6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 599: Line 599:


<big>'''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) = निजादीनां त्रयाणाम्‌ अभ्यासस्य गुणो भवति, श्लौ | निज्‌, विज्‌, विष्‌ इत्येषां प्रसङ्गः | निजां षष्ठ्यन्तं, त्रयाणां षष्ठ्यन्तं, गुणः प्रथमान्तं, श्लौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''निजां त्रयाणां अङ्गस्य अभ्यासस्य गुणः श्लौ''' |</big>
<big>'''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) = निजादीनां त्रयाणाम्‌ अभ्यासस्य गुणो भवति, श्लौ | निज्‌, विज्‌, विष्‌ इत्येषां प्रसङ्गः | निजां षष्ठ्यन्तं, त्रयाणां षष्ठ्यन्तं, गुणः प्रथमान्तं, श्लौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''निजां त्रयाणां अङ्गस्य अभ्यासस्य गुणः श्लौ''' |</big>




<big>b. अङ्गकार्यम्‌—</big>
<big>b. अङ्गकार्यम्‌—</big>




<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → सन्धिकार्यम्‌ → नेनेक्ति</big>
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → सन्धिकार्यम्‌ → नेनेक्ति</big>
Line 609: Line 613:


<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | नेनिज्‌ + अति → नेनिजति‌</big>
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | नेनिज्‌ + अति → नेनिजति‌</big>




<big>c. सन्धिकार्यम्‌—</big>
<big>c. सन्धिकार्यम्‌—</big>




<big>नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → '''चोः कुः''' → नेनेग्‌ + ति → '''खरि च''' → नेनेक्ति</big>
<big>नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → '''चोः कुः''' → नेनेग्‌ + ति → '''खरि च''' → नेनेक्ति</big>