6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca
Jump to navigation Jump to search
Content added Content deleted
(copy text upto 2)
(copy text upto B)
Line 1: Line 1:
हल्‌-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात्‌ प्राक्‌ एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्‌, अपि च झल्‌-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्‌, तस्यां दशायां का गतिरस्ति ?
<big>हल्‌-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात्‌ प्राक्‌ एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्‌, अपि च झल्‌-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्‌, तस्यां दशायां का गतिरस्ति ?</big>


<big><br />
A. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियेते | अस्य सर्वस्यानन्तरं कुत्रचित्‌ रूपस्य मध्ये न्‌ वा म्‌ वा अस्ति चेत्‌, सः न्‌ / म्‌ अपदान्तः न्‌ / म्‌ अस्ति | यथा—</big>


<big><br />
A. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियेते | अस्य सर्वस्यानन्तरं कुत्रचित्‌ रूपस्य मध्ये न्‌ वा म्‌ वा अस्ति चेत्‌, सः न्‌ / म्‌ अपदान्तः न्‌ / म्‌ अस्ति | यथा—
१. रुधादिगणे, सार्वधातुकप्रत्यये परे श्नम्‌ इति विकरणप्रत्ययः आयाति | अनुबन्धलोपे "न" इत्येव अवशिष्यते | यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित्‌ अस्ति चेत्‌, तर्हि '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन "न" इत्यस्य अकारस्य लोपो भवति |</big>


<big>रुध्‌ + श्नम्‌ + तस्‌ → रुनध्‌ + तः → '''श्नसोरल्लोपः''' इत्यनेन "न" इत्यस्य अकारस्य लोपः → रुन्‌ध्‌ + तः‌</big>


<big><br />
१. रुधादिगणे, सार्वधातुकप्रत्यये परे श्नम्‌ इति विकरणप्रत्ययः आयाति | अनुबन्धलोपे "न" इत्येव अवशिष्यते | यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित्‌ अस्ति चेत्‌, तर्हि '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन "न" इत्यस्य अकारस्य लोपो भवति |
तथैव अपित्सु प्रत्ययेषु—</big>


<big><br />
रुध्‌ + श्नम्‌ + तस्‌ → रुनध्‌ + तः → '''श्नसोरल्लोपः''' इत्यनेन "न" इत्यस्य अकारस्य लोपः → रुन्‌ध्‌ + तः‌
भुज्‌ + श्नम्‌ → भुनज्‌ → भुन्‌ज्‌</big>


<big>खिद्‌ + श्नम्‌ → खिनद्‌ → खिन्‌द्‌</big>


<big>विच्‌ + श्नम्‌ → विनच्‌ → विन्‌च्‌</big>
तथैव अपित्सु प्रत्ययेषु—


<big>तृह्‌ + श्नम्‌ → तृनह्‌‌ → तृन्‌ह्‌</big>


भुज्‌ + श्नम्‌ → भुनज्‌भुन्‌ज्‌
<big>कृत्‌ + श्नम्‌ → कृनत्‌कृन्‌त्‌</big>


<big><br />
खिद्‌ + श्नम्‌ → खिनद्‌ → खिन्‌द्‌
एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |</big>


<big>२. इदित्सु धातुषु यदा नुम्‌-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |</big>
विच्‌ + श्नम्‌ → विनच्‌ → विन्‌च्‌


<big>शुठि → शुन्‌ठ्‌</big>
तृह्‌ + श्नम्‌ → तृनह्‌‌ → तृन्‌ह्‌


<big>शिघि → शिन्‌घ्‌</big>
कृत्‌ + श्नम्‌ → कृनत्‌ → कृन्‌त्‌


<big>णदि → णन्‌द्‌</big>


<big>लाछि → लान्‌छ्‌</big>
एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |

<big>इखि → इन्‌ख्‌</big>


<big>एषु धातुषु यः नकारः उपविष्टोऽस्ति, स अपदान्तनकार इति</big>


<big>३. मकारान्तधातुः चेत्‌, मकारः तिङन्तपदस्य मध्ये भवति |</big>


<big>गम्‌ + ता</big>

<big>रम्‌ + ता</big>

<big>यम्‌ + ता</big>

<big>गम्‌ + स्यते</big>

<big>रम्‌ + स्यते</big>


<big>एषु धातुषु यः मकारोस्ति, सः अपदान्तनकार इति |</big>

Revision as of 08:36, 12 May 2021

हल्‌-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात्‌ प्राक्‌ एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्‌, अपि च झल्‌-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्‌, तस्यां दशायां का गतिरस्ति ?


A. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियेते | अस्य सर्वस्यानन्तरं कुत्रचित्‌ रूपस्य मध्ये न्‌ वा म्‌ वा अस्ति चेत्‌, सः न्‌ / म्‌ अपदान्तः न्‌ / म्‌ अस्ति | यथा—


१. रुधादिगणे, सार्वधातुकप्रत्यये परे श्नम्‌ इति विकरणप्रत्ययः आयाति | अनुबन्धलोपे "न" इत्येव अवशिष्यते | यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित्‌ अस्ति चेत्‌, तर्हि श्नसोरल्लोपः (६.४.१११) इत्यनेन "न" इत्यस्य अकारस्य लोपो भवति |

रुध्‌ + श्नम्‌ + तस्‌ → रुनध्‌ + तः → श्नसोरल्लोपः इत्यनेन "न" इत्यस्य अकारस्य लोपः → रुन्‌ध्‌ + तः‌


तथैव अपित्सु प्रत्ययेषु—


भुज्‌ + श्नम्‌ → भुनज्‌ → भुन्‌ज्‌

खिद्‌ + श्नम्‌ → खिनद्‌ → खिन्‌द्‌

विच्‌ + श्नम्‌ → विनच्‌ → विन्‌च्‌

तृह्‌ + श्नम्‌ → तृनह्‌‌ → तृन्‌ह्‌

कृत्‌ + श्नम्‌ → कृनत्‌ → कृन्‌त्‌


एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |

२. इदित्सु धातुषु यदा नुम्‌-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |

शुठि → शुन्‌ठ्‌

शिघि → शिन्‌घ्‌

णदि → णन्‌द्‌

लाछि → लान्‌छ्‌

इखि → इन्‌ख्‌


एषु धातुषु यः नकारः उपविष्टोऽस्ति, स अपदान्तनकार इति


३. मकारान्तधातुः चेत्‌, मकारः तिङन्तपदस्य मध्ये भवति |


गम्‌ + ता

रम्‌ + ता

यम्‌ + ता

गम्‌ + स्यते

रम्‌ + स्यते


एषु धातुषु यः मकारोस्ति, सः अपदान्तनकार इति |