌ + ता → '''हो ढः''' इत्यनेन झलि परे ह्‌-स्थाने ढ्‌-आदेशः → लेढ्‌ + ता → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → लेढ्‌ + धा → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम् → लेढ्‌ + ढा → '''ढो ढे लोपः''' इत्यनेन पूर्वतनस्य ढकारस्य लोपः → ले + ढा → लेढा</big>


<big><br />
एवेमेव—</big>


<big>रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → रोह्‌ + ता → '''हो ढः''' → रोढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → रोढ्‌ + धा → '''ष्टुना ष्टुः'''→ रोढ्‌ + ढा → '''ढो ढे लोपः''' → रोढा</big>
'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |


<big>मिह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मेह्‌ + ता → '''हो ढः''' → मेढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → मेढ्‌ + धा → '''ष्टुना ष्टुः'''→ मेढ्‌ + ढा → '''ढो ढे लोपः''' → मेढा</big>


<big><br />
३. द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एभ्यः चतुर्भ्यः धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः
'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>


<big><br />
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>


<big><br />
एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति | यथा—
'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |</big>


<big><br />
विशेषः—</big>


<big><br /></big>
a) ह्-स्थाने घ्‌-आदेशः‌


<big>ढ्‌, र् इत्यनयोर्लोपानन्तरं‌ तयोः पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—</big>
* झलि परे धात्वन्ते ह्‌-स्थाने घ्‌-अदेशः '''वा द्रुहमुहष्णुहष्णिहाम्''' इति सूत्रेण |


<big><br />
* अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
लिह्‌ + तः → '''हो ढः''' → लिढ्‌ + तः → '''झषस्तथोर्धोऽधः''' → लिढ्‌ + धः → '''ष्टुना ष्टुः'''→ लिढ्‌ + ढः → '''ढो ढे लोपः''' → लि + ढः → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' इत्यनेन ढ्‌ इत्यस्य लोपानन्तरं‌ पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढः → लीढः</big>
* अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |


<big><br />
'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |</big>


<big><br /></big>
द्रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → द्रोह्‌ + ता → '''वा द्रुहमुहष्णुहष्णिहाम्''' → द्रोघ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → द्रोघ्‌ + धा → '''झलां जश्‌ झशि'''→ द्रोग्‌ + धा → द्रोग्धा


<big>उपरि ढकारस्य उदाहरणं दृष्टम्‌ | विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर् + रमते → '''रो रि''' (८.३.१४, लघु० १११) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |</big>


<big><br />
एवेमेव—
२. दकारादि-हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</big>


* <big>तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
मुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मोह्‌ + ता → '''वा द्रुहमुहष्णुहष्णिहाम्''' → मोघ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → मोघ्‌ + धा → '''झलां जश्‌ झशि'''→ मोग्‌ + धा → मोग्धा


* <big>अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोघ् + ता → स्नोघ्‌ + धा → स्नोग्‌ + धा → स्नोग्धा
* <big>अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>


<big><br />
स्निह्‌ + ता → स्नेह्‌ + ता → स्नेघ् + ता → स्नेघ्‌ + धा → स्नेग्‌ + धा → स्नेग्धा
दोह्‌ + ति → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → दोघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दोग्‌ + धि → दोग्धि</big>


<big><br />
एवमेव—</big>


<big>दुह्‌ + थः → '''दादेर्धातोर्घः''' → दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दुघ्‌ + धः → '''झलां जश्‌ झशि''' → दुग्‌ + धः → दुग्धः</big>
'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |


<big>देह्‌ + ति → '''दादेर्धातोर्घः''' → देघ्‌ + ति → '''झषस्तथोर्धोऽधः''' → देघ्‌ + धि → '''झलां जश्‌ झशि''' → देग्‌ + धि → देग्धि</big>


<big>दिह्‌ + थः → '''दादेर्धातोर्घः''' → दिघ्‌ + थः → '''झषस्तथोर्धोऽधः''' → दिघ्‌ + धः → '''झलां जश्‌ झशि''' → दिग्‌ + धः → दिग्धः</big>
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |


<big><br />
'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>


<big><br />
'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>


<big><br />
'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>


<big><br />
b) ह्-स्थाने ढ्‌-आदेशः‌
३. द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एभ्यः चतुर्भ्यः धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः</big>


<big><br />
* झलि परे धात्वन्ते ह्‌-स्थाने ढ्‌-अदेशः '''हो ढः''' इति सूत्रेण |
एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति | यथा—</big>


<big><br />
* प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
a) ह्-स्थाने घ्‌-आदेशः‌</big>
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |
* पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |


* <big>झलि परे धात्वन्ते ह्‌-स्थाने घ्‌-अदेशः '''वा द्रुहमुहष्णुहष्णिहाम्''' इति सूत्रेण |</big>


* <big>अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
द्रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → द्रोह्‌ + ता → '''हो ढः''' → द्रोढ्‌‌‌ + ता → '''झषस्तथोर्धोऽधः''' → द्रोढ्‌‌‌ + धा → '''ष्टुना ष्टुः'''→ द्रोढ्‌‌‌ + ढा → '''ढो ढे लोपः''' → द्रो + ढा → द्रोढा
* <big>अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>


<big><br />
मुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मोह्‌ + ता → '''हो ढः''' → मोढ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → मोढ्‌‌ + धा → '''ष्टुना ष्टुः'''→ मोढ्‌‌ + ढा → '''ढो ढे लोपः''' → मो + ढा → मोढा
द्रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → द्रोह्‌ + ता → '''वा द्रुहमुहष्णुहष्णिहाम्''' → द्रोघ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → द्रोघ्‌ + धा → '''झलां जश्‌ झशि'''→ द्रोग्‌ + धा → द्रोग्धा</big>


<big><br />
स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोढ्‌ + ता → स्नोढ्‌‌ + धा → स्नोढ्‌‌ + ढा → स्नो + ढा → स्नोढा
एवेमेव—</big>


<big>मुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मोह्‌ + ता → '''वा द्रुहमुहष्णुहष्णिहाम्''' → मोघ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → मोघ्‌ + धा → '''झलां जश्‌ झशि'''→ मोग्‌ + धा → मोग्धा</big>
स्निह्‌ + ता → स्नेह्‌ + ता → स्नेढ् + ता → स्नेढ् + धा → स्नेढ् + ढा → स्ने + ढा → स्नेढा


<big>स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोघ् + ता → स्नोघ्‌ + धा → स्नोग्‌ + धा → स्नोग्धा</big>


<big>स्निह्‌ + ता → स्नेह्‌ + ता → स्नेघ् + ता → स्नेघ्‌ + धा → स्नेग्‌ + धा → स्नेग्धा</big>
<u>ढत्वं घत्वम्‌ इति विषये</u>


<big><br />
'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>


<big><br />
सावधानतया अत्र सूत्रक्रमं निरीक्षताम्‌—
'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>


<big><br />
'''हो ढः''' (८.२.३१)
'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>


<big><br />
'''दादेर्धातोर्घः''' (८.२.३२)
b) ह्-स्थाने ढ्‌-आदेशः‌</big>


* <big>झलि परे धात्वन्ते ह्‌-स्थाने ढ्‌-अदेशः '''हो ढः''' इति सूत्रेण |</big>
'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३)


* <big>प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
* <big>प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |</big>


<big><br />
प्रथमम्‌ अस्ति '''हो ढः''' (८.२.३१) इति सामान्यसूत्रं; तदा '''दादेर्धातोर्घः''' (८.२.३२), प्रथमस्य अपवादः; तदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३), पुनः इतोऽपि विशेषम्‌ | तत्र द्रुह्‌-धातोः विषये '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इति '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्य बाधकम्‌— एकवारं यदा '''दादेर्धातोर्घः''' बाधितं, पुनः कार्यार्थं नागच्छति | अतः '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन 'वा' (विकल्पेन) घत्वं; यस्मिन्‌ पक्षे अनेन घत्वं न भवति, तदा '''दादेर्धातोर्घः''' (८.२.३२) तत्र घत्वस्य साधनार्थं नागच्छति अपि तु '''हो ढः''' (८.२.३१) इत्यनेन ढत्वं भवति | फलितार्थे द्रुह्‌ + ता → घत्वपक्षे द्रोग्धा, ढत्वपक्षे द्रोढा |
द्रुह्‌ + ता → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → द्रोह्‌ + ता → '''हो ढः''' → द्रोढ्‌‌‌ + ता → '''झषस्तथोर्धोऽधः''' → द्रोढ्‌‌‌ + धा → '''ष्टुना ष्टुः'''→ द्रोढ्‌‌‌ + ढा → '''ढो ढे लोपः''' → द्रो + ढा → द्रोढा</big>


<big>मुह्‌ + ता → '''पुगन्तलघूपधस्य च''' → मोह्‌ + ता → '''हो ढः''' → मोढ्‌‌ + ता → '''झषस्तथोर्धोऽधः''' → मोढ्‌‌ + धा → '''ष्टुना ष्टुः'''→ मोढ्‌‌ + ढा → '''ढो ढे लोपः''' → मो + ढा → मोढा</big>


<big>स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोढ्‌ + ता → स्नोढ्‌‌ + धा → स्नोढ्‌‌ + ढा → स्नो + ढा → स्नोढा</big>
केचन पृच्छन्ति यत्‌ द्रुह्‌-धातुः दकारादिहकारान्तधातुः अतः यदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन घत्वं न भवति, तदा दकारादिहकारान्तत्वात्‌ '''दादेर्धातोर्घः''' (८.२.३२) इत्यनेन घत्वंं भवति यतोहि '''दादेर्धातोर्घः''' (८.२.३२), '''हो ढः''' (८.२.३१) इत्यस्य अपवादः; किन्तु तादृशं चिन्तनं दोषपूर्णम्‌ | यदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन घत्वं न भवति, तदा '''हो ढः''' (८.२.३१) इत्यनेन ढत्वम् |


<big>स्निह्‌ + ता → स्नेह्‌ + ता → स्नेढ् + ता → स्नेढ् + धा → स्नेढ् + ढा → स्ने + ढा → स्नेढा</big>


<big><br />
४. सह्‌ वह्‌ इति धातुभ्यां तकारादि थकारादि च प्रत्ययानां योजनविधिः
<u>ढत्वं घत्वम्‌ इति विषये</u></big>


<big><br />
* तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |
सावधानतया अत्र सूत्रक्रमं निरीक्षताम्‌—</big>
* अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |
* पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |
* लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति '''सहिवहोरोदवर्णस्य''' इति सूत्रेण | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य अपवादः |


<big>'''हो ढः''' (८.२.३१)</big>


<big>'''दादेर्धातोर्घः''' (८.२.३२)</big>
सह् + ता → '''हो ढः''' → सढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → सढ्‌ + धा → '''ष्टुना ष्टुः''' → सढ्‌ + ढा → '''ढो ढे लोपः''' → स + ढा → '''सहिवहोरोदवर्णस्य''' → सो + ढा → सोढा


<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३)</big>
एवमेव वह्‌ + ता → वढ्‌ + ता → वढ्‌ + धा → वढ्‌ + ढा → व + ढा → वो + ढा → वोढा


<big><br />
प्रथमम्‌ अस्ति '''हो ढः''' (८.२.३१) इति सामान्यसूत्रं; तदा '''दादेर्धातोर्घः''' (८.२.३२), प्रथमस्य अपवादः; तदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३), पुनः इतोऽपि विशेषम्‌ | तत्र द्रुह्‌-धातोः विषये '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इति '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्य बाधकम्‌— एकवारं यदा '''दादेर्धातोर्घः''' बाधितं, पुनः कार्यार्थं नागच्छति | अतः '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन 'वा' (विकल्पेन) घत्वं; यस्मिन्‌ पक्षे अनेन घत्वं न भवति, तदा '''दादेर्धातोर्घः''' (८.२.३२) तत्र घत्वस्य साधनार्थं नागच्छति अपि तु '''हो ढः''' (८.२.३१) इत्यनेन ढत्वं भवति | फलितार्थे द्रुह्‌ + ता → घत्वपक्षे द्रोग्धा, ढत्वपक्षे द्रोढा |</big>


<big><br />
इदं धातुद्वयम्‌ अतिप्रसिद्धम्‌—सह्‌ (सहते), वह्‌ (वहति) इति | तयोः तुमुन्‌ रूपमपि प्रसिद्धम्‌—
केचन पृच्छन्ति यत्‌ द्रुह्‌-धातुः दकारादिहकारान्तधातुः अतः यदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन घत्वं न भवति, तदा दकारादिहकारान्तत्वात्‌ '''दादेर्धातोर्घः''' (८.२.३२) इत्यनेन घत्वंं भवति यतोहि '''दादेर्धातोर्घः''' (८.२.३२), '''हो ढः''' (८.२.३१) इत्यस्य अपवादः; किन्तु तादृशं चिन्तनं दोषपूर्णम्‌ | यदा '''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) इत्यनेन घत्वं न भवति, तदा '''हो ढः''' (८.२.३१) इत्यनेन ढत्वम् |</big>


<big><br />
सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌
४. सह्‌ वह्‌ इति धातुभ्यां तकारादि थकारादि च प्रत्ययानां योजनविधिः</big>


* <big>तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
वह्‌ + तुमुन्‌ → वह्‌ + तुम्‌ → वढ्‌ + तुम्‌ → वढ्‌ + धुम्‌ → वढ्‌ + ढुम्‌ → व + ढुम्‌ → वो + ढुम्‌ → वोढुम्‌
* <big>अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
* <big>प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |</big>
* <big>लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति '''सहिवहोरोदवर्णस्य''' इति सूत्रेण | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य अपवादः |</big>


<big><br />
सह् + ता → '''हो ढः''' → सढ्‌ + ता → '''झषस्तथोर्धोऽधः''' → सढ्‌ + धा → '''ष्टुना ष्टुः''' → सढ्‌ + ढा → '''ढो ढे लोपः''' → स + ढा → '''सहिवहोरोदवर्णस्य''' → सो + ढा → सोढा</big>


<big>एवमेव वह्‌ + ता → वढ्‌ + ता → वढ्‌ + धा → वढ्‌ + ढा → व + ढा → वो + ढा → वोढा</big>
'''सहिवहोरोदवर्णस्य''' (६.३.११२) = ढकारस्य लोपश्चेत्‌, सह्‌ वह्‌ इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह्‌ च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्‌, ओत्‌ प्रथमान्तम्‌, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''ढलोपे''' इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः सेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्‌—'''सहिवहोः अवर्णस्य ओत्‌ ढलोपे''' इति |


<big><br />
इदं धातुद्वयम्‌ अतिप्रसिद्धम्‌—सह्‌ (सहते), वह्‌ (वहति) इति | तयोः तुमुन्‌ रूपमपि प्रसिद्धम्‌—</big>


<big>सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌</big>
५. नह्‌ धातुतः तकारादि थकारादि च प्रत्ययानां योजनविधिः


<big>वह्‌ + तुमुन्‌ → वह्‌ + तुम्‌ → वढ्‌ + तुम्‌ → वढ्‌ + धुम्‌ → वढ्‌ + ढुम्‌ → व + ढुम्‌ → वो + ढुम्‌ → वोढुम्‌</big>


<big><br />
नह्‌ + ता → '''नहो धः''' → नध्‌ + ता → '''झषस्तथोर्धोऽधः''' → नध्‌ + धा → '''झलां जश्‌ झशि''' → नद्‌ + धा → नद्धा
'''सहिवहोरोदवर्णस्य''' (६.३.११२) = ढकारस्य लोपश्चेत्‌, सह्‌ वह्‌ इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह्‌ च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्‌, ओत्‌ प्रथमान्तम्‌, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''ढलोपे''' इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः सेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्‌—'''सहिवहोः अवर्णस्य ओत्‌ ढलोपे''' इति |</big>


<big><br />
५. नह्‌ धातुतः तकारादि थकारादि च प्रत्ययानां योजनविधिः</big>


<big><br />
'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''नहः धातोः हः धः''' '''झलि पदस्य अन्ते च''' |
नह्‌ + ता → '''नहो धः''' → नध्‌ + ता → '''झषस्तथोर्धोऽधः''' → नध्‌ + धा → '''झलां जश्‌ झशि''' → नद्‌ + धा → नद्धा</big>


<big><br />
'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''नहः धातोः हः धः''' '''झलि पदस्य अन्ते च''' |</big>


<big><br />
इति हलन्तेभ्यो धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः |
इति हलन्तेभ्यो धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः |</big>


<big><br />
Swarup – October 2013 (Updated June 2016)</big>


[https://static.miraheze.org/samskritavyakaranamwiki/3/33/%E0%A5%A7%E0%A5%A6_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A9.pdf <big>१० -</big> धातुपाठे हल्‌-सन्धिः ३.pdf] (129k) Swarup Bhai, Jul 15, 2020, 4:17 PM
Swarup – October 2013 (Updated June 2016)

Latest revision as of 16:07, 12 April 2024

ध्वनिमुद्रणानि
2018 वर्गः
१) dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11
२) dhAtupAThe-hal-sandhiH-3---ku-cu-Tu-tu-pu-m-n-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-18
३) dhAtupAThe-hal-sandhiH-3---anunAsika-y-sh-Sh-s-h-iti-dhAtvantAH_+_tAdi-thAdi-pratyaye-pare_2018-07-25
४) dhAtupAThe-hal-sandhiH-3---anunAsikAntebhyaH-ca-hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_2018-08-01
५) dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_+_hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08
2015 वर्गः
१) dhAtupAThe_hal-sandhiH---apadAnte-takArAdi-thakArAdi-ca-pratyaye-pare_2015-05-20
२)  dhAtupAThe_hal-sandhiH---jhaShantAnAm_nakAra-makArAntAnAm_tAdi-thAdi-ca--pare_2015-05-27   
३)  dhAtupAThe_hal-sandhiH---nakAra-makArAntAnAm_kvi-pare_+_hakArAntebhyaH_tAdi-thAdi-ca--pare_2015-06-03
४)  dhAtupAThe_hal-sandhiH---hakArAntebhyaH_tAdi-thAdi-ca-pratyaye-pare_2015-06-10
2016 वर्गः
१) dhAtupAThe-hal-sandhiH-3_cintanam-abhyAsaH-ca_2016-06-26


एतावता अस्माभिर्दृष्टं यत्‌ धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत्‌ हल्‌-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित्‌ भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) अवलोकितः | अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशीलयाम |


A. विधयः चतुर्षु विभागेषु विभक्तः


१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः

२. हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)

३. हलन्तेभ्यो धातुभ्यस्‌ तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)

४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः


तर्हि चतुर्षु अयं पाठः तृतीयः | हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) परिशील्यते |


B. हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत्‌ अष्ट सम्भावनाः


एषु अष्टसु विभागेषु स्मरणीयं यत्‌— (१) तकारथकारौ खर्-प्रत्याहारे स्तः, अतः बहुत्र खरि च (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) तकारथकारौ झल्‌-प्रत्याहारे स्तः, अतः यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तकारे थकारे च परे सूत्रस्य प्रसङ्गः |


1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः एषु अन्यतमश्चेत्‌‌, धात्वन्ते चर्त्वम्‌ [खरि च] |

  • क्‌, ख्‌, ग्‌ → क् [खरि च]
    • लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति
  • च्‌, ज्‌ → क्‌ [चोः कुः, खरि च] |
    • भुंज्‌ + तः → भुङ्ग्‌‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः
    • किन्तु व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ → ष्‌ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः]
      • यायज्‌ + ति → यायष्‌ + ति → यायष्टि
      • वाव्रश्च्‌ + ति → वाव्रच्‌ + ति → वाव्रष्‌ + ति → वाव्रष्टि
  • ट्‌, ठ्‌, ड्‌ → ट् [खरि च]
    • ईड्‌ + ते → ईड्‌ + टे → ईट्‌ + टे → ईट्टे
  • त्‌, थ्‌, द्‌ → त् [खरि च]
    • अद्‌ + ति → अत्‌ + ति → अत्ति
    • झरो झरि सवर्णे इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |
      • छिंद्‌ + तः → खरि च → छिन्त्‌ + तः → छिन्त्तः / छिन्तः]
  • प्‌, फ्‌, ब्‌ → प् [खरि च]
    • तेप्‌ + ता → तेप्ता

2. धात्वन्ते वर्गस्य चतुर्थवर्णः चेत्‌, प्रत्ययादौ त्‌, थ्‌ इत्यनयोः धकारः [झषस्तथोर्धोऽधः], धात्वन्ते जश्त्वम्‌ [झलां जश्‌ झशि] |

  • दोघ्‌ + ति → झषस्तथोर्धोऽधः → दोघ्‌ + धि → झलां जश्‌ झशि → दोग्‌ + धि → दोग्धि

3. नकारान्त-मकारान्त-धातुभ्यः कित्‌-ङित्‌-प्रत्ययः चेत्‌ धातोः उपधायाः दीर्घत्वम्‌ [अनुनासिकस्य क्विझलोः क्ङिति] |

  • शम्‌ + क्त → शाम्‌ + त → शान्त
  • किन्तु पञ्चदशानां धातूनां अनुनासिकलोपः [अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति] |
    • हन्‌ + तः → हतः | गम्‌ + तः → गतः |
  • सन्धिकार्यम्‌ [नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः] | शाम्‌ + तः → शान्तः | गम्‌ + ता → गन्ता |

4. यकारान्तधातूनां यकारलोपः [लोपो व्योर्वलि]

  • जाहय्‌ + ति → जाहति

5. धात्वन्ते शकारः चेत्‌ श्‌ → ष्‌ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः], तदा तकारथकारयोः ष्टुत्वम्‌ |

  • वश्‌‌ + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → वष्‌ + ति → ष्टुना ष्टुः → वष्टि

6. धात्वन्ते षकारः चेत्‌ ष्टुत्वम्‌ एव |

  • द्वेष्‌ + ति → ष्टुना ष्टुः → द्वेष्‌ + टि → द्वेष्टि

7. धात्वन्ते सकारः चेत्‌ वर्णमेलनम्‌ |

  • आस्‌ + ते → आस्ते

8. धात्वन्ते हकारः चेत्‌ ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः [हो ढः, झषस्तथोर्धोऽधः, ष्टुना ष्टुः, ढो ढे लोपः] | लिह्‌ + ता → लेढा |

  • ढकारस्य लोपानन्तरं‌ पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशः [ढ्रलोपे पूर्वस्य दीर्घोऽणः]
    • लिह्‌ + तः → लिढ्‌ + तः → लिढ्‌ + धः → लिढ्‌ + ढः → लि + ढः → ढ्रलोपे पूर्वस्य दीर्घोऽणः → ली + ढः → लीढः
  • दकारादि-हकारान्तधातोः ह्‌ → ग्, तकारथकारयोः धकारः [दादेर्धातोर्घः, झषस्तथोर्धोऽधः, झलां जश्‌ झशि]
    • दुह्‌ + ति → दोह्‌ + ति → दोघ्‌ + ति → दोघ्‌ + धि → दोग्‌ + धि → दोग्धि
  • द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ इत्येषां वा ह्‌ → ग्, तकारथकारयोः धकारः [वा द्रुहमुहष्णुहष्णिहाम्, झषस्तथोर्धोऽधः, झलां जश्‌ झशि] | घ्‌-अभावे ह्‌ → ढ्‌ → लोपः |
    • द्रुह्‌ + ता → द्रोह्‌ + ता → द्रोघ्‌‌ + ता → द्रोघ्‌ + धा → द्रोग्‌ + धा → द्रोग्धा
  • सह्‌ वह्‌ इति धात्वोः ह्‌ → ढ्‌ → लोपः, तकारथकारयोः ढकारः, अ → ओ | [सामान्यं + सहिवहोरोदवर्णस्य]
    • सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌
  • नह्‌-धातोः ह्‌ → द्‌, तकारथकारयोः धकारः [नहो धः, झषस्तथोर्धोऽधः, झलां जश्‌ झशि]
    • नह्‌ + ता → नहो धः → नध्‌ + ता → झषस्तथोर्धोऽधः → नध्‌ + धा → झलां जश्‌ झशि → नद्‌ + धा → नद्धा


C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—


1. वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः प्राक्‌ अपि च त्‌ थ्‌ वा परे चेत्‌, खरि च


धातोः अन्तिमवर्णः वर्गस्य प्रथमः, द्वितीयः, तृतीयः वा चेत्‌, अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, चर्त्वसन्धिं करोतु |


खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— झलां चर् खरि च संहितायाम् ‌|


वयं जानीमः यत्‌ खरि च इत्यनेन खर् (त्‌, थ्‌, स्‌) परे अस्ति चेत्‌, पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः (चर् आदेशो) भवति | यत्र प्राक्‌ प्रथमो द्वितीयस्तृतीयो वा वर्णोऽस्ति, अपि च परे त्‌, थ्‌ वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चर्त्वम्‌ एव | (चतुर्थो वर्णश्चेत्‌ कार्यं भिन्नम्‌; तद्‌ अनन्तरम्‌ अवलोकयाम |) अत्र क्रमेण सर्वान्‌ वर्गान्‌ परिशीलयाम—

  • क्‌, ख्‌, ग्‌ → क् [खरि च]


खरि च (८.४.५५) इत्यनेन प्रथमादेशो भवति | यथा—

शशक्‌ + ति → शशक्‌ + ति → शशक्ति

शशक्‌ + थः → शशक्‌ + थः → शशक्थः

लेलेख्‌ + ति → लेलेक्‌ + ति → लेलेक्ति

लेलेख्‌ + थः → लेलेक्‌ + थः → लेलेक्थः

तात्वङ्ग्‌ + ति → तात्वङ्क्‌‌ + ति → तात्वङ्क्ति

तात्वङ्ग्‌ + थः → तात्वङ्क्‌‌ + थः → तात्वङ्क्थः

  • चवर्गस्य समूहत्रयम्‌ १) 

१. चकारजकारयोः सामान्यम्‌ = च्‌, ज्‌ → क्‌ [चोः कुः, खरि च]


रिंच्‌ + तः → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + तः → रिङ्क्तः

रिंच्‌ + थः → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → रिङ्क्‌‌ + थः → रिङ्क्थः

भुंज्‌ + तः → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + तः → खरि च (८.४.५५) → भुंक्‌ + तः → भुङ्क्‌ + तः → भुङ्क्तः

भंज्‌ + थः → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → भुंग्‌ + थः → खरि च (८.४.५५) → भुंक्‌ + थः → भुङ्क्‌ + थः → भुङ्क्थः


चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |


२. व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इति चवर्गान्तधातवः चेत्, षकारादेशो भवति


उपरितनेषु विशिष्टोक्तेषु धातुषु अन्यतमः चेत्‌, षकारादेशो भवति | तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | यथा—


यायज्‌ + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ → यायष्‌ + ति → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम्‌ → यायष्टि


व्रश्च्‌, भ्रस्ज्‌ इति धात्वोः अन्ते संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्यः सकारः, अतः स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारस्य लोपो भवति | धेयं यत्‌ वाव्रश्च्‌-धातोः उपधायां यः शकारः सः मूले सकारः | तदा स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन चकारस्य प्रभावेन सकारस्य श्चुत्वेन शकारः जातः | मूले सकारः इति कारणतः स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्य प्रसक्तिरस्ति |


वाव्रश्च्‌ + ति → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच्‌ + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + ति → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्टि


वाव्रश्च्‌ + थः → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन स्‌-लोपः → वाव्रच्‌ + थः → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + थः → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम्‌ → वाव्रष्ठः


एवमेव—

वाव्रश्च्‌ + ति → वाव्रष्टि           वाव्रश्च्‌ + थः → वाव्रष्ठः

बाभ्रस्ज्‌ + ति → बाभ्रष्टि         बाभ्रस्ज्‌ + थः → बाभ्रष्ठः

यायज्‌ + ति → यायष्टि          यायज्‌ + थः → यायष्ठः

राराज्‌ + ति → राराष्टि           राराज्‌ + थः → राराष्ठः

बाभ्राज्‌ + ति → बाभ्राष्टि        बाभ्राज्‌ + थः → बाभ्राष्ठः


मृज्‌-सृज्‌-धात्वोः अपि कार्यं तदेव; मृज्‌-धातोः वृद्धिः अपि भवति, सृज्‌-धातोः अम्‌-आगमः—

मृज्‌ + ति → मृजेर्वृद्धिः (७.२.११४) → मार्ज्‌ + ति → मार्ष्टि

मृज्‌ + थः → अपित्त्वात्‌ गुणनिषेधः → मृष्ठः    

सरीसृज्‌‌ + ति → सृजिदृशेर्झल्यमकिति (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → इको यणचि इत्यनेन यण्‌ → सरीस्रज्‌ + ति → सरीस्रष्टि  

सरीसृज्‌‌ + थः → सरीस्रज्‌ + थः → सरीस्रष्ठः


३. छकारान्तधातोः वर्गद्वयम्‌—


a) तुक्‌-सहित-छकारान्तधातुः इति चेत्‌, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षत्वम्‌ |


पाप्रच्छ्‌ + ति → च्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश्‌ + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष्‌ + ति → पाप्रष्टि


एवमेव— पाप्रच्छ्‌ + थः → पाप्रष्ठः


b) तुक्‌-सहित-छकारान्तधातुः नास्ति चेत्‌, चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ |


वावाञ्छ्‌ + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + ति → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन झलि नकारस्य अनुस्वारादेशः → वावांख्‌ + ति → खरि च (८.४.५५) → वावांक्‌ + ति → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → वावाङ्क्ति


व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, तुक्‌-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |


च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— च्छ्वोः अङ्गस्य शूड्‌ क्विझलोः अनुनासिके च |


ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— स्तोः ष्टुना ष्टुः संहितायाम्‌ |


स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |

  • ट्‌, ठ्‌, ड्‌ → ट् [खरि च]


ष्टुना ष्टुः इत्यनेन प्रत्ययादौ त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्‌ | तदा खरि च इत्यनेन प्रथमादेशो भवति | यथा—


ईड्‌ + ते → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम्‌ → ईड्‌ + टे → खरि च (८.४.५५) इत्यनेन चर्त्वम्‌ → ईट्‌ + टे → ईट्टे

  • त्‌, थ्‌, द्‌ → त् [खरि च]


खरि च इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—


अद्‌ + ति → खरि च → अत्‌ + ति → अत्ति

अद्‌ + थः → खरि च → अत्‌ + थः → अत्थः

छिंद्‌ + तः → खरि च → छिन्त्‌ + तः → छिन्त्तः / छिन्तः

छिंद्‌ + थः → खरि च → छिन्त्‌ + थः → छिन्त्थः / छिन्थः


अत्र छिन्त्तः, छिन्त्थः इत्यनयोः विकल्पेन तलोपं कृत्वा छिन्तः, छिन्थः भवतः | सूत्रमस्ति झरो झरि सवर्णे |


झरो झरि सवर्णे (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात्‌ हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ अन्यतरस्याम्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |


उपरितनस्य सूत्रस्य कृते सावर्ण्यं नाम किमिति स्मरणीयम्‌ |


तुल्यास्यप्रयत्नं सवर्णम्‌ (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात्‌ | सवर्णसंज्ञा विधायक-सूत्रम्‌ | तुल्यः नाम सदृशः | आस्यम्‌ [अस्‌ + ण्यत्‌] नाम मुखे सञ्जायते यत्‌ | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यपयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, स्वर्णं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— तुल्यास्यप्रयत्नं सवर्णम्‌ |


वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित्‌ वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात्‌ बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्‌ | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत्‌ स्थानम्‌ अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन्‌ विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |


यद्यपि कस्यचित्‌ अवर्णस्य उदात्तसंज्ञा, कस्यचित्‌ अनुदात्तसंज्ञा, तथापि स भेदः केवलं बाह्यप्रयत्नस्य अतः सावर्ण्यविषये नैव आयाति | तथैव क्‌, ख्‌, ग्‌, घ्‌, ङ्‌ एतेषां पञ्चानां सवर्णसंज्ञा भवति | यद्यपि 'क'कारस्य बाह्यप्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः च अपि तु 'घ'कारस्य बाह्यप्रयत्नः संवारः, नादः, घोषः, महाप्राणः च—नाम द्वयोः वर्णयोः बाह्यप्रयत्नः नितरां भिन्नः, तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव यतोहि मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | 'क'कारः 'च'कारः इत्यनयोः सवर्णसंज्ञा तु न भवति यतः यद्यपि आभ्यन्तरप्रयत्नः समानः (स्पृष्टः), तथापि मुखे स्थानं भिन्नं ('क‌'कारस्य कण्ठः, 'च'कारस्य तालु इति) | ककारङकारयोः सवर्णसंज्ञा भवति यतः मुखे स्थानं समानं (कण्ठः), आभ्यन्तरप्रयत्नः समानः (स्पृष्टः ) च | तयोः बाह्यप्रयत्नः भिन्नः यतः ङकारस्य कृते नासिकायाः प्रयोगो भवति, परञ्च स च भेदः मुखात्‌ बहिर्वर्तते अतोऽत्र अप्रासङ्गिको विषय इति | 'अ'कारः 'क'कारः इत्यनयोः सवर्णसंज्ञा भवति वा ? नैव | द्वयोस्स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः ('अ'कारस्य विवृतः, 'क'कारस्य स्पृष्टः इति) |


अत्र सारांशः एवं यत्‌ तकारथकारयोः सावर्ण्यम्‌ अस्ति, अतः अधःस्थिते उदाहरणे तकारस्य विकल्पेन लोपो भवति—

छिंद्‌ + थः → खरि च → छिन्त्‌ + थः → छिन्त्थः / छिन्थः

  • प्‌, फ्‌, ब्‌ → प् [खरि च]


खरि च इत्यनेन प्रथमादेशो भवति | प्रत्ययादौ स्थितस्य त्‌ थ्‌ इत्यनयोः कोऽपि विकारो नास्ति | यथा—


छोप्‌ + ता → खरि च → छोप्ता

तेप्‌ + ता → तेप्ता


2. धात्वन्ते वर्गस्य चतुर्थवर्णः अपि च प्रत्ययादौ त्‌ थ्‌ वा चेत्‌, कार्यद्वयं वर्तते


धातोः अन्तिमवर्णः वर्गस्य चतुर्थसदस्यः चेत्‌ झषन्तधातुरिति उच्यते | अत्र झषन्तधातुभ्यः तादि थादि च प्रत्ययानां योजनविधिः |


१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति |


झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |


२) तदा झलां जश्‌ झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |


झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— झलां जश्‌ झशि संहितायाम् |


यथा—

दोघ्‌ + ति → झषस्तथोर्धोऽधः इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकारः → दोघ्‌ + धि → झलां जश्‌ झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशः → दोग्‌ + धि → दोग्धि


तथैव—

लालभ्‌ + ति → लालभ्‌ + धि → लालब्‌ + धि → लालब्धि

रुणध्‌ + ति → रुणध्‌ + धि → रुणद्‌ + धि → रुणद्धि

जझर्झ्‌ + ति → चोः कुः इत्यनेन कुत्वम्‌‌ → जझर्घ्‌ + ति → झषस्तथोर्धोऽधः → जझर्घ्‌ + धि → झलां जश्‌ झशि → जझर्ग्‌ + धि → जझर्ग्धि


3. नकारान्त-मकारान्त-धातुभ्यः तकारादि-थकारादि-प्रत्ययानां योजनविधिः


नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकधातुरिति उच्यते |


अत्र सोपानत्रयं वर्तते—

१. सर्वप्रथमं स च तकारादिप्रत्ययः / थकारादिप्रत्ययः कित्‌, ङित्‌ वा अस्ति न वा इति निर्णेतव्यम्‌ |

कित्‌-ङित्‌ प्रत्ययाः यथा— क्त, क्तवतु, क्तिन्‌, तः (नाम तस्‌ [तिप्‌, तस्‌, झि इत्येषु तस्‌] | तस्‌ अपित्‌ सार्वधातुकम्‌ अतः ङिद्वत्‌)

कित्‌-ङित्‌-भिन्नाः यथा— तुमुन्‌, तव्य, ति |


तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, द्वितीयसोपानम्‌ आरोढव्यम्‌ | तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ नास्ति चेत्‌, साक्षात्‌ तृतीयसोपानं‌ गन्तव्यम्‌ |


२. तकारादिः/थकारादिः प्रत्ययः कित्‌-ङित्‌ चेत्‌, अधस्तनम्‌ अङ्गकार्यं करणीयम्‌ |


a) सामान्यनियमः


अनुनासिकस्य क्विझलोः क्ङिति इत्यनेन झलादि-कित्‌-ङित्‌-प्रतये परे, अनुनासिकधातोः उपधायाः दीर्घत्वं भवति |


यथा—

शम्‌ + क्त → शाम्‌ + त → शान्त

वम्‌ + क्त → वाम्‌ + त → वान्त


अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | नोपधायाः (६.४.७) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात्‌ दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |


हल्‌-सन्धि-पाठे क्वि इत्यस्य प्रसङ्गो नास्ति, किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रार्थः स्पष्टः स्यात्‌ | केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्तेभ्यः च विधीयन्ते, तदा नाम-धातुः निष्पद्यते | एषु क्विप्‌-प्रत्ययः अन्यतमः | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः भवति, नाम पूर्णप्रत्ययस्य लोपः | ककार: लशक्वतद्धिते (१.३.८) इत्यनेन, पकार: हलन्त्यम् (१.३.३) इत्यनेन तयोः इत्‌-संज्ञा भवति, तदा तस्य लोपः (१.३.९) इति सूत्रेण लोपः | इकारः केवलम्‌ उच्चारनार्थम्‌ | तदा वकारः एकाकी; तस्य च वेरपृक्तस्य (६.१.६७) इत्यनेन लोपः | तदानीं किमपि नावशिष्यते; किन्तु प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन तस्य लक्षणं भवति एव | अतः यद्यपि तस्य लोपो जातः, किञ्च क्वि परे अस्ति इति बुध्यते |


इदम्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → इदम्‌ → अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → इदाम्‌ → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि इदाम्‌ + शप्‌ + तिप्‌ → इदामति [= “he behaves like this one”]


राजन्‌ + क्विप्‌ → क्विप्‌ इत्यस्य सर्वापहार-लोपः → राजन्‌ → अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः → राजान्‌ → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन तस्य धातु-संज्ञा → लटि राजान्‌ + शप्‌ + तिप्‌ → राजानति [= “he behaves like a king”]


b) विशेषनियमः


अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति |


अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | यथा—


हन्‌ + तः → हतः      हन्‌ + थः → हथः [अदादिगणे विकरणं नास्ति]

गम्‌ + तः → गतः      जङ्गम्‌ + थः → जङ्गथः [यङ्‌लुकि विकरणं नास्ति]

मन्‌ + तः → मतः     तन्‌ + तः → ततः

रम्‌ + तः → रतः      यम्‌ + तः → यतः


अत्र प्रश्नः उदेति, तनादिगणे नव अनुनासिकान्तधातवः सन्ति, किन्तु तेषु केवलम्‌ अष्टौ धातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम्‌ | अन्तिमधातुः षणु (सन्‌) इति धातोः का गतिः ? अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म, किन्तु अपरेण सूत्रेण अयं धातुः साक्षात्‌ उक्तः —


जनसनखनां सञ्झलोः (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्‌— जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति |


सन्‌-धातोः आत्त्वं भवति इति कारणतः अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यनेन तस्य अनुनासिकलोपो न भवति |


अन्यः प्रश्नः उदेति यत्‌ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इति सूत्रम्‌ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य अपवादः वा ? अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सामान्यम्‌, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इति विशेषः | यत्र यत्र अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्य प्रसक्तिः, तत्र तत्र अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य अपि प्रसक्तिः; अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य अन्यत्र लब्धावकाशः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्य अन्यत्र लब्धावकाशो नास्ति यतोहि पञ्चदशानां धातूनां स्थले अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्यापि प्रसक्तिः; तेषु पञ्चदशसु अपि यदि अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इति सूत्रं कार्यं कुर्यात्‌, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इति सूत्रं निरवकाशं स्यात्‌ | इति भाति; नाम अपवादभूतसूत्रम् अस्ति इति भाति | किन्तु वस्तुतस्तु नास्ति तथा | किमर्थम्‌ ? द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते, तदा द्वयोः कार्यस्थलं समानं भवेत्‌; अत्र किन्तु तथा नास्ति | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन उपधा दीर्घः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यनेन अनुनासिकलोपः | कार्यस्थलभिन्नत्वात्‌ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य कार्यानन्तरम्‌ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्य अवकाशो भवति | यथा गम्‌ + तः → उपधादीर्घः → गाम्‌ + तः → अनुनासिकलोपः → गातः इति अनिष्टं रूपं जायते | किन्तु अवकाशस्तु जातः | अनेन अपवादः वक्तुं न शक्यते | अतः गम्‌ + तः इति स्थितौ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) भवति परत्वात्‌ न तु अपवादत्वात्‌ | तथा सर्वत्र | शिक्षा अत्र एवं यत्‌ अपवादस्य कृते कार्यं केवलं युगपत्‌ इति न; कार्यस्थलं समानमपि भवेत्‌ |


तर्हि येषां धातूनाम्‌ अत्र नकारलोपो भवति, तेभ्यः इदम्‌ अङ्गकार्यं कृत्वा अधस्तनं सन्धिकार्यं करणीयम्‌ | (तकारादि / थकारादि प्रत्ययः कित्ङित्‌ नास्ति चेत्‌, अङ्गकार्यम्‌ अकृत्वा साक्षात्‌ अधस्तनं सन्धिकार्यं करणीयम्‌ |)


३) सन्धिकार्यम्‌


नकारान्तधातूनां मकारान्तधातूनां च तकारादि थकारादि च प्रत्यये परे, सन्धिद्वयं करणीयम्‌—


a) नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


b) अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |


शाम्‌ + तः → शान्तः

वाम्‌ + तः → वान्तः

गम्‌ + तुम्‌ → गन्तुम्‌

दाम्‌ + तः → दान्तः

गम्‌ + ता → गन्ता

रम्‌ + तुम्‌ → रन्तुम्‌


4. यकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः


यकारान्तधातुभ्यः तकारादि थकारादि वा प्रत्ययः परे अस्ति चेत्‌, यकारस्य लोपो भवति लोपो व्योर्वलि इति सूत्रेण | यथा—


जाहय्‌ + ति → जाहति

जाहय्‌ + तः → जाहतः

जाहय्‌ + थः → जाहथः


लोपो व्योर्वलि (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— व्योः लोपः वलि |


वकारान्तधातोः तकारादि थकारादि च प्रत्यये परे हल्सन्धिकार्यस्य अवसरः नास्ति | तत्र ऊठभावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ | इतोऽपि बोधनार्थं गतपाठः द्रष्टव्यः (सकारादिप्रत्यये परे ) |


5. शकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः


शकारान्तधातुभ्यः तादि थादि वा प्रत्यये परे—


१. शकारस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इति सूत्रेण |

२. प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः |


यथा—

वश्‌‌ + ति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षत्वम्‌ → वष्‌ + ति → ष्टुना ष्टुः इत्यनेन ष्टुत्वम्‌ → वष्टि

उश्‌+ थः → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षत्वम्‌ → उष्‌ + थः → ष्टुना ष्टुः इत्यनेन ष्टुत्वम्‌ → उष्ठः


एवमेव—

ईश्‌ + ते → ईष्‌ + ते → ईष्‌ + टे → ईष्टे

ऐश्‌ + थाः → ऐष्‌ + थाः → ऐष्‌ + ठाः → ऐष्ठाः


व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |


ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— स्तोः ष्टुना ष्टुः संहितायाम्‌ |


6. षकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः


धात्वन्ते षकारस्य कोऽपि विकारो नास्ति | प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना त्‌-स्थाने ट्‌, अपि च थ्‌-स्थाने ठ्-आदेशो भवतः | यथा‌—


द्वेष्‌ + ति → ष्टुना ष्टुः इत्यनेन ष्टुत्वम्‌ → द्वेष्‌ + टि → द्वेष्टि

एवमेव—

द्विष्‌ + थः → द्विष्‌ + ठः → द्विष्ठः

अचष्‌ + त → अचष्‌ + ट → अचष्ट

अचष्‌ + थाः → अचष्‌ + ठाः → अचष्ठाः


7. सकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः


अत्र किमपि कार्यं नास्ति; केवलं वर्णमेलनम्‌ | यथा—


आस्‌ + ते → आस्ते


8. हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः


अत्र मार्गः पञ्चप्रकारकः—सामान्यनियमः, चत्वारः विशेषाः च |


१. सामान्यनियमः

  • तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
  • प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
  • प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
  • पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |


लिह्‌ + ता → पुगन्तलघूपधस्य च इत्यनेन गुणः → लेह्‌ + ता → हो ढः इत्यनेन झलि परे ह्‌-स्थाने ढ्‌-आदेशः → लेढ्‌ + ता → झषस्तथोर्धोऽधः इत्यनेन त्‌-स्थाने ध्‌-आदेशः → लेढ्‌ + धा → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → लेढ्‌ + ढा → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → ले + ढा → लेढा


एवेमेव—

रुह्‌ + ता → पुगन्तलघूपधस्य च → रोह्‌ + ता → हो ढः → रोढ्‌ + ता → झषस्तथोर्धोऽधः → रोढ्‌ + धा → ष्टुना ष्टुः→ रोढ्‌ + ढा → ढो ढे लोपः → रोढा

मिह्‌ + ता → पुगन्तलघूपधस्य च → मेह्‌ + ता → हो ढः → मेढ्‌ + ता → झषस्तथोर्धोऽधः → मेढ्‌ + धा → ष्टुना ष्टुः→ मेढ्‌ + ढा → ढो ढे लोपः → मेढा


हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हः ढः झलि पदस्य अन्ते च |


झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |


ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |


विशेषः—


ढ्‌, र् इत्यनयोर्लोपानन्तरं‌ तयोः पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—


लिह्‌ + तः → हो ढः → लिढ्‌ + तः → झषस्तथोर्धोऽधः → लिढ्‌ + धः → ष्टुना ष्टुः→ लिढ्‌ + ढः → ढो ढे लोपः → लि + ढः → ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढ्‌ इत्यस्य लोपानन्तरं‌ पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढः → लीढः


ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— ढ्रलोपे पूर्वस्य अणः दीर्घः |


उपरि ढकारस्य उदाहरणं दृष्टम्‌ | विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर् + रमते → रो रि (८.३.१४, लघु० १११) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → ढ्रलोपे पूर्वस्य दीर्घोऽणः → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |


२. दकारादि-हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः

  • तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
  • अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
  • अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |


दोह्‌ + ति → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दोघ्‌ + ति → झषस्तथोर्धोऽधः इत्यनेन त्‌-स्थाने ध्‌-आदेशः → दोघ्‌ + धि → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दोग्‌ + धि → दोग्धि


एवमेव—

दुह्‌ + थः → दादेर्धातोर्घः → दुघ्‌ + थः → झषस्तथोर्धोऽधः → दुघ्‌ + धः → झलां जश्‌ झशि → दुग्‌ + धः → दुग्धः

देह्‌ + ति → दादेर्धातोर्घः → देघ्‌ + ति → झषस्तथोर्धोऽधः → देघ्‌ + धि → झलां जश्‌ झशि → देग्‌ + धि → देग्धि

दिह्‌ + थः → दादेर्धातोर्घः → दिघ्‌ + थः → झषस्तथोर्धोऽधः → दिघ्‌ + धः → झलां जश्‌ झशि → दिग्‌ + धः → दिग्धः


दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दादेः धातोः हः घः झलि पदस्य अन्ते च |


झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |


झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— झलां जश्‌ झशि संहितायाम् |


३. द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एभ्यः चतुर्भ्यः धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः


एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति | यथा—


a) ह्-स्थाने घ्‌-आदेशः‌

  • झलि परे धात्वन्ते ह्‌-स्थाने घ्‌-अदेशः वा द्रुहमुहष्णुहष्णिहाम् इति सूत्रेण |
  • अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
  • अधुना धातु-परतः झश्‌ अस्ति (धकारः), अतः धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |


द्रुह्‌ + ता → पुगन्तलघूपधस्य च इत्यनेन गुणः → द्रोह्‌ + ता → वा द्रुहमुहष्णुहष्णिहाम् → द्रोघ्‌‌ + ता → झषस्तथोर्धोऽधः → द्रोघ्‌ + धा → झलां जश्‌ झशि→ द्रोग्‌ + धा → द्रोग्धा


एवेमेव—

मुह्‌ + ता → पुगन्तलघूपधस्य च → मोह्‌ + ता → वा द्रुहमुहष्णुहष्णिहाम् → मोघ्‌‌ + ता → झषस्तथोर्धोऽधः → मोघ्‌ + धा → झलां जश्‌ झशि→ मोग्‌ + धा → मोग्धा

स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोघ् + ता → स्नोघ्‌ + धा → स्नोग्‌ + धा → स्नोग्धा

स्निह्‌ + ता → स्नेह्‌ + ता → स्नेघ् + ता → स्नेघ्‌ + धा → स्नेग्‌ + धा → स्नेग्धा


वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ घः, झलो झलि (८.२.२६) इत्यस्मात्‌ झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्येषाम्‌ अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |


झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |


झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— झलां जश्‌ झशि संहितायाम् |


b) ह्-स्थाने ढ्‌-आदेशः‌

  • झलि परे धात्वन्ते ह्‌-स्थाने ढ्‌-अदेशः हो ढः इति सूत्रेण |
  • प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
  • प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
  • पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |


द्रुह्‌ + ता → पुगन्तलघूपधस्य च इत्यनेन गुणः → द्रोह्‌ + ता → हो ढः → द्रोढ्‌‌‌ + ता → झषस्तथोर्धोऽधः → द्रोढ्‌‌‌ + धा → ष्टुना ष्टुः→ द्रोढ्‌‌‌ + ढा → ढो ढे लोपः → द्रो + ढा → द्रोढा

मुह्‌ + ता → पुगन्तलघूपधस्य च → मोह्‌ + ता → हो ढः → मोढ्‌‌ + ता → झषस्तथोर्धोऽधः → मोढ्‌‌ + धा → ष्टुना ष्टुः→ मोढ्‌‌ + ढा → ढो ढे लोपः → मो + ढा → मोढा

स्नुह्‌ + ता → स्नोह्‌ + ता → स्नोढ्‌ + ता → स्नोढ्‌‌ + धा → स्नोढ्‌‌ + ढा → स्नो + ढा → स्नोढा

स्निह्‌ + ता → स्नेह्‌ + ता → स्नेढ् + ता → स्नेढ् + धा → स्नेढ् + ढा → स्ने + ढा → स्नेढा


ढत्वं घत्वम्‌ इति विषये


सावधानतया अत्र सूत्रक्रमं निरीक्षताम्‌—

हो ढः (८.२.३१)

दादेर्धातोर्घः (८.२.३२)

वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३)


प्रथमम्‌ अस्ति हो ढः (८.२.३१) इति सामान्यसूत्रं; तदा दादेर्धातोर्घः (८.२.३२), प्रथमस्य अपवादः; तदा वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३), पुनः इतोऽपि विशेषम्‌ | तत्र द्रुह्‌-धातोः विषये वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इति दादेर्धातोर्घः (८.२.३२) इत्यस्य बाधकम्‌— एकवारं यदा दादेर्धातोर्घः बाधितं, पुनः कार्यार्थं नागच्छति | अतः वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इत्यनेन 'वा' (विकल्पेन) घत्वं; यस्मिन्‌ पक्षे अनेन घत्वं न भवति, तदा दादेर्धातोर्घः (८.२.३२) तत्र घत्वस्य साधनार्थं नागच्छति अपि तु हो ढः (८.२.३१) इत्यनेन ढत्वं भवति | फलितार्थे द्रुह्‌ + ता → घत्वपक्षे द्रोग्धा, ढत्वपक्षे द्रोढा |


केचन पृच्छन्ति यत्‌ द्रुह्‌-धातुः दकारादिहकारान्तधातुः अतः यदा वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इत्यनेन घत्वं न भवति, तदा दकारादिहकारान्तत्वात्‌ दादेर्धातोर्घः (८.२.३२) इत्यनेन घत्वंं भवति यतोहि दादेर्धातोर्घः (८.२.३२), हो ढः (८.२.३१) इत्यस्य अपवादः; किन्तु तादृशं चिन्तनं दोषपूर्णम्‌ | यदा वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) इत्यनेन घत्वं न भवति, तदा हो ढः (८.२.३१) इत्यनेन ढत्वम् |


४. सह्‌ वह्‌ इति धातुभ्यां तकारादि थकारादि च प्रत्ययानां योजनविधिः

  • तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
  • अधुना प्रत्ययः झष्‌-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति झषस्तथोर्धोऽधः इति सूत्रेण |
  • प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
  • पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |
  • लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति सहिवहोरोदवर्णस्य इति सूत्रेण | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य अपवादः |


सह् + ता → हो ढः → सढ्‌ + ता → झषस्तथोर्धोऽधः → सढ्‌ + धा → ष्टुना ष्टुः → सढ्‌ + ढा → ढो ढे लोपः → स + ढा → सहिवहोरोदवर्णस्य → सो + ढा → सोढा

एवमेव वह्‌ + ता → वढ्‌ + ता → वढ्‌ + धा → वढ्‌ + ढा → व + ढा → वो + ढा → वोढा


इदं धातुद्वयम्‌ अतिप्रसिद्धम्‌—सह्‌ (सहते), वह्‌ (वहति) इति | तयोः तुमुन्‌ रूपमपि प्रसिद्धम्‌—

सह्‌ + तुमुन्‌ → सह्‌ + तुम्‌ → सढ्‌ + तुम्‌ → सढ्‌ + धुम्‌ → सढ्‌ + ढुम्‌ → स + ढुम्‌ → सो + ढुम्‌ → सोढुम्‌

वह्‌ + तुमुन्‌ → वह्‌ + तुम्‌ → वढ्‌ + तुम्‌ → वढ्‌ + धुम्‌ → वढ्‌ + ढुम्‌ → व + ढुम्‌ → वो + ढुम्‌ → वोढुम्‌


सहिवहोरोदवर्णस्य (६.३.११२) = ढकारस्य लोपश्चेत्‌, सह्‌ वह्‌ इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह्‌ च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्‌, ओत्‌ प्रथमान्तम्‌, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात्‌ ढलोपे इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः सेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्‌—सहिवहोः अवर्णस्य ओत्‌ ढलोपे इति |


५. नह्‌ धातुतः तकारादि थकारादि च प्रत्ययानां योजनविधिः


नह्‌ + ता → नहो धः → नध्‌ + ता → झषस्तथोर्धोऽधः → नध्‌ + धा → झलां जश्‌ झशि → नद्‌ + धा → नद्धा


नहो धः (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— नहः धातोः हः धः झलि पदस्य अन्ते च |


इति हलन्तेभ्यो धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः |


Swarup – October 2013 (Updated June 2016)

१० - धातुपाठे हल्‌-सन्धिः ३.pdf (129k) Swarup Bhai, Jul 15, 2020, 4:17 PM