6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(formating is in progress)
Line 27: Line 27:


A. धकारादि-प्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः—
A. धकारादि-प्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः—



१. '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |
१. '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |
Line 63: Line 64:
** शाशक्‌ + हि → शाशक्‌ + धि → शाशग्‌ + धि → शाशग्धि
** शाशक्‌ + हि → शाशक्‌ + धि → शाशग्‌ + धि → शाशग्धि


च्‌, ज्‌, झ्‌ → ग्‌ [चोः कुः, झलां जश्‌ झशि] |
* च्‌, ज्‌, झ्‌ → ग्‌ [चोः कुः, झलां जश्‌ झशि] |


जाझर्झ्‌ + हि → जाझर्झ्‌ + धि → जाझर्घ्‌ + धि → जाझर्ग्‌‌ + धि → जाझर्ग्धि
* जाझर्झ्‌ + हि → जाझर्झ्‌ + धि → जाझर्घ्‌ + धि → जाझर्ग्‌‌ + धि → जाझर्ग्धि


किन्तु व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ → ष्‌ → ड्‍ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश्‌ झशि]
* किन्तु व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ → ष्‌ → ड्‍ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश्‌ झशि]


यायज्‌ + हि → यायज्‌ + धि → यायष्‌ + धि → यायष्‌ +ढि → यायड्‌ + ढि → यायड्ढि
* यायज्‌ + हि → यायज्‌ + धि → यायष्‌ + धि → यायष्‌ +ढि → यायड्‌ + ढि → यायड्ढि


तुक्‌-सहित-छकारान्तधातुः इति चेत्‌, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं— पाप्रच्छ्‌ + हि → पाप्रच्छ्‌ + धि → पाप्रश्‌ + धि → पाप्रष्‌ + ढि → पाप्रड्‌ + ढि → पाप्रड्ढि
* तुक्‌-सहित-छकारान्तधातुः इति चेत्‌, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं— पाप्रच्छ्‌ + हि → पाप्रच्छ्‌ + धि → पाप्रश्‌ + धि → पाप्रष्‌ + ढि → पाप्रड्‌ + ढि → पाप्रड्ढि


ट्‌, ठ्‌, ड्‌, ढ्‌ → ड्‌ [ष्टुना ष्टुः, झलां जश्‌ झशि]
* ट्‌, ठ्‌, ड्‌, ढ्‌ → ड्‌ [ष्टुना ष्टुः, झलां जश्‌ झशि]


पापठ्‌ + धि → पापठ्‌ + ढि → पापड्‌ + ढि → पापड्ढि
* पापठ्‌ + धि → पापठ्‌ + ढि → पापड्‌ + ढि → पापड्ढि


त्‌, थ्‌, द्‌, ध्‌ → द्‌ [झलां जश्‌ झशि]
* त्‌, थ्‌, द्‌, ध्‌ → द्‌ [झलां जश्‌ झशि]


अद्‌ + हि → हुझल्भ्यो हेर्धिः → अद्‌ + धि → अद्धि
* अद्‌ + हि → हुझल्भ्यो हेर्धिः → अद्‌ + धि → अद्धि


झरो झरि सवर्णे इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |
* '''झरो झरि सवर्णे''' इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |


रुन्ध्‌ + हि → रुन्ध्‌ + धि → रुन्द्‌ + धि → रुन्द्धि → रुन्धि/रुन्द्धि
* रुन्ध्‌ + हि → रुन्ध्‌ + धि → रुन्द्‌ + धि → रुन्द्धि → रुन्धि/रुन्द्धि


प्‌, फ्‌, ब्‌, भ्‌ → ब्‌ [झलां जश्‌ झशि]
* प्‌, फ्‌, ब्‌, भ्‌ → ब्‌ [झलां जश्‌ झशि]


तेतेप्‌ + हि → तेतेप्‌ + धि → तेतेब्‌ + धि → तेतेब्धि
* तेतेप्‌ + हि → तेतेप्‌ + धि → तेतेब्‌ + धि → तेतेब्धि


2. धात्वन्ते शकारः चेत्‌ श्‌ → ष्‌ → ड्‍ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश्‌ झशि]
2. धात्वन्ते शकारः चेत्‌ श्‌ → ष्‌ → ड्‍ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश्‌ झशि]


ईश्‌ + ध्वे → ईष्‌ + ध्वे → ईष्‌ + ढ्वे → ईड्‌ + ढ्वे → ईड्ढ्वे
* ईश्‌ + ध्वे → ईष्‌ + ध्वे → ईष्‌ + ढ्वे → ईड्‌ + ढ्वे → ईड्ढ्वे


3. धात्वन्ते षकारः चेत्‌ ष्‌ → ड्‍ [ष्टुना ष्टुः, झलां जश्‌ झशि]
3. धात्वन्ते षकारः चेत्‌ ष्‌ → ड्‍ [ष्टुना ष्टुः, झलां जश्‌ झशि]


चक्ष्‌ + ध्वे → चष्‌ + ध्वे → चष्‌ + ढ्वे → चड्‌ + ढ्वे → चड्ढ्वे
* चक्ष्‌ + ध्वे → चष्‌ + ध्वे → चष्‌ + ढ्वे → चड्‌ + ढ्वे → चड्ढ्वे


4. धात्वन्ते सकारः चेत्‌ स्‌ → लोपः [धि च] (धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे |)
4. धात्वन्ते सकारः चेत्‌ स्‌ → लोपः [धि च] (धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे |)


वस्‌ + ध्वे → धि च → व + ध्वे → वध्वे
* वस्‌ + ध्वे → धि च → व + ध्वे → वध्वे


5. धात्वन्ते ह्‌ → ढ्‌ → लोपः, धकारस्य ढकारः [हो ढः, ष्टुना ष्टुः, ढो ढे लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः]
5. धात्वन्ते ह्‌ → ढ्‌ → लोपः, धकारस्य ढकारः [हो ढः, ष्टुना ष्टुः, ढो ढे लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः]


लिह्‌ + धि → लिढ्‌ + धि → लिढ्‌ + ढि → लि + ढि → ली + ढि → लीढि
* लिह्‌ + धि → लिढ्‌ + धि → लिढ्‌ + ढि → लि + ढि → ली + ढि → लीढि


दकारादि-हकारान्तधातोः चेत्‌ ह्‌ → घ्‌ → ग्‌ [दादेर्धातोर्घः, झलां जश्‌ झशि]
* दकारादि-हकारान्तधातोः चेत्‌ ह्‌ → घ्‌ → ग्‌ [दादेर्धातोर्घः, झलां जश्‌ झशि]
* दुह्‌ + धि → दुघ्‌ + धि → दुग्‌ + धि → दुग्धि

* दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे चेत्‌ ह्‌ → घ्‌ → ग्‌; बश्‌→ भष्‌ [दादेर्धातोर्घः, एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः, झलां जश्‌ झशि]
दुह्‌ + धि → दुघ्‌ + धि → दुग्‌ + धि → दुग्धि
* दिह्‌ + ध्वे → दिघ्‌ + ध्वे → धिघ्‌ + ध्वे → धिग्‌ + ध्वे → धिग्ध्वे

दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे चेत्‌ ह्‌ → घ्‌ → ग्‌; बश्‌→ भष्‌ [दादेर्धातोर्घः, एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः, झलां जश्‌ झशि]

दिह्‌ + ध्वे → दिघ्‌ + ध्वे → धिघ्‌ + ध्वे → धिग्‌ + ध्वे → धिग्ध्वे


C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—
C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—
Line 137: Line 135:
१. सामान्यनियमः | धात्वन्ते च्‌, ज्‌, झ्‌ वा चेत्‌ |
१. सामान्यनियमः | धात्वन्ते च्‌, ज्‌, झ्‌ वा चेत्‌ |


चवर्गस्य स्थाने कवर्गादेशो भवति चोः कुः (८.२.३०) इति सूत्रेण
* चवर्गस्य स्थाने कवर्गादेशो भवति चोः कुः (८.२.३०) इति सूत्रेण
* धात्वन्ते कवर्गीयवर्णस्य जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण |

धात्वन्ते कवर्गीयवर्णस्य जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण |


यथा—
यथा—
Line 163: Line 160:
अयं चोः कुः (८.२.३०) इत्यस्य अपवादः |
अयं चोः कुः (८.२.३०) इत्यस्य अपवादः |


एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण |
* एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण |
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |

* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |

धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |


यथा—
यथा—