6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(inserted table in section 2)
Line 92: Line 92:


{| class="wikitable"
{| class="wikitable"
! colspan="3" |परस्मैपदम्‌
! colspan="3" |<big>परस्मैपदम्‌</big>
!
!
! colspan="3" |आत्मनेपदम्‌
! colspan="3" |<big>आत्मनेपदम्‌</big>
|-
|-
|
|
|
|
|
|
|लट्‌-लकारः
|<u><big>लट्‌-लकारः</big></u>
|
|
|
|
|
|
|-
|-
|'''ति'''
|'''<big>ति</big>'''
| तः
|<big> तः</big>
|अन्ति
|<big>अन्ति</big>
|
|
|ते
|<big>ते</big>
|आते
|<big>आते</big>
|अते
|<big>अते</big>
|-
|-
|'''सि'''
|'''<big>सि</big>'''
|थः
|<big>थः</big>
|थ 
|<big>थ </big>
|
|
|से 
|<big>से </big>
|आथे  
|<big>आथे  </big>
|ध्वे
|<big>ध्वे</big>
|-
|-
|'''म'''  
|<big>'''म'''  </big>
|वः
|<big>वः</big>
|मः
|<big>मः</big>
|
|
|ए
|<big></big>
|वहे
|<big>वहे</big>
|महे
|<big>महे</big>
|-
|-
|
|
Line 139: Line 139:
|
|
|
|
|लोट्‌-लकारः
|<u><big>लोट्‌-लकारः</big></u>
|
|
|
|
|
|
|-
|-
| '''तु''', तात्‌
| <big>'''तु''', तात्‌</big>
|ताम्‌
|<big>ताम्‌</big>
|अन्तु
|<big>अन्तु</big>
|
|
|ताम्‌
|<big>ताम्‌</big>
|आताम्‌
|<big>आताम्‌</big>
|अताम्‌
|<big>अताम्‌</big>
|-
|-
|हि, तात्‌
|<big>हि, तात्‌</big>
|तम्‌
|<big>तम्‌</big>
|त
|<big></big>
|
|
|स्व
|<big>स्व</big>
|आथाम्‌
|<big>आथाम्‌</big>
|ध्वम्‌
|<big>ध्वम्‌</big>
|-
|-
|'''आनि'''
|'''<big>आनि</big>'''
|'''आव'''
|'''<big>आव</big>'''
|'''आम''' 
|<big>'''आम''' </big>
|
|
|'''ऐ'''
|'''<big></big>'''
|'''आवहै'''
|'''<big>आवहै</big>'''
|'''आमहै'''
|'''<big>आमहै</big>'''
|-
|-
|
|
Line 179: Line 179:
|
|
|
|
| <big><u>लङ्‌-लकारः</u></big>
|
|
|
|
|
|
|-
|<big>'''त्‌'''</big>
|<big>ताम्‌</big>
|<big>अन्‌</big>
|
|
|<big>त</big>
|<big>आताम्‌</big>
|<big>अत</big>
|-
|'''<big>स्‌</big>'''
|<big>तम्‌</big>
|<big>त</big>
|
|<big>थाः</big>
|<big>आथाम्‌</big>
|<big>ध्वम्‌</big>
|-
|'''<big>अम्‌</big>'''
|<big>व</big>
|<big>म</big>
|
|<big>इ</big>
|<big>वहि</big>
|<big>महि</big>
|-
|-
|
|
Line 195: Line 219:
|
|
|
|
|<u><big>विधिलिङ्‌-लकारः</big></u>
|
|
|
|
|
|
|-
|<big>यात्‌</big>
|<big>याताम्‌</big>
|<big>युः</big>
|
|<big>ईत</big>
|<big>ईयाताम्‌</big>
|<big>ईरन्‌</big>
|-
|<big>याः</big>
|<big>यातम्‌</big>
|<big>यात</big>
|
|<big>ईथाः</big>
|<big>ईयाथाम्‌</big>
|<big>ईध्वम्‌</big>
|-
|<big>याम्‌</big>
|<big>याव</big>
| <big>याम</big>
|
|
|<big>ईय</big>
|<big>ईवहि</big>
|<big>ईमहि</big>
|-
|-
|
|

Revision as of 18:34, 12 May 2021

ध्वनिमुद्रणानि -

2019 वर्गः

१) adAdigaNe-halantadhAtavaH---paricayaH_+_वच्‌_+_पृच्‌_2019-04-30

२) adAdigaNe-halantadhAtavaH---णिजि_+_मृजू_+_ईड_2019-05-07

३) adAdigaNe-halantadhAtavaH---ईड_+_षस्ति_2019-05-14 

४) adAdigaNe-halantadhAtavaH---षस्ति_+_अद_+_विद_2019-05-21

५) adAdigaNe-halantadhAtavaH---हन_+_ईर_+_वश_2019-05-28

६) adAdigaNe-halantadhAtavaH---ईश_+_द्विष_+_चक्षिङ्‌_2019-06-04

७) adAdigaNe-halantadhAtavaH---वस_+_आस_+_आशासु_+_कसि_+_णिसि_+_षस_+_अस_2019-06-11 

८) adAdigaNe-halantadhAtavaH---अस_+_दुह_2019-06-18

९) adAdigaNe-halantadhAtavaH---अस्‌-हि-प्रसङ्गे-बाध्यबाधकभावः_+_दुह_2019-06-25

१०) adAdigaNe-halantadhAtavaH---tulyabalavirodhaH_+_अस्‌-हि_+_दिह_+_लिह्‌_2019-07-02

११) adAdigaNe-halantadhAtavaH---nityatvaM_+_sthAnivadbhAvaH_+_शास्‌-हि_+_लिह्‌_+_रुद_2019-07-09

१२) adAdigaNe-halantadhAtavaH---rudAdyantargaNaH--रुद्‌, स्वप्‌, श्वस्‌, जक्ष्‌_+_jakShAdyantargaNaH--जक्ष्‌_+_चकास्‌_2019-07-16

१३) adAdigaNe-halantadhAtavaH---चकास्‌_+_शास्‌_+_sthAnivadbhAvaH_2019-07-23

१४) शास्‌-धातु-रूपाणि_2019-08-06


2016 वर्गः

१) adAdigaNe-halantadhAtavaH-1_वच्‌_+_पृच्‌_+_मृज्‌_2016-07-10

२) adAdigaNe-halantadhAtavaH-2_ईड्‌_+_षस्ति-सन्स्त्‌_+_अद्‌_2016-07-17

३) adAdigaNe-halantadhAtavaH-3_ईड्‍ [पुनः]_+_विद्‌_+_हन्‌_2016-07-24 

४) adAdigaNe-halantadhAtavaH-4_विद्‌_+_हन्‌_2016-07-31

५) adAdigaNe-halantadhAtavaH-5_ईर्‍_+_वश्‌_+_ईश्‌_+_द्विष्‌_2016-08-07

६) adAdigaNe-halantadhAtavaH-6_द्विषन्ति-पूर्वत्रासिद्धम्‌_+_चक्ष्‌_+_वस्‌_+_कसि_+_णिसि_2016-08-14 

७) adAdigaNe-halantadhAtavaH-7_षस_+_अस्‌_+_दुह्‌_2016-08-21

८) adAdigaNe-halantadhAtavaH-8---hakArAntAnAM-samagracintanam_+_दुह्‌_+_लिह्‌_2016-08-28

९) adAdigaNe-halantadhAtavaH-9---rudAdyantargaNaH_2016-09-11

१०) adAdigaNe-halantadhAtavaH-10---rudAdyantargaNaH-jakShAdyantargaNaH-ca_2016-09-18


अदादिगणे ७२ धातवः सन्ति | तेषु ४५ धातवः अजन्ताः, २७ धातवः हलन्ताः च | ४५ अजन्तधातवः अस्माभिः परिशीलिताः पूर्वतने पाठे; अधुना २७ हलन्तधातवः अवलोकयिष्यन्ते |


यथा सर्वेषु गणेषु, अदादिगणेऽपि कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ इत्यनेन शप्‌ विहितः अस्ति | तदा अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन शपः लुक्‌ (लोपः) भवति | अनुवृत्ति-सहितसूत्रम्‌—अदिप्रभृतिभ्यः शपः लुक्‌ | शपः लुक्‌ भवति अतः अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते | शपः लुक्‌ इत्यस्मिन्‌ प्रसङ्गे स्मर्यतां यत्‌ लुक्‌ इत्युक्ते लोपः एव, नाम शप्‌-विकरणप्रत्ययः अपगच्छति | परञ्च लोप-लुक्‌ इत्यनयोः कश्चन भेदः अस्ति; भेदः अयं यत्‌ कस्यचित्‌ प्रत्ययस्य लोपः यदा भवति, तदा लुप्तप्रत्ययः यद्यपि न दृश्यते, तथापि कार्यं करोति | परन्तु प्रत्ययस्य लुक्‌ भवति चेत्‌, प्रत्ययलोपे प्रत्ययलक्षणं नास्ति इत्यस्मात्‌ किमपि कार्यं तेन न भवति | लुकि सति, यस्मात्‌ अङ्गात्‌ प्रत्ययः लुप्तः जातः, तस्मिन्‌ अङ्गे सः लुप्तप्रत्ययः तदानीम्‌ अङ्गकार्यस्य निमित्तं न भवितुम्‌ अर्हति |


अदादिगणे विकरणप्रत्ययस्य लुक्‌ भवति अतः धातोः साक्षात्‌ परे तिङ्प्रत्ययाः विहिताः भवन्ति | यथा पा + ति → पाति | पूर्वम्‌ अदादिगणस्य अजन्तधातवः अवलोकिताः; तत्र अच्‌-वर्णः अन्ते आसीत्‌ अतः एकं मुख्यं कार्यं गुणकार्यं, यथा इ + ति → एति | अस्मिन्‌ पाठे अदादिगणस्य हलन्तधातवः परिशीलयिष्यन्ते | अत्र धात्वन्ते हल्-वर्णः अस्ति अतः एकं मुख्यं कार्यं सन्धिकार्यम्‌ |


स्मर्यते यत्‌ हलन्तधातुरूपाणि भिन्नरीत्या सिध्यन्ति अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च यतः तत्र धातोः तिङ्‌-प्रत्ययस्य च साक्षात्‌ सम्पर्कः | अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्तधातुभ्यः यदा हलादि-प्रत्ययः विहितः, तदा हल्‌-सन्धिः सम्भवति इति ज्ञायते | स्मरन्तु यत्‌ प्रत्ययः अजादि-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | प्रत्ययः य्‌, र्‌, व्‌, म्‌, न् इत्येभिः हल्‌-वर्णैः आरभ्यते चेत्‌ आधिक्येन हल्‌-सन्धिः न भवति | प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यामेव दशायां हल्‌-सन्धिः भवति | हल्‌-सन्धयः कीदृशाः, अपि च कार्यं कीदृशम्‌ इति पूर्वतनेषु हल्‌सन्धिपाठेषु विस्तरेण अवलोकितम्‌ | अतः अधुना एतत्‌ हल्‌-सन्धि-विज्ञानं मनसि निधाय अग्रे सरेम, सर्वान्‌ अदादौ स्थितान्‌‌ हलन्तधातून्‌ परिशीलयाम |


वयं जानीमः यत्‌ सार्वधातुकप्रकरणे दश धातुगणाः गणसमूहद्वये विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्‌ | येषु धातुगणेषु अङ्गम्‌ अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम्‌ अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते इति | सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति; तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः | यथा भ्वादौ शप्‌ इति विकरणप्रत्ययः; भू-धातोः भव इत्यङ्गम्‌; अङ्गस्य अन्तिमवर्णः ह्रस्व-अकारः (शपः एव अन्तिमवर्णः) | अतः अङ्गम्‌ अदन्तम्‌ इति | स्वादौ श्नु इति विकरणप्रत्ययः; चि-धातोः चिनु इत्यङ्गम्‌; अङ्गस्य अन्तिमवर्णः उकारः (श्नोः एव अन्तिमवर्णः) | अतः अङ्गम्‌ अनदन्तम्‌ इति | अदादौ विकरणप्रत्ययस्तु नास्त्येव; अदादौ धातुः एव अङ्गम्‌ अतः धातोः यः अन्तिमवर्णः, स एव अङ्गस्यापि | अदादौ अस्‌-धातुः सकारान्तम्‌ (अतः अङ्गमपि सकारान्तं), पा-धातुः आकारान्तम्‌ (अतः अङ्गमपि आकारान्तं), यु-धातुः उ-कारान्तम्‌ (अतः अङ्गमपि उकारान्तम्‌) | अदादौ यथा धातुः तथा अङ्गम्‌ | अपि च अदादौ अकारान्तधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि | अत एव अदादिगणः द्वितीयगणसमूहे वर्तते | अदादिगणः द्वितीयगणसमूहे अस्ति, अतः तिङ्‌-प्रत्ययाः तत्रत्याः एव | अस्मिन्‌ पाठे पुनः द्वितीयगणसमूहस्य तिङ्‌-प्रत्ययाः दत्ताः |


पूर्वमेव अस्माभिः ज्ञातं यत्‌ सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. तिङ्‌प्रत्यय-सिद्धिः

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

कुत्रापि किमपि कार्यं नास्ति यतः शप्‌-विकरणप्रत्ययस्य लुक् भवति अतः शप्‌ न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति |


२. तिङ्‌प्रत्यय-सिद्धिः


अदादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति |

परस्मैपदम्‌ आत्मनेपदम्‌
लट्‌-लकारः
ति  तः अन्ति ते आते अते
सि थः थ  से  आथे   ध्वे
  वः मः वहे महे
लोट्‌-लकारः
तु, तात्‌ ताम्‌ अन्तु ताम्‌ आताम्‌ अताम्‌
हि, तात्‌ तम्‌ स्व आथाम्‌ ध्वम्‌
आनि आव आम  आवहै आमहै
लङ्‌-लकारः
त्‌ ताम्‌ अन्‌ आताम्‌ अत
स्‌ तम्‌ थाः आथाम्‌ ध्वम्‌
अम्‌ वहि महि
विधिलिङ्‌-लकारः
यात्‌ याताम्‌ युः ईत ईयाताम्‌ ईरन्‌
याः यातम्‌ यात ईथाः ईयाथाम्‌ ईध्वम्‌
याम्‌ याव याम ईय ईवहि ईमहि