6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 271: Line 271:


<big>अजाज्वर्‍ + त् → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → अजाजूर्‍ + त्‌ → अजाजूर्‍ → अत्र '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?</big>
<big>अजाज्वर्‍ + त् → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → अजाजूर्‍ + त्‌ → अजाजूर्‍ → अत्र '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?</big>



<big>अत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति | अतः प्रसक्तिरस्ति | पर्जन्यवत्‌ | किन्तु कार्यं किमपि नास्ति यतोहि ऊठ्-आदेशः पूर्वमेव जातः |</big>
<big>अत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति | अतः प्रसक्तिरस्ति | पर्जन्यवत्‌ | किन्तु कार्यं किमपि नास्ति यतोहि ऊठ्-आदेशः पूर्वमेव जातः |</big>


<big>घुर्‍, तुर्‍, पुर्‍, क्षुर्‍ | यङ्लुकि जोघुर्‍ → अजोघुर्‍ + त्‌ → एषु स्थलेषु गुणो भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य कर्यं न कुत्रापि भवति |</big>
<big>घुर्‍, तुर्‍, पुर्‍, क्षुर्‍ | यङ्लुकि जोघुर्‍ → अजोघुर्‍ + त्‌ → एषु स्थलेषु गुणो भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य कर्यं न कुत्रापि भवति |</big>



<big>अत्र तर्हि प्रश्नः उदेति यत्‌ यदि अजाजूर्‍ इत्यस्य त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति कथनस्य का आवश्यकता ? यया रीत्या त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप्‌ इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात्‌ |</big>
<big>अत्र तर्हि प्रश्नः उदेति यत्‌ यदि अजाजूर्‍ इत्यस्य त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति कथनस्य का आवश्यकता ? यया रीत्या त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप्‌ इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात्‌ |</big>


<big>गॄ-धातुः यदा क्विबन्तं भवति तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात्‌ | अत्र वार्ता अस्ति यत्‌ अत्र पर्यन्तं समस्या नास्ति | अजाज्वर्‍ + त्‌ → 'अजाज्वर्‍' इति रूपं प्रत्ययान्तम्‌ इति दृष्ट्या पदसंज्ञकम्‌; अप्रत्ययान्तम्‌ ति दृष्ट्या धातुसंज्ञकम्‌ | त्‌-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा '''भूवादयो धातवः''' (१.३.१) अथवा '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्‍' इति रूपम्‌ एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्‌ |</big>
<big>गॄ-धातुः यदा क्विबन्तं भवति तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात्‌ | अत्र वार्ता अस्ति यत्‌ अत्र पर्यन्तं समस्या नास्ति | अजाज्वर्‍ + त्‌ → 'अजाज्वर्‍' इति रूपं प्रत्ययान्तम्‌ इति दृष्ट्या पदसंज्ञकम्‌; अप्रत्ययान्तम्‌ ति दृष्ट्या धातुसंज्ञकम्‌ | त्‌-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा '''भूवादयो धातवः''' (१.३.१) अथवा '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्‍' इति रूपम्‌ एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्‌ |</big>



<big>गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत्‌ धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत्‌ प्रातिपदिकसंज्ञकम्‌ | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर्‍ + त्‌ → 'अजाजूर्‍' इत्यस्मिन्‌ संज्ञाद्वयम्‌ आसीत्‌ | गॄ → गिर्‌ इति यावदपि संज्ञाद्वयम्‌ |</big>
<big>गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत्‌ धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत्‌ प्रातिपदिकसंज्ञकम्‌ | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर्‍ + त्‌ → 'अजाजूर्‍' इत्यस्मिन्‌ संज्ञाद्वयम्‌ आसीत्‌ | गॄ → गिर्‌ इति यावदपि संज्ञाद्वयम्‌ |</big>


<big>परन्तु अग्रे गिर्‍ इति प्रातिपदिकात्‌ यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम्‌ अस्ति येन '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात्‌ | अत्र “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” वक्तव्यम्‌ अस्ति येन धातुसंज्ञा तिष्ठेत्‌— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यनेन दीर्घादेशः स्यात्‌ |</big>
<big>परन्तु अग्रे गिर्‍ इति प्रातिपदिकात्‌ यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम्‌ अस्ति येन '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात्‌ | अत्र “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” वक्तव्यम्‌ अस्ति येन धातुसंज्ञा तिष्ठेत्‌— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यनेन दीर्घादेशः स्यात्‌ |</big>



<big>सारांशः एवं यत्‌ यः प्रत्ययान्तः अस्ति—यथा क्विबन्ताः—तस्य धातुसंज्ञा न भवति | '''भूवादयो धातवः''' (१.३.१) इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः | '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन ये द्वादश धातुप्रत्ययाः, ते एव धातुभ्यः विधीयन्ते चेत्‌ धातुसंज्ञा भवति | अतः क्विबन्तम्‌ अस्ति चेत्‌, धातुसंज्ञा नास्ति | यथा लिख्‌ + श → लिख; अत्रापि लिख्‌ इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति |</big>
<big>सारांशः एवं यत्‌ यः प्रत्ययान्तः अस्ति—यथा क्विबन्ताः—तस्य धातुसंज्ञा न भवति | '''भूवादयो धातवः''' (१.३.१) इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः | '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन ये द्वादश धातुप्रत्ययाः, ते एव धातुभ्यः विधीयन्ते चेत्‌ धातुसंज्ञा भवति | अतः क्विबन्तम्‌ अस्ति चेत्‌, धातुसंज्ञा नास्ति | यथा लिख्‌ + श → लिख; अत्रापि लिख्‌ इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति |</big>


<big>अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्‌—'''आकडारादेका''' ''' संज्ञा''' (१.४.१) |</big>
<big>अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्‌—'''आकडारादेका''' ''' संज्ञा''' (१.४.१) |</big>



<big>इमानि संज्ञासूत्राणि अवलोकताम्‌—</big>
<big>इमानि संज्ञासूत्राणि अवलोकताम्‌—</big>
Line 299: Line 304:


<big><br />
<big><br />
'<nowiki/>'''''आकडारादेका'<nowiki/>'' संज्ञा''' (१.४.१) = २.२.३.८ इति यावत्‌ | ययोः प्रत्यययोः अस्मिन्‌ सूत्रपरिधौ संज्ञा विधीयते, तयोः समावेशो न भवति |</big>
'<nowiki/>'''आकडारादेका' संज्ञा''' (१.४.१) = २.२.३.८ इति यावत्‌ | ययोः प्रत्यययोः अस्मिन्‌ सूत्रपरिधौ संज्ञा विधीयते, तयोः समावेशो न भवति |</big>


<big><br />
<big><br />
तर्हि अत्र प्रश्नः उदेति यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति किमर्थम्‌ उक्तम्‌ |</big>
तर्हि अत्र प्रश्नः उदेति यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति किमर्थम्‌ उक्तम्‌ |</big>


<big><br />हन्‌ + लङ्‌ → '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) इत्यनेन लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति → अहन्‌ → अहन्‌ इत्यस्य धातुसंज्ञा इति तु अस्त्येव → अहन्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अहन्‌ → अधुना प्रत्ययलक्षणेन '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा अपि अस्ति | यदि '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति नोक्तं स्यात्‌, तर्हि यतोहि अहन्‌ इति धातुः अर्थवान्‌, अतः '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म | तदा च '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन तस्य न-लोपः इति भवति स्म | '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन या प्रातिपदिकसंज्ञा, सा '''आकडारादेका संज्ञा''' (१.४.१) इत्यनेन एकाकिनी एव भवति इति तु नास्ति | अतः अत्र न काऽपि बाधा— त्रयाणामपि संज्ञानाम्‌ एकत्र प्राप्तिः | तदा अत्र '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१), '''स्वौजस्‌...'''(४.१.२) इत्याभ्यां सु, औ, जस्‌ इत्यादयः प्रत्ययाः विधीयमानाः स्युः | अस्य निवारणार्थम्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति वक्तव्यम्‌ आसीत्‌ |</big>
<big><br />
हन्‌ + लङ्‌ → '''लुङ्लङ्लृङ्क्ष्वडुदात्तः'<nowiki/>'' (६.४.७१) इत्यनेन लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति → अहन्‌ → अहन्‌ इत्यस्य धातुसंज्ञा इति तु अस्त्येव → अहन्‌ + त्‌ → '''''<nowiki/>''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अहन्‌ → अधुना प्रत्ययलक्षणेन '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा अपि अस्ति | यदि '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति नोक्तं स्यात्‌, तर्हि यतोहि अहन्‌ इति धातुः अर्थवान्‌, अतः '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म | तदा च '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन तस्य न-लोपः इति भवति स्म | '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन या प्रातिपदिकसंज्ञा, सा '<nowiki/>'''''आकडारादेका''' संज्ञा''' (१.४.१) इत्यनेन एकाकिनी एव भवति इति तु नास्ति | अतः अत्र न काऽपि बाधा— त्रयाणामपि संज्ञानाम्‌ एकत्र प्राप्तिः | तदा अत्र '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१), '''स्वौजस्‌...'''(४.१.२) इत्याभ्यां सु, औ, जस्‌ इत्यादयः प्रत्ययाः विधीयमानाः स्युः | अस्य निवारणार्थम्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति वक्तव्यम्‌ आसीत्‌ |</big>


<big><br />
<big><br />