6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
<big>ध्वनिमुद्रणानि -</big>
<please replace this with content from corresponding Google Sites page>

2019-<big>वर्गः</big>

१) rudhAdigaNaH---paricayaH_2019-08-27

२) rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03 

३) rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10

४) rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17

५) rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24 

६) rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01  

७) rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08

८) rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15 

(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे अस्य पाठस्य अध्ययनं जातम् |)

९) rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22

१०) rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29

2016-<big>वर्गः</big>

१) rudhAdigaNasya-paricayaH_2016-10-16

२) rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23 

३) rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30 

४) rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03

५) rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13 

६) rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20

७) rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27

८) rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04

९) rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11 

१०) rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18


<big>रुधादिगणे २५ धातवः सन्ति; ते च सर्वे हलन्ताः | कर्त्रर्थे सार्वधातुकप्रत्यये परे किं किं भवति इति अस्मिन्‌ पाठे वीक्ष्यते | सार्वधातुकप्रकरणे इदम्‌ अस्माकम्‌ अन्तिमं कार्यम्‌ |</big>


<big>यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ विहितः अस्ति | तदा रुधादिगणे '''रुधादिभ्यः श्नम्‌''' (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्‌-विकरणप्रत्ययः विहितो भवति |</big>


<big>'''रुधादिभ्यः श्नम्''' (३.१.७८) = रुधादिगणे पठितेभ्यः धातुभ्यः श्नम्‌-प्रत्ययो भवति, कर्त्रर्थके सार्वधातुकप्रत्यये परे | रुध्‌ आदिः येषां ते रुधादयः, तेभ्यः रुधादिभ्यः | रुधादिभ्यः पञ्चम्यन्तं, श्नम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः, '''सार्वधातुके यक्'''‌ (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) इत्यस्य अधिकारः; अनेन श्नम्‌ इत्यस्य प्रत्ययसंज्ञा भवति | अनुवृत्ति-सहितसूत्रम्‌— '''रुधादिभ्यः श्नम्‌ प्रत्ययः कर्तरि सार्वधातुके''' |</big>


<big>श्नम्‌ इति प्रत्यये '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, '''हलन्त्यम्‌''' (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा; '''तस्य लोपः''' (१.३.९) इत्यनेन द्वयोर्लोपे सति 'न' इत्येव अवशिष्यते |</big>

Revision as of 14:52, 16 May 2021

ध्वनिमुद्रणानि -

2019-वर्गः

१) rudhAdigaNaH---paricayaH_2019-08-27

२) rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03 

३) rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10

४) rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17

५) rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24 

६) rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01  

७) rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08

८) rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15 

(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे अस्य पाठस्य अध्ययनं जातम् |)

९) rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22

१०) rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29

2016-वर्गः

१) rudhAdigaNasya-paricayaH_2016-10-16

२) rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23 

३) rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30 

४) rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03

५) rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13 

६) rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20

७) rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27

८) rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04

९) rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11 

१०) rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18


रुधादिगणे २५ धातवः सन्ति; ते च सर्वे हलन्ताः | कर्त्रर्थे सार्वधातुकप्रत्यये परे किं किं भवति इति अस्मिन्‌ पाठे वीक्ष्यते | सार्वधातुकप्रकरणे इदम्‌ अस्माकम्‌ अन्तिमं कार्यम्‌ |


यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः अस्ति | तदा रुधादिगणे रुधादिभ्यः श्नम्‌ (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्‌-विकरणप्रत्ययः विहितो भवति |


रुधादिभ्यः श्नम् (३.१.७८) = रुधादिगणे पठितेभ्यः धातुभ्यः श्नम्‌-प्रत्ययो भवति, कर्त्रर्थके सार्वधातुकप्रत्यये परे | रुध्‌ आदिः येषां ते रुधादयः, तेभ्यः रुधादिभ्यः | रुधादिभ्यः पञ्चम्यन्तं, श्नम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) इत्यस्य अधिकारः; अनेन श्नम्‌ इत्यस्य प्रत्ययसंज्ञा भवति | अनुवृत्ति-सहितसूत्रम्‌— रुधादिभ्यः श्नम्‌ प्रत्ययः कर्तरि सार्वधातुके |


श्नम्‌ इति प्रत्यये लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन द्वयोर्लोपे सति 'न' इत्येव अवशिष्यते |