6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 374: Line 374:


<big>विधिलिङि—</big>
<big>विधिलिङि—</big>


<big>'''2.''' <u>जकारान्ताः धातवः</u> (षड्‌ धातवः युजिर्‌ → युज्‌, अञ्जू → अञ्ज्‌, भञ्जो → भञ्ज्‌, भुज → भुज्‌, ओविजी → विज्‌, वृजी → वृज्‌)</big>


<big><u>युजिर्‌ → युज्‌-धातुः</u> (उभयपदी, योगे = संयोजनं करोति)</big>


<big>युज्‌ + श्नम्‌ → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → युनज्‌</big>


<big>a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌</big>


<big>पित्सु = अङ्गकार्यं नास्ति | युनज्‌ + ति → सन्धिकार्यम्‌ → युनक्ति | युनज्‌ + आनि → युनजानि |</big>

<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | युनज्‌ + तः → युन्ज्‌ + तः → सन्धिकार्यम्‌ → युङ्क्तः</big>


<big>b. सन्धिकार्यम्‌</big>


<big>युनज्‌ + ति → '''चोः कुः''' (८.२.३०) → युनग्‌ + ति → '''खरि च''' (८.४.५५) → युनक्‌ + ति → वर्णमेलने → युनक्ति</big>

<big>युन्ज्‌ + तः → '''चोः कुः''' (८.२.३०) → युन्ग्‌ + तः → '''नश्चापदान्तस्य झलि''' (८.३.२४) → युंग्‌ + तः → '''खरि च''' (८.४.५५) → युंक्‌ + तः → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → युङ्क्‌ + तः → वर्णमेलने → युङ्क्तः</big>

<big>युन्ज्‌ + अन्ति → '''नश्चापदान्तस्य झलि''' (८.३.२४) → युंज्‌ + अन्ति → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → युञ्ज्‌ + अन्ति → वर्णमेलने → युञ्जन्ति</big>

<big>युनज्‌ + सि → '''चोः कुः''' (८.२.३०) → युनग्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → युनग्‌ + षि → '''खरि च''' (८.४.५५) → युनक्‌ + षि → वर्णमेलने → युनक्षि</big>

<big>युन्ज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → युन्ज्‌ + धि → '''चोः कुः''' (८.२.३०) → युन्ग्‌ + धि → '''नश्चापदान्तस्य झलि''' (८.३.२४) → युंग्‌ + धि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → युङ्ग्‌ + धि → वर्णमेलने → युङ्ग्धि</big>