6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4
Jump to navigation Jump to search
Content added Content deleted
(formating is in progress)
(formating done one link to be updated)
Line 137: Line 137:
* चवर्गस्य स्थाने कवर्गादेशो भवति चोः कुः (८.२.३०) इति सूत्रेण
* चवर्गस्य स्थाने कवर्गादेशो भवति चोः कुः (८.२.३०) इति सूत्रेण
* धात्वन्ते कवर्गीयवर्णस्य जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण |
* धात्वन्ते कवर्गीयवर्णस्य जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण |

यथा—
यथा—


Line 158: Line 157:
२. विशेषनियमः | एते चकारान्त-जकारान्तधातवः व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ चेत् |
२. विशेषनियमः | एते चकारान्त-जकारान्तधातवः व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ चेत् |



अयं चोः कुः (८.२.३०) इत्यस्य अपवादः |
अयं '''चोः कुः''' (८.२.३०) इत्यस्य अपवादः |


* एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण |
* एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण |
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |

यथा—
यथा—


वाव्रश्च्‌ + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → वाव्रश्च्‌ + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन च्‌-स्थाने ष्‌-आदेशः → वाव्रष्‌ + धि → ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्‌-स्थाने ढ्‌-आदेशः → वाव्रष्‌ + ढि → झलां जश्‌ झशि (८.४.५३) इत्यनेन जश्त्वम्‌ → वाव्रड्‌ + ढि → वर्णमेलनम्‌ → वाव्रड्ढि
वाव्रश्च्‌ + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → वाव्रश्च्‌ + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन च्‌-स्थाने ष्‌-आदेशः → वाव्रष्‌ + धि → ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्‌-स्थाने ढ्‌-आदेशः → वाव्रष्‌ + ढि → झलां जश्‌ झशि (८.४.५३) इत्यनेन जश्त्वम्‌ → वाव्रड्‌ + ढि → वर्णमेलनम्‌ → वाव्रड्ढि


बरीभ्रज्ज्‌* + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → बरीभ्रज्ज्‌ + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → बरीभ्रष्‌‌ + धि → ष्टुना ष्टुः (८.४.४१) → बरीभ्रष्‌‌ + ढि → झलां जश्‌ झशि (८.४.५३) → बरीभ्रड्‌ + ढि → बरीभ्रड्ढि


सरीसृज्‌** + हि → हुझल्भ्यो हेर्धिः → सरीसृज्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → सरीसृष्‌ + धि → ष्टुना ष्टुः → सरीसृष्‌ + ढि → झलां जश्‌ झशि → सरीसृड्‌ + ढि → सरीसृड्ढि
बरीभ्रज्ज्‌* + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१)बरीभ्रज्ज्‌ + धि → '''स्कोः संयोगाद्योरन्ते''' '''च''' (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६)बरीभ्रष्‌‌ + धि → ष्टुना ष्टुः (८.४.४१)बरीभ्रष्‌‌ + ढि → '''झलां जश्‌ झशि''' (८.४.५३)बरीभ्रड्‌ + ढि → बरीभ्रड्ढि

सरीसृज्‌** + हि → '''हुझल्भ्यो हेर्धिः''' → सरीसृज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → सरीसृष्‌ + धि → '''ष्टुना ष्टुः''' → सरीसृष्‌ + ढि → '''झलां जश्‌ झशि''' → सरीसृड्‌ + ढि → सरीसृड्ढि


मरीमृज्‌** + हि → हुझल्भ्यो हेर्धिः → मरीमृज्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → मरीमृष्‌ + धि → ष्टुना ष्टुः → मरीमृष्‌ + ढि → झलां जश्‌ झशि → मरीमृड्‌ + ढि → मरीमृड्ढि
मरीमृज्‌** + हि → '''हुझल्भ्यो हेर्धिः''' → मरीमृज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → मरीमृष्‌ + धि → '''ष्टुना ष्टुः''' → मरीमृष्‌ + ढि → '''झलां जश्‌ झशि''' → मरीमृड्‌ + ढि → मरीमृड्ढि


यायज्‌ + हि → हुझल्भ्यो हेर्धिः → यायज्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → यायष्‌ + धि → ष्टुना ष्टुः → यायष्‌ +ढि → झलां जश्‌ झशि → यायड्‌ + ढि → यायड्ढि
यायज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → यायज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → यायष्‌ + धि → '''ष्टुना ष्टुः''' → यायष्‌ +ढि → '''झलां जश्‌ झशि''' → यायड्‌ + ढि → यायड्ढि


राराज्‌ + हि → हुझल्भ्यो हेर्धिः → राराज्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → राराष्‌ + धि → ष्टुना ष्टुः → राराष्‌ + ढि → झलां जश्‌ झशि → राराड्‌ + ढि → राराड्ढि
राराज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → राराज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → राराष्‌ + धि → '''ष्टुना ष्टुः''' → राराष्‌ + ढि → '''झलां जश्‌ झशि''' → राराड्‌ + ढि → राराड्ढि


बाभ्राज्‌ + हि → हुझल्भ्यो हेर्धिः → बाभ्राज्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → बाभ्राष्‌ + धि → ष्टुना ष्टुः → बाभ्राष्‌ + ढि → झलां जश्‌ झशि → बाभ्राड्‌ + ढि → बाभ्राड्ढि
बाभ्राज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → बाभ्राज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → बाभ्राष्‌ + धि → '''ष्टुना ष्टुः''' → बाभ्राष्‌ + ढि → '''झलां जश्‌ झशि''' → बाभ्राड्‌ + ढि → बाभ्राड्ढि


<nowiki>*</nowiki>भ्रस्ज्‌ इति मूल-धातुः; श्चुत्वं जश्त्वं च कृत्वा भ्रस्ज्‌ → भ्रश्‌ज्‌→ भ्रज्ज् |
<nowiki>*</nowiki>भ्रस्ज्‌ इति मूल-धातुः; श्चुत्वं जश्त्वं च कृत्वा भ्रस्ज्‌ → भ्रश्‌ज्‌→ भ्रज्ज् |
Line 208: Line 208:
c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः
c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः


प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (डकारः इति) झलां जश्‌ झशि इति सूत्रेण |

धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (डकारः इति) झलां जश्‌ झशि इति सूत्रेण |


यथा—
यथा—
Line 230: Line 229:
d. धातुः तवर्गान्तः, प्रत्ययः धकारादिः
d. धातुः तवर्गान्तः, प्रत्ययः धकारादिः


धात्वन्ते तवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (दकारः इति) झलां जश्‌ झशि इति सूत्रेण |
* धात्वन्ते तवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (दकारः इति) झलां जश्‌ झशि इति सूत्रेण |
* प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति यतः पूर्वं तवर्गीयवर्णः अस्ति |

प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति यतः पूर्वं तवर्गीयवर्णः अस्ति |


यथा—
यथा—
Line 248: Line 246:
e. धातुः शकारान्तः, प्रत्ययः धकारादिः
e. धातुः शकारान्तः, प्रत्ययः धकारादिः


शकारान्तधातोः अन्तिमशकारस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | अयं झलां जश्‌ झशि (८.४.५३) इत्यस्य अपवादः (नो चेत्‌ श्‌-स्थाने तृतीयसदस्य-जकारादेशः भवति स्म |)
* शकारान्तधातोः अन्तिमशकारस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | अयं झलां जश्‌ झशि (८.४.५३) इत्यस्य अपवादः (नो चेत्‌ श्‌-स्थाने तृतीयसदस्य-जकारादेशः भवति स्म |)
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |

* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |

धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |


यथा—
यथा—
Line 260: Line 256:
f. धातुः षकारान्तः, प्रत्ययः धकारादिः
f. धातुः षकारान्तः, प्रत्ययः धकारादिः


प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |

धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |


यथा—
यथा—
Line 278: Line 273:
g. धातुः सकारान्तः, प्रत्ययः धकारादिः
g. धातुः सकारान्तः, प्रत्ययः धकारादिः


धकारादि-प्रत्यये परे, सकारान्तधातोः सकारस्य लोपः धि च इति सूत्रेण | अयं झलां जश्‌ झशि इत्यस्य अपवादः | (नो चेत्‌ स्‌‌-स्थाने तृतीयसदस्य-दकारादेशः भवति स्म |)
* धकारादि-प्रत्यये परे, सकारान्तधातोः सकारस्य लोपः धि च इति सूत्रेण | अयं झलां जश्‌ झशि इत्यस्य अपवादः | (नो चेत्‌ स्‌‌-स्थाने तृतीयसदस्य-दकारादेशः भवति स्म |)


यथा—
यथा—
Line 302: Line 297:
१. सामान्यनियमः
१. सामान्यनियमः


धकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
* धकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |

प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |
* ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |

पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |

ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |


यथा—
यथा—
Line 326: Line 318:
२. दकारादि हकारान्तधातुतः धकारादिप्रत्ययस्य योजनविधिः
२. दकारादि हकारान्तधातुतः धकारादिप्रत्ययस्य योजनविधिः


धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
* धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
* धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |

धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |


दुह्‌ + धि → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दुघ्‌ + धि → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दुग्‌ + धि → दुग्धि
दुह्‌ + धि → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दुघ्‌ + धि → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दुग्‌ + धि → दुग्धि
Line 340: Line 331:
३. दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे
३. दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे


ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
* ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
* अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |

* धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |
अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |

धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |


दिह्‌ + ध्वे → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दिघ्‌ + ध्वे → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशः भष्‌-आदेशः → धिघ्‌ + ध्वे → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → धिग्‌ + ध्वे → धिग्ध्वे
दिह्‌ + ध्वे → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दिघ्‌ + ध्वे → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशः भष्‌-आदेशः → धिघ्‌ + ध्वे → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → धिग्‌ + ध्वे → धिग्ध्वे