6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 440: Line 440:


<big>विधिलिङि—</big>
<big>विधिलिङि—</big>


<big>एवमेव—</big>

<big>अञ्जू → अञ्ज्‌ (परस्मैपदी, व्यक्तिम्रक्षण-कान्तिगतिषु = विवेचनं करोति, लेपयति)</big>

<big>भञ्जो → भञ्ज्‌ (परस्मैपदी, आमर्दने = नष्टं करोति)</big>

<big>भुज → भुज्‌ (उभयपदी, पालनाभ्यवहारयोः = पालनं करोति, संरक्षणं करोति; खादति)</big>

<big>अभ्यवहारः इत्युक्तौ भोजनम्‌ | '''भुजोऽनवने''' (१.३.६६) इत्यनेन खादनार्थे आत्मनेपदं— भुङ्क्ते | पालने परस्मैपदं— नृपः राज्यं भुनक्ति |</big>

<big>ओविजी → विज्‌ (परस्मैपदी, भयचलनयोः = भयेन कम्पते, आपद्ग्रस्तो भवति)</big>

<big>वृजी → वृज्‌ (परस्मैपदी, वर्जने = वर्जयति, निवारयति, चिनोति)</big>


<big>'''3.''' <u>तकारान्ताः धातवः</u> (एकः धातुः कृती → कृत्)</big>


<big><u>कृती → कृत्</u> (परस्मैपदी, वेष्टने=आवृणोति, परिवेष्टयति)</big>


<big>कृत् + श्नम्‌ → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → कृनत्‌</big>


<big>a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌</big>