6---sArvadhAtukaprakaraNam-anadantam-aGgam: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(12 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)}}



<big>स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |</big>
<big>स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |</big>


<big><br /></big>



<big>
<big>
सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |</big>
सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |</big>


<big>तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |
<font size="4"><br /></font></big>


<big>तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |</big>
<big>तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |

<font size="4"><br /></font></big>

<big>तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |</big>


<big>मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |
<font size="4"><br /></font></big>


<big>मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |<font size="4"><br /></font></big>
<small>Subpages (20): [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)] [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः] [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH 02A - स्वादिगणः] [https://samskritavyakaranam.miraheze.org/wiki/03_-_%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83 03A - तनादिगणः] [https://samskritavyakaranam.miraheze.org/wiki/04_-_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83 04A - क्र्यादिगणः] [https://samskritavyakaranam.miraheze.org/wiki/05_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 05A - अदादिगणे अजन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/06_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 06A - जुहोत्यादिगणे अजन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/07_-_%E0%A4%87%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D%E2%80%8C_%E0%A4%89%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82%E0%A4%AE%E0%A5%8D%E2%80%8C_%E0%A4%85%E0%A4%9C%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%82_%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌] [https://samskritavyakaranam.miraheze.org/wiki/08_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7 08 - धातुपाठे हल्‌-सन्धिः १] [https://samskritavyakaranam.miraheze.org/wiki/09_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A8 09 - धातुपाठे हल्‌-सन्धिः २] [https://samskritavyakaranam.miraheze.org/wiki/10_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A9 10 - धातुपाठे हल्‌-सन्धिः ३] [https://samskritavyakaranam.miraheze.org/wiki/11_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%AA 11 - धातुपाठे हल्‌-सन्धिः ४] [https://samskritavyakaranam.miraheze.org/wiki/12a_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF-%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः] [https://samskritavyakaranam.miraheze.org/wiki/12b_-_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D%E2%80%8C_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C 12b - अनुनासिकान्तम्‌ अङ्गम्‌] [https://samskritavyakaranam.miraheze.org/wiki/12_-_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%87%E0%A4%B7%E0%A5%81_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A3%E0%A4%BF_-_%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः] [https://samskritavyakaranam.miraheze.org/wiki/13_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%8C_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%82_%E0%A4%9A 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च] [https://samskritavyakaranam.miraheze.org/wiki/14_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 14A - अदादिगणे हलन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/15_-_%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83 15 - स्थानिवद्भावः] [https://samskritavyakaranam.miraheze.org/wiki/16_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 16 - जुहोत्यादिगणे हलन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/17_-_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83 17 - रुधादिगणः]</small>


<big><br /></big>


<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
<big>Swarup – June 2013</big>
{| class="wikitable"
|[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH <big>०१ - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः</big>]
|-
|<big>०१ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)]</big>
|-
|<big>०२ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH A - स्वादिगणः]</big>
|-
|<big>०३ [https://worldsanskrit.net/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH A - तनादिगणः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH ०४ A - क्र्यादिगणः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH ०५ A - अदादिगणे अजन्तधातवः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH ०६ A - जुहोत्यादिगणे अजन्तधातवः]</big>
|-
|<big>०७ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌]</big>
|-
|<big>०८ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 - धातुपाठे हल्‌-सन्धिः १]</big>
|-
|<big>०९ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 - धातुपाठे हल्‌-सन्धिः २]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3 १० - धातुपाठे हल्‌-सन्धिः ३]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4 ११ - धातुपाठे हल्‌-सन्धिः ४]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH १२ - तिङन्तेषु हल्सन्धिकार्याणि]</big>
|-
| <big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH १२ a - धातुपाठे हल्‌-सन्धि-अभ्यासः]</big>
|-
| <big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam १२ b - अनुनासिकान्तम्‌ अङ्गम्‌ - सङ्ग्रहः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca १३ - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH १४ A - अदादिगणे हलन्तधातवः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah १५ - स्थानिवद्भावः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH १६ - जुहोत्यादिगणे हलन्तधातवः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH १७ - रुधादिगणः]</big>
|}

Latest revision as of 19:23, 12 July 2021


स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |


सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |


तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |


तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |


मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |


अस्य पाठस्य अन्तर्भूताः भागाः --

०१ - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
०१ A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)
०२ A - स्वादिगणः
०३ A - तनादिगणः
०४ A - क्र्यादिगणः
०५ A - अदादिगणे अजन्तधातवः
०६ A - जुहोत्यादिगणे अजन्तधातवः
०७ - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌
०८ - धातुपाठे हल्‌-सन्धिः १
०९ - धातुपाठे हल्‌-सन्धिः २
१० - धातुपाठे हल्‌-सन्धिः ३
११ - धातुपाठे हल्‌-सन्धिः ४
१२ - तिङन्तेषु हल्सन्धिकार्याणि
१२ a - धातुपाठे हल्‌-सन्धि-अभ्यासः
१२ b - अनुनासिकान्तम्‌ अङ्गम्‌ - सङ्ग्रहः
१३ - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च
१४ A - अदादिगणे हलन्तधातवः
१५ - स्थानिवद्भावः
१६ - जुहोत्यादिगणे हलन्तधातवः
१७ - रुधादिगणः