6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
Line 1: Line 1:
<big>ध्वनिमुद्रणानि -</big>
<please replace this with content from corresponding Google Sites page>

<big>१) adAdigaNe-halantadhAtavaH---चकास्‌_+_शास्‌_+_sthAnivadbhAvaH_2019-07-23</big>

<big>२) sthAnivadbhAvaH---siddhAntaH_+_udAharaNAni--विलिख्य-व्यूढोरस्केन-द्यौः_2019-07-30</big>

<big>३) sthAnivadbhAvaH---alaH-vidhiH-द्युकामः_+_ali-vidhiH--क-इष्टः_+_शाधि-चिन्तनम्‌_+_शास्‌-धातु-रूपाणि_2019-08-06 </big>


<big>अस्मिन्‌ पाठे स्थानिवद्भावः नाम कः इति ज्ञास्यामः | आरम्भे प्रसङ्गः अस्ति शास्‌-धातोः  लोट्‌-लकारस्य 'शास्‌ + हि'; ततः सम्पूर्णरीत्या स्थानिवद्भावसम्बद्धचिन्तनं क्रियते |</big>


<big>शास्‌-धातुः, शासु → शास्‌ (परस्मैपदी, अनुशिष्टौ), अदादिगणस्य जक्षाद्यन्तर्गणे अस्ति | शास्‌-धातोः हि-प्रत्यये परे किं कार्यं भवति इत्यस्य परिशीलनेन स्थानिवद्भावबोधनाय उत्तमः अवसरः  |</big>


<big>'''शा हौ''' (६.४.३५) = शास्‌-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे | शा लुप्तप्रथमाकं, हौ सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''शास इदङ्हलोः''' (६.४.३४) इत्यस्मा‌त्‌ '''शासः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''शासः''' '''शा हौ''' |</big>


<big>यथा—</big>

<big>शास्‌ + हि → '''शा हौ''' (६.४.३५) → शा + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-स्थाने धि-आदेशः → शा + धि → शाधि</big>


<big>अत्र प्रश्नः उदेति यत्‌ किं सूत्रं प्रथमम्‌ आगच्छेत्— '''शा हौ''' (६.४.३५) अथवा '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) | अस्य अवगमनार्थं '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रं सम्यक्तया बोध्यम्‌ |</big>

Revision as of 13:11, 14 May 2021

ध्वनिमुद्रणानि -

१) adAdigaNe-halantadhAtavaH---चकास्‌_+_शास्‌_+_sthAnivadbhAvaH_2019-07-23

२) sthAnivadbhAvaH---siddhAntaH_+_udAharaNAni--विलिख्य-व्यूढोरस्केन-द्यौः_2019-07-30

३) sthAnivadbhAvaH---alaH-vidhiH-द्युकामः_+_ali-vidhiH--क-इष्टः_+_शाधि-चिन्तनम्‌_+_शास्‌-धातु-रूपाणि_2019-08-06 


अस्मिन्‌ पाठे स्थानिवद्भावः नाम कः इति ज्ञास्यामः | आरम्भे प्रसङ्गः अस्ति शास्‌-धातोः  लोट्‌-लकारस्य 'शास्‌ + हि'; ततः सम्पूर्णरीत्या स्थानिवद्भावसम्बद्धचिन्तनं क्रियते |


शास्‌-धातुः, शासु → शास्‌ (परस्मैपदी, अनुशिष्टौ), अदादिगणस्य जक्षाद्यन्तर्गणे अस्ति | शास्‌-धातोः हि-प्रत्यये परे किं कार्यं भवति इत्यस्य परिशीलनेन स्थानिवद्भावबोधनाय उत्तमः अवसरः  |


शा हौ (६.४.३५) = शास्‌-धातोः स्थाने शा-आदेशो भवति हि-प्रत्यये परे | शा लुप्तप्रथमाकं, हौ सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | शास इदङ्हलोः (६.४.३४) इत्यस्मा‌त्‌ शासः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— शासः शा हौ |


यथा—

शास्‌ + हि → शा हौ (६.४.३५) → शा + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यशः हि-स्थाने धि-आदेशः → शा + धि → शाधि


अत्र प्रश्नः उदेति यत्‌ किं सूत्रं प्रथमम्‌ आगच्छेत्— शा हौ (६.४.३५) अथवा हुझल्भ्यो हेर्धिः (६.४.१०१) | अस्य अवगमनार्थं स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रं सम्यक्तया बोध्यम्‌ |