7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions

7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 173: Line 173:
<big><br /></big>
<big><br /></big>


<big>चुर्‌ → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‌ + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‌ + इ → चोरि प्रेरणार्थे</big>
<big>चुर्‌ → '''सत्यापपाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‌ + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‌ + इ → चोरि प्रेरणार्थे</big>


<big><br /></big>
<big><br /></big>