6---sArvadhAtukaprakaraNam-anadantam-aGgam: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam
Jump to navigation Jump to search
Content added Content deleted
(Didn't make any changes. Transferred the all the data from the original page.)
Line 1: Line 1:



=== 06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌) ===
<big>स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |</big>
{| class="wikitable"

|<nowiki>स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |</nowiki>
<font size="4"><br /></font>
<big><font size="4"><br /></font>
सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |
सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |
<font size="4"><br /></font>
<font size="4"><br /></font></big>

तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |
<big>तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |
<font size="4"><br /></font>
<font size="4"><br /></font></big>
तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |

<font size="4"><br /></font>
<big>तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |
मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |
<font size="4"><br /></font>
<font size="4"><br /></font></big>

Swarup – June 2013
<big>मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |
<font size="4"><br /></font></big>

<big>Swarup – June 2013</big>


<big>---------------------------------</big>

<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>


<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].</big>


<nowiki>---------------------------------</nowiki>


<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].


<big>Subpages (20): [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH 02A - स्वादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH 03A - तनादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH 04A - क्र्यादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH 05A - अदादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH 06A - जुहोत्यादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 08 - धातुपाठे हल्‌-सन्धिः १] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 09 - धातुपाठे हल्‌-सन्धिः २] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3 10 - धातुपाठे हल्‌-सन्धिः ३] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4 11 - धातुपाठे हल्‌-सन्धिः ४] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam 12b - अनुनासिकान्तम्‌ अङ्गम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH 14A - अदादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah 15 - स्थानिवद्भावः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH 16 - जुहोत्यादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH 17 - रुधादिगणः]</big>
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
|}
Subpages (20): [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH 02A - स्वादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH 03A - तनादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH 04A - क्र्यादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH 05A - अदादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH 06A - जुहोत्यादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 08 - धातुपाठे हल्‌-सन्धिः १] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 09 - धातुपाठे हल्‌-सन्धिः २] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3 10 - धातुपाठे हल्‌-सन्धिः ३] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4 11 - धातुपाठे हल्‌-सन्धिः ४] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam 12b - अनुनासिकान्तम्‌ अङ्गम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH 14A - अदादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah 15 - स्थानिवद्भावः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH 16 - जुहोत्यादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH 17 - रुधादिगणः]

Revision as of 02:41, 11 May 2021


स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |


सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |

तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |

तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |

मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |

Swarup – June 2013


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.


To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].


Subpages (20): 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः) 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः 02A - स्वादिगणः 03A - तनादिगणः 04A - क्र्यादिगणः 05A - अदादिगणे अजन्तधातवः 06A - जुहोत्यादिगणे अजन्तधातवः 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌ 08 - धातुपाठे हल्‌-सन्धिः १ 09 - धातुपाठे हल्‌-सन्धिः २ 10 - धातुपाठे हल्‌-सन्धिः ३ 11 - धातुपाठे हल्‌-सन्धिः ४ 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः 12b - अनुनासिकान्तम्‌ अङ्गम्‌ 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च 14A - अदादिगणे हलन्तधातवः 15 - स्थानिवद्भावः 16 - जुहोत्यादिगणे हलन्तधातवः 17 - रुधादिगणः