6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 852: Line 852:


<big>'''तृणह इम्‌''' (७.३.९२) = तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादि-पित्‌-सार्वधातुक-प्रत्यये परे | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन तदादिविधिः; अस्मात्‌ ''''हलि सार्वधातुके'''' इत्युक्तौ हलादि-सार्वधातुके | तृणहः षष्ठ्यन्तम्‌, इम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''श्नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः आनुवृत्तिः | '''वृद्धिर्लुके''' '''हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तृणहः अङ्गस्य इम्‌ हलि पिति सार्वधातुके''' |</big>
<big>'''तृणह इम्‌''' (७.३.९२) = तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादि-पित्‌-सार्वधातुक-प्रत्यये परे | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन तदादिविधिः; अस्मात्‌ ''''हलि सार्वधातुके'''' इत्युक्तौ हलादि-सार्वधातुके | तृणहः षष्ठ्यन्तम्‌, इम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''श्नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः आनुवृत्तिः | '''वृद्धिर्लुके''' '''हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तृणहः अङ्गस्य इम्‌ हलि पिति सार्वधातुके''' |</big>




<big>b. सन्धिकार्यम्‌</big>
<big>b. सन्धिकार्यम्‌</big>




<big>तृनेह् + ति → '''हो ढः''' (८.२.३१) → तृनेढ्‌ + ति → '''झषस्तथोर्धोऽधः''' (८.२.४०) → तृनेढ्‌ + धि → '''रषाभ्यां नो णः समानपदे''' (८.४.१) → तृणेढ्‌ + धि → '''ष्टुना ष्टुः''' (८.४.४१)→ तृणेढ्‌ + ढि → '''ढो ढे लोपः''' (८.३.१३) → तृणे + ढि → तृणेढि</big>
<big>तृनेह् + ति → '''हो ढः''' (८.२.३१) → तृनेढ्‌ + ति → '''झषस्तथोर्धोऽधः''' (८.२.४०) → तृनेढ्‌ + धि → '''रषाभ्यां नो णः समानपदे''' (८.४.१) → तृणेढ्‌ + धि → '''ष्टुना ष्टुः''' (८.४.४१)→ तृणेढ्‌ + ढि → '''ढो ढे लोपः''' (८.३.१३) → तृणे + ढि → तृणेढि</big>




<big>तृनह्‌ + तः → '''श्नसोरल्लोपः''' (६.४.१११) → तृन्ह्‌ + तः → '''हो ढः''' (८.२.३१) → तृन्ढ्‌ + तः → '''नश्चापदान्तस्य झलि''' (८.३.२४) → तृंढ्‌ + तः →</big>
<big>तृनह्‌ + तः → '''श्नसोरल्लोपः''' (६.४.१११) → तृन्ह्‌ + तः → '''हो ढः''' (८.२.३१) → तृन्ढ्‌ + तः → '''नश्चापदान्तस्य झलि''' (८.३.२४) → तृंढ्‌ + तः →</big>