6---sArvadhAtukaprakaraNam-anadantam-aGgam: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 28: Line 28:




<small>Subpages (20): [https://samskritavyakaranam.miraheze.org/wiki/01A_-_%E0%A4%85%E0%A4%A8%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%87_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E2%80%8C%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_(%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A4%83) 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH 02A - स्वादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH 03A - तनादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH 04A - क्र्यादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH 05A - अदादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH 06A - जुहोत्यादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 08 - धातुपाठे हल्‌-सन्धिः १] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 09 - धातुपाठे हल्‌-सन्धिः २] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3 10 - धातुपाठे हल्‌-सन्धिः ३] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4 11 - धातुपाठे हल्‌-सन्धिः ४] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam 12b - अनुनासिकान्तम्‌ अङ्गम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH 14A - अदादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah 15 - स्थानिवद्भावः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH 16 - जुहोत्यादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH 17 - रुधादिगणः]</small>
<small>Subpages (20): [https://samskritavyakaranam.miraheze.org/wiki/01A_-_%E0%A4%85%E0%A4%A8%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%87_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E2%80%8C%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_(%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A4%83) 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)] [https://samskritavyakaranam.miraheze.org/wiki/01_-_%E0%A4%85%E0%A4%A8%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%87_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः] [https://samskritavyakaranam.miraheze.org/wiki/02A_-_%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83 02A - स्वादिगणः] [https://samskritavyakaranam.miraheze.org/wiki/03_-_%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83 03A - तनादिगणः] [https://samskritavyakaranam.miraheze.org/wiki/04_-_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83 04A - क्र्यादिगणः] [https://samskritavyakaranam.miraheze.org/wiki/05_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 05A - अदादिगणे अजन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/06_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 06A - जुहोत्यादिगणे अजन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/07_-_%E0%A4%87%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D%E2%80%8C_%E0%A4%89%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82%E0%A4%AE%E0%A5%8D%E2%80%8C_%E0%A4%85%E0%A4%9C%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%82_%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌] [https://samskritavyakaranam.miraheze.org/wiki/08_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7 08 - धातुपाठे हल्‌-सन्धिः १] [https://samskritavyakaranam.miraheze.org/wiki/09_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A8 09 - धातुपाठे हल्‌-सन्धिः २] [https://samskritavyakaranam.miraheze.org/wiki/10_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A9 10 - धातुपाठे हल्‌-सन्धिः ३] [https://samskritavyakaranam.miraheze.org/wiki/11_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%AA 11 - धातुपाठे हल्‌-सन्धिः ४] [https://samskritavyakaranam.miraheze.org/wiki/12a_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF-%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः] [https://samskritavyakaranam.miraheze.org/wiki/12b_-_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D%E2%80%8C_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C 12b - अनुनासिकान्तम्‌ अङ्गम्‌] [https://samskritavyakaranam.miraheze.org/wiki/12_-_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%87%E0%A4%B7%E0%A5%81_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A3%E0%A4%BF_-_%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः] [https://samskritavyakaranam.miraheze.org/wiki/13_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%8C_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%82_%E0%A4%9A 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च] [https://samskritavyakaranam.miraheze.org/wiki/14A_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 14A - अदादिगणे हलन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/15_-_%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83 15 - स्थानिवद्भावः] [https://samskritavyakaranam.miraheze.org/wiki/16_-_%E0%A4%9C%E0%A5%81%E0%A4%B9%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83 16 - जुहोत्यादिगणे हलन्तधातवः] [https://samskritavyakaranam.miraheze.org/wiki/17_-_%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83 17 - रुधादिगणः]</small>

Revision as of 04:50, 13 May 2021


स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |


सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |


तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |


तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |


मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |


Swarup – June 2013


---------------------------------


Subpages (20): 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः) 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः 02A - स्वादिगणः 03A - तनादिगणः 04A - क्र्यादिगणः 05A - अदादिगणे अजन्तधातवः 06A - जुहोत्यादिगणे अजन्तधातवः 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌ 08 - धातुपाठे हल्‌-सन्धिः १ 09 - धातुपाठे हल्‌-सन्धिः २ 10 - धातुपाठे हल्‌-सन्धिः ३ 11 - धातुपाठे हल्‌-सन्धिः ४ 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः 12b - अनुनासिकान्तम्‌ अङ्गम्‌ 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च 14A - अदादिगणे हलन्तधातवः 15 - स्थानिवद्भावः 16 - जुहोत्यादिगणे हलन्तधातवः 17 - रुधादिगणः