6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 46: Line 46:


दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' इत्यनेन झषन्तधातुतः थ्‌-स्थाने ध्‌-आदेशः → दुघ्‌ + धः
दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' इत्यनेन झषन्तधातुतः थ्‌-स्थाने ध्‌-आदेशः → दुघ्‌ + धः

३. मध्यमपुरुषबहुवचनस्य आत्मनेपदे लटि 'ध्वे', लोटि लङि च 'ध्वम्‌' भवति |

यदा धकारादि-प्रत्ययः सञ्जातः, तदा हलन्तधातुभ्यः धकारादिप्रत्ययानां योजनविधिः अधो यथा लिखितः, तथा कुर्वन्तु—

B. हलन्तधातुभ्यः धादिप्रत्ययः चेत्‌ पञ्च सम्भावनाः

अत्र अस्माकं प्रमुखसिद्धान्तः जश्त्वम्‌ | किमर्थम्‌ ? प्रत्ययस्य आदौ यः धकारः अस्ति सः झशि अस्ति किल (वर्गस्य तृतीयचतुर्थयोरन्यतमो वर्णोऽस्ति) | यत्र प्रत्ययस्य आदौ सकारः, तकारः, थकारः च आसीत्‌, तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत्‌‍ इति कारणतः '''खरि च''' इत्यनेन सर्वत्र चर्त्वं भवति स्म | परञ्च अधुना खर्‍ न अपि तु झश्‌ परे अस्ति अतः जश्त्वं भवति, नाम वर्गस्य तृतीयसदस्यादेशः | सूत्रम्‌ इदम्‌—

'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |

Revision as of 12:42, 26 May 2021

धातुपाठे हल्‌-सन्धिः ध्वनिमुद्रणानि
ध्वनिमुद्रणानि--2018 वर्गः
१) dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_+_hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08
२) dhAtupAThe-hal-sandhiH-4---ku-cu-Tu-tu-iti-dhAtvantAH_+_dhAdi-pratyaye-pare_2018-08-15
३) dhAtupAThe-hal-sandhiH-4---tu-sh-Sh-s-h-iti-dhAtvantAH_+_dhAdi-pratyaye-pare_2018-08-22
2015 वर्गः
१) dhAtupAThe_hal-sandhiH---dhakArAdi-pratyaye-pare-paricayaH---jashtvasya_prAdhAnyam_+_parasavarNasandhiH-kadA_2015-06-17
२) dhAtupAThe_hal-sandhiH---dhakArAdi-pratyaye-pare---2_2015-06-24
३) hakArAntadhAtubhyaH---dhakArAdi-pratyaye-pare_tAdi-thAdi-sAdi-pratyaye-pare-ca-tulanA_2015-07-01
2016 वर्गः
१) dhAtupAThe-hal-sandhiH-4_cintanam-abhyAsaH-ca_2016-07-03

एतावता अस्माभिर्दृष्टं यत्‌ धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत्‌ हल्‌-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित्‌ भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) अवलोकितः | तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) इति अस्माभिर्वीक्षितम्‌ | अधुना धातुपाठे हल्‌-सन्धेः चतुर्थो भागः— हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः | अयं च धातुपाठे हल्‌-सन्धेरन्तिमो भागः |

A. धकारादि-प्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः—

१. हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हुझल्भ्यः अङ्गेभ्यः हेः धिः |

यथा—

वच्‌ + हि → हुझल्भ्यो हेर्धिः इत्यनेन हि-स्थाने धि-आदेशः → वच्‌ + धि

दुह्‌ + हि → हुझल्भ्यो हेर्धिः इत्यनेन हि-स्थाने धि-आदेशः → दुह्‌ + धि

लिह्‌ + हि → हुझल्भ्यो हेर्धिः इत्यनेन हि-स्थाने धि-आदेशः → लिह्‌ + धि


२. झषस्तथोर्धोऽधः (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |

यथा—

दोघ्‌ + ति → झषस्तथोर्धोऽधः इत्यनेन झषन्तधातुतः त्‌-स्थाने ध्‌-आदेशः → दोघ्‌ + धि

दुघ्‌ + थः → झषस्तथोर्धोऽधः इत्यनेन झषन्तधातुतः थ्‌-स्थाने ध्‌-आदेशः → दुघ्‌ + धः

३. मध्यमपुरुषबहुवचनस्य आत्मनेपदे लटि 'ध्वे', लोटि लङि च 'ध्वम्‌' भवति |

यदा धकारादि-प्रत्ययः सञ्जातः, तदा हलन्तधातुभ्यः धकारादिप्रत्ययानां योजनविधिः अधो यथा लिखितः, तथा कुर्वन्तु—

B. हलन्तधातुभ्यः धादिप्रत्ययः चेत्‌ पञ्च सम्भावनाः

अत्र अस्माकं प्रमुखसिद्धान्तः जश्त्वम्‌ | किमर्थम्‌ ? प्रत्ययस्य आदौ यः धकारः अस्ति सः झशि अस्ति किल (वर्गस्य तृतीयचतुर्थयोरन्यतमो वर्णोऽस्ति) | यत्र प्रत्ययस्य आदौ सकारः, तकारः, थकारः च आसीत्‌, तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत्‌‍ इति कारणतः खरि च इत्यनेन सर्वत्र चर्त्वं भवति स्म | परञ्च अधुना खर्‍ न अपि तु झश्‌ परे अस्ति अतः जश्त्वं भवति, नाम वर्गस्य तृतीयसदस्यादेशः | सूत्रम्‌ इदम्‌—

झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— झलां जश्‌ झशि संहितायाम् |