7---ArdhadhAtukaprakaraNam/04b---karmaNi-bhAve-ca-II: Difference between revisions

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/04b---karmaNi-bhAve-ca-II
Jump to navigation Jump to search
Content added Content deleted
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(20 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:04b - कर्मणि भावे च ।।}}
<please replace this with content from corresponding Google Sites page>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|<big>'''2020 वर्गः'''</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/221_karmaNi-bhAve-ca---samprasAraNidhAtavaH_%2B_NijantadhAtavaH_2020-09-01.mp3 karmaNi-bhAve-ca---samprasAraNidhAtavaH_+_NijantadhAtavaH_2020-09-01]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/222_karmaNi-bhAve-ca---NijantadhAtavaH_%2B_sthAnivadbhAvaH_%2B_NicaH-pUrvavipratiShedhaH_2020-09-08.mp3 karmaNi-bhAve-ca---NijantadhAtavaH_+_sthAnivadbhAvaH_+_NicaH-pUrvavipratiShedhaH_2020-09-08]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/223_karmaNi-bhAve-ca---NijantadhAtavaH_%2B_sannantadhAtavaH_%2B_yangantadhAtavaH_2020-09-15.mp3 karmaNi-bhAve-ca---NijantadhAtavaH_+_sannantadhAtavaH_+_yangantadhAtavaH_2020-09-15]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/224_karmaNi-bhAve-ca---laTi-loTi-langi-lingi-ajantacintanam_%2B_liTi-luTi-lRTi-lRngi-Ashiirlingi-lungi---paricayaH_2020-09-22.mp3 karmaNi-bhAve-ca---laTi-loTi-langi-lingi-ajantacintanam_+_liTi-luTi-lRTi-lRngi-Ashiirlingi-lungi---paricayaH_2020-09-22]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/225_karmaNi-bhAve-ca---laTi-loTi-langi-lingi-halantacintanam_%2B_luTi-lRTi-lRngi-Ashiirlingi---AkArAntAH-ca-ikArAntAH-ca-dhAtavaH_2020-09-29.mp3 karmaNi-bhAve-ca---laTi-loTi-langi-lingi-halantacintanam_+_luTi-lRTi-lRngi-Ashiirlingi-lungi---AkArAntAH-ca-ikArAntAH-ca-dhAtavaH_2020-09-29]</big>
|-
|<big>१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/226_karmaNi-bhAve-ca---luTi-lRTi-lRngi-Ashiirlingi-lungi---A-i-u-Ru-kArAntAH_%2B_han-grah-dRush_%2B_Nijanta-dhAtavaH_2020-10-06.mp3 karmaNi-bhAve-ca---luTi-lRTi-lRngi-Ashiirlingi-lungi---A-i-u-Ru-kArAntAH_+_han-grah-dRush_+_Nijanta-dhAtavaH_2020-10-06]</big>
|-
|<big>११) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/227_karmaNi-bhAve-ca---lRTi---A-i-u-Ru-kArAntAH_%2B_han-grah-dRush_%2B_Nijanta-dhAtavaH---asiddhavadatrAbhAt_2020-10-13%20-%20new.mp3 karmaNi-bhAve-ca---lRTi---A-i-u-Ru-kArAntAH_+_han-grah-dRush_+_Nijanta-dhAtavaH---asiddhavadatrAbhAt_2020-10-13]</big>
|-
|<big>१२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/228_karmaNi-bhAve-ca---luTi-lRTi-lRngi-Ashiirlingi---Nijanta-dhAtUnAM-ciNvadbhAvaH_%2B_Nijanta-mit-dhAtavaH_2020-10-20.mp3 karmaNi-bhAve-ca---luTi-lRTi-lRngi-Ashiirlingi---Nijanta-dhAtUnAM-ciNvadbhAvaH_+_Nijanta-mit-dhAtavaH_2020-10-20]</big>
|-
|<big>१३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/229_karmaNi-bhAve-ca---Nijanta-mit-dhAtavaH_%2B_lung-lakAre-igupadha-shalanta-dhAtavaH_2020-10-27.mp3 karmaNi-bhAve-ca---Nijanta-mit-dhAtavaH_+_lung-lakAre-igupadha-shalanta-dhAtavaH_2020-10-27]</big>
|-
|'''<big>20</big><big>17</big> <big>वर्गः</big>'''
|-
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/124_bhAva-karma-prakriyA---anidit-dhAtavaH__Nijanta-dhAtavaH_2017-07-16.mp3 bhAva-karma-prakriyA---anidit-dhAtavaH_+_Nijanta-dhAtavaH_2017-07-16]</big>
|-
|<big>६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/125_bhAva-karma-prakriyA---Nijanta-dhAtavaH_2017-07-23.mp3 bhAva-karma-prakriyA---Nijanta-dhAtavaH_2017-07-23]</big>
|-
|<big>७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/126_bhAva-karma-prakriyA---NijantAH-sannantAH-yangantAH-ca-dhAtavaH_2017-07-30.mp3 bhAva-karma-prakriyA---NijantAH-sannantAH-yangantAH-ca-dhAtavaH_2017-07-30]</big>
|-
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/127_gatavargasya-prashnAH__ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_2017-08-06.mp3 gatavargasya-prashnAH_+_ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_2017-08-06]</big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/128_ArdhadhAtukalakAreShu-bhAva-karma-prakriyA__ajantadhAtUnAM-lRDAdiShu-vikalpaH_2017-08-13.mp3 ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_+_ajantadhAtUnAM-lRDAdiShu-vikalpaH_2017-08-13]</big>
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/129_bhAva-karma-prakriyAyAm-ciNvadbhAvaH---ajantAnAM-han-grah-dRush-ityeShAM-ca-lRDAdiShu-_2017-08-20.mp3 bhAva-karma-prakriyAyAm-ciNvadbhAvaH---ajantAnAM-han-grah-dRush-ityeShAM-ca-lRDAdiShu-_2017-08-20]</big>
|-
|<big>११) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/130_bhAva-karma-prakriyAyAM-ciNvadbhAvaH---iDAgamasya-vidhAnam-ArdhadhAtukasyeDvalAdeH-iti-na_2017-08-27.mp3 bhAva-karma-prakriyAyAM-ciNvadbhAvaH---iDAgamasya-vidhAnam-ArdhadhAtukasyeDvalAdeH-iti-na_2017-08-27]</big>
|-
|<big>१२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/131_NijantadhAtUnAmapi-lRuTAdiShu-bhAva-karma-prakriyAyAM-ciNvadbhAvaH_2017-09-10.mp3 NijantadhAtUnAmapi-lRuTAdiShu-bhAva-karma-prakriyAyAM-ciNvadbhAvaH_2017-09-10]</big>
|-
|<big>१३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/133_bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI_2017-09-24.mp3 bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI_2017-09-24]</big>
|-
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/134_bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI------_2017-10-01.mp3 bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI---दुह्‌-दिह्‌-लिह्‌-गुह्‌_2017-10-01]</big>
|}



<big><br /></big>
<big>'''2.''' <u>भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च</u></big>

<big><br />
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर् + णिच्‌ → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम्‌ आतिदेशिकधातूनां धातुसंज्ञा भवति |</big>

<big><br />
चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर् इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्‌-प्रत्ययः विधीयते → चुर् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः</big>

<big><br />
तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |</big>

<big><br />
पठ्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि</big>

<big><br />
'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च''' |</big>

<big><br />
'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌ विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान्‌ | अस्यां स्थितौ—यत्र हेतुमान्‌ प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |</big>

<big><br />
'''सनाद्यन्ता धातवः''' (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः (अङ्गम्‌) क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | सन्‌ आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''सनाद्यन्ता धातवः''' |</big>

<big><br />
एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत्‌ किमपि रूपं निष्पादयितुम्‌ इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति भावकर्मप्रक्रियायां च— सर्वप्रथमं णिच्‌, तदा यक्‌ | यथा—</big>

<big><br />
चुर् + इ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌</big>

<big><br />
अस्यां दशायां '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | यक्‌-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्‌, भाववाचके कर्मवाचके च '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन यक्‌ विधीयते | तदा '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपो भवति |</big>

<big><br />
चुर् → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच्‌ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + यक्‌ → चोर्य → चोर्य + ते → चोर्यते</big>

<big><br />
'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्‌, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>

<big><br />
एवमेव—</big>

<big>कथ + णिच्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायांं स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये → कथ्‌-धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → कथि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → कथ्‌ + यक्‌ → कथ्य → कथ्य + ते → कथ्यते</big>

<big><br />
पठ्‌ → '''हेतुमति च'<nowiki/>'' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''''<nowiki/>''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → '<nowiki/>'''''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पाठि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → पाठ्‌ + यक्‌ → पाठ्य → पाठ्य + ते → पाठ्यते</big>

<big><br />
दा + णिच्‌ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे → दा + पुक्‌ + इ → दा + प्‌ + इ → दापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → दापि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → दाप्य → दाप्य + ते → दाप्यते</big>

<big><br />
पै पाने → पै + णिच्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच्‌ → '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे → पा + युक्‌ + णिच्‌ → पा + य्‌ + इ → पायि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पायि + यक्‌ → पाय्य → पाय्यते</big>

<big><br />
नी + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →</big>

<big><br />
लिख्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →</big>

<big><br />
भू* + णिच्‌ →</big>

<big>कृ + णिच्‌ →</big>

<big>छो छेदने + णिच्‌ →</big>

<big>वद्‌ + णिच्‌ →</big>

<big>क्षिप + णिच्‌ →</big>

<big>बुध्‌ + णिच्‌ →</big>

<big>कृष्‌** + णिच्‌ →</big>

<big>एध्‌ + णिच्‌ →</big>

<big>गण + णिच्‌ →</big>

<big><br />
<nowiki>*</nowiki>अत्र प्रश्नः उदेति भू + णिच्‌ → भावि + यक्‌ + ते इत्यवसरे '''णेरनिटि''' (६.४.५१), '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) अनयोः द्वयोः युगपत्‌ प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | '''अकृत्सार्वधातुकयोर्दीर्घः''' इति परसूत्रम्‌ अतः तस्य प्राप्तिः भवेत्‌ न तु '''णेरनिटि''' (६.४.५१) इत्यस्य | परन्तु—</big>

<big><br />
'''ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन इयङ्‌, यण्‌, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्‌-लोपेन सह युगपत्‌ प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |</big>

<big><br />
<nowiki>**</nowiki>अत्र कृष्‌ गुणं कृत्वा कष्‌, तदा '''अत उपधायाः''' (७.२.११६), '''उरण्‌ रपरः''' (१.१.५१) इत्यनयोः एकत्रप्राप्तिरस्ति किम्‌ ? भवति चेत्‌, '''अत उपधायाः''' (७.२.११६) परसूत्रम्‌ अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तदाधारेण तस्य बलं स्यात्‌ | किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति | रपरत्वं न भवति चेत्‌, ऋकारस्य स्थाने गुणादेशो न भवति एव | अतः यद्यपि '''उरण्‌ रपरः''' (१.१.५१) इत्यस्य अपेक्षया '''अत उपधायाः''' (७.२.११६) परसूत्रम्‌ अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तथापि अत्र '''अत उपधायाः''' (७.२.११६) इत्यस्य अत्र प्रसक्तिः एव नास्ति |</big>

<big><br />
'''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे |</big>

<big>'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति |</big>

<big><br />
अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च समग्रचिन्तनं सम्पूर्णाम्‌ |</big>

<big><br />
'''3.''' <u>भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि सन्नन्तधातवः यङन्तधातवः</u></big>

<big><br />
<u>सन्नन्तधातवः</u></big>

<big><br />
सन्नन्तधातवः इच्छार्थे भवन्ति | यथा पठितुम्‌ इच्छति पिपठिषति, कर्तुम्‌ इच्छति चिकीर्षति, गन्तुम्‌ इच्छति जिगमिषति | सन्नन्तरूपाणां धातवः सदा अदन्ताः भवन्ति | यथा—</big>

<big><br />
पठ्‌ + सन्‌-प्रत्ययः → पिपठिष इति धातुः</big>

<big>कृ + सन्‌ → चिकीर्ष इति धातुः</big>

<big>गम्‌ + सन्‌ → जिगमिष इति धातुः</big>

<big><br />
सन्नन्तधातवः सदा एव अदन्ताः इति कारणतः यकि परे तेषां सर्वेषां कार्यं समानम्‌ | '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | यक्‌ आर्धधातुकसंज्ञकः, अतः यकि परे सन्नन्तधातूनाम्‌ अकारलोपो भवति | यथा—</big>

<big><br />
पिपठिष* + यक्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → पिपठिष्‌ + य → पिपठिष्य + ते → पिपठिष्यते</big>

<big>चिकीर्ष + यक्‌ → '''अतो लोपः''' (६.४.४८) → चिकीर्ष्य → चिकीर्ष्य + ते → चिकीर्ष्यते</big>

<big>जिगमिष + यक्‌ → '''अतो लोपः''' (६.४.४८) → जिगमिष्य → जिगमिष्य + ते → जिगमिष्यते</big>

<big><br />
'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |</big>

<big><br />
अत्र प्रश्नः आयाति यत्‌‍ 'पिपठिष' इति धातुः औपदेशिकधातुः नास्ति, अतः कथं वा '''अतो लोपः''' (६.४.४८) इत्यस्य कार्यं भवेत्‌ ? '''अतो लोपः''' (६.४.४८) इत्यस्य अनुवृत्ति-सहितसूर्त्रं भवति— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' | अस्मिन्‌ च 'उपदेशे' इत्यस्ति, तदर्थञ्च जिज्ञासा | उत्तरम्‌ एवं यत्‌ 'उपदेशे' इत्युक्ते औपदेशिकधातुः इति न; धातोः यः प्रत्ययः विधीयते, तस्य प्रत्ययस्य उपदेशकाले अङ्गम्‌ अदन्तं भवेत्‌ | अत्र प्रकृतौ यस्मिन्‌ समये यक्‌-प्रत्ययः उपदिष्टः, तस्मिन्नेव काले अङ्गम्‌ अदन्तं स्यात्‌ | प्रक्रियाक्रमे कालान्तरे अङ्गम्‌ अदन्तं भवति चेत्‌ '''अतो लोपः''' (६.४.४८) अनेन प्रसक्तं न भवति | अतः धातुः आतिदेशिकः चेदपि '''अतो लोपः''' (६.४.४८) इत्यस्य कार्यं भवति |</big>

<big><br />
<nowiki>*</nowiki>अत्र प्रश्नः उदेति पिपठिष + यक्‌ इत्यवसरे '''अतो लोपः''' (६.४.४८), '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) अनयोः द्वयोः युगपत्‌ प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | '''अकृत्सार्वधातुकयोर्दीर्घः''' इति परसूत्रम्‌ अतः तस्य प्राप्तिः भवेत्‌ न तु '''अतो लोपः''' (६.४.४८) इत्यस्य | परन्तु—</big>

<big><br />
'''ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन इयङ्‌, यण्‌, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्‌-लोपेन सह युगपत्‌ प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |</big>

<big><br />
मोक्तुम्‌ इच्छति, मुमुक्ष इति सन्नन्तधातुः | मुमुक्ष + यक्‌ →</big>

<big>खादितुम्‌ इच्छति, चिखादिष इति सन्नन्तधातुः | चिखादिष + यक्‌ →</big>

<big>वदितुम्‌ इच्छति, विवदिष इति सन्नन्तधातुः | विवदिष + यक्‌ →</big>

<big>वक्तुम्‌ इच्छति, विवक्ष इति सन्नन्तधातुः | विवक्ष + यक्‌ →</big>

<big>पातुम्‌ इच्छति, पिपास इति सन्नन्तधातुः | पिपास + यक्‌ →</big>

<big>दातुम्‌ इच्छति, दित्स इति सन्नन्तधातुः | दित्स + यक्‌ →</big>

<big>ज्ञातुम्‌ इच्छति, जिज्ञास इति सन्नन्तधातुः | जिज्ञास + यक्‌ →</big>

<big>श्रोतुम्‌ इच्छति, शुश्रूष इति सन्नन्तधातुः | शुश्रूष + यक्‌ →</big>

<big><br />
<u>यङन्तधातवः</u></big>

<big><br />
यङ्‌-प्रत्ययात्‌ पूर्वम्‌ अच्‌-वर्णः अस्ति चेत्‌—</big>

<big><br />
'''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | यक्‌ आर्धधातुकसंज्ञकः, अतः यकि परे यङन्तधातूनाम्‌ अकारलोपो भवति | यथा—</big>

<big><br />
नी + यङ्‌ → नेनीय इति यङन्तधातुः | नेनीय + यक्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → नेनीय्‌ + य → नेनीय्य → नेनीय्य + ते → नेनीय्यते</big>

<big><br />
एवमेव—</big>

<big>लोलूय + यक्‌ →</big>

<big>बोभूय + यक्‌ →</big>

<big><br />
यङ्‌-प्रत्ययात्‌ पूर्वं हल्‌-वर्णः अस्ति चेत्‌—</big>

<big><br />
'''यस्य हलः''' (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे |</big>

<big><br />
बाभ्रश्य + यते → '''यस्य हलः''' (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे → बाभ्रश्‌ + यते → बाभ्रश्यते</big>

<big>नेनिज्य + यते → नेनिज्‌ + यते → नेनिज्यते</big>

<big>वेविध्य + यते → वेविध्‌ + यते → वेविध्यते</big>

<big>मोमुद्य + यते → मोमुद्‌ + यते → मोमुद्यते</big>

<big><br />
'''यस्य हलः''' (६.४.४९) = हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे | यस्य षष्ठ्यन्तं, हलः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌ '''हलः यस्य अङ्गस्य लोपः आर्धधातुके''' |</big>

<big><br />
अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि सन्नन्तधातुषु यङन्तधातुषु च समग्रचिन्तनं सम्पूर्णाम्‌ |</big>

<big><br />
'''B. लिट्‌, लुट्‌, लृट्‌, लृङ्‌, आशीर्लिङ्‌, लुङ्‌ | एषु लकारेषु यक्‌-प्रत्ययः न विधीयते |'''</big>

<big><br />
'''सार्वधातुके यक्‌''' (३.१.६७) इति सूत्रेण धातुभ्यः यक्‌-प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे | अस्य कथनस्य आशयः एवं यत्‌ भाववाचके कर्मवाचके च आर्धधातुके प्रत्यये परे यक्‌-प्रत्ययः न विधीयते | लिटि, लुटि, लृटि, लृङि, आशीर्लिङि, लुङि च धातुना यः प्रत्ययः दृश्यते, सः आर्धधातुकं न तु सार्वधातुकम् | अतः एषु लकारेषु भावार्थे कर्मार्थे च यक्‌ न भवति |</big>

<big><br />
एषु षट्सु लकारेषु एकमेव कार्यं सर्वत्र भवति— भावेप्रयोगे कर्मणिप्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ्‌-प्रत्ययाः एव विधीयन्ते |</big>

<big><br />
'''भावकर्मणोः''' (१.३.१३) = भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति | भावश्च कर्म च तयोरितरेतरद्वन्द्वो भावकर्मणी, तयोर्भावकर्मणोः | भावकर्मणोः सप्तम्यन्तम्‌ एकपदमिदं सूत्रम्‌; अत्र विषयसप्तमी | '''अनुदात्तङित आत्मनेपदम्‌''' (१.३.१२) इत्यस्मात् '''आत्मनेपदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''भावकर्मणोः आत्मनेपदम्‌''' |</big>

<big><br />
एषु षट्सु लकारेषु भावकर्मप्रक्रियायां भावार्थकं कर्मार्थकं चिह्नम्‌ अन्यत्‌ किमपि न भवति | अतः एषु लकारेषु, धातुः आत्मनेपदी चेत्‌, कर्त्रर्थे कर्मार्थे च बहुत्र रूपं समानमेव | धातुः परस्मैपदी चेत्‌, आधिक्येन तावान्नेव भेदः कर्तरि कर्मणि च यत्‌ कर्त्रर्थे परस्मैपदसंज्ञकः तिङ्‌-प्रत्ययः विधीयते, कर्मार्थे च आत्मनेपदसंज्ञकः तिङ्‌-प्रत्ययः विधीयते | यथा पा पाने इति धातुः परस्मैपदी, तस्य च कर्तरि लृटि पास्यति भवति; कर्मणि लृटि पास्यते इति | एवमेव—</big>

{| class="wikitable"
|<big>धातुः</big>
|<big>कर्तृवाच्ये लृटि</big>
|<big>कर्मवाच्ये लृटि</big>
|-
|<big>चि</big>
|<big>चेष्यति/चेष्यते</big>
|<big>चेष्यते</big>
|-
|<big>नी</big>
|<big>नेष्यति</big>
|<big>नेष्यते</big>
|-
|<big>हु</big>
|<big>होष्यति</big>
|<big>होष्यते</big>
|-
|<big>भू</big>
|<big>भविष्यति</big>
|<big>भविष्यते</big>
|-
|<big>कृ</big>
|<big>करिष्यति/करिष्यते</big>
|<big>करिष्यते</big>
|-
|<big>तॄ</big>
|<big>तरिष्यति</big>
|<big>तरिष्यते</big>
|-
|<big>हन्‌</big>
|<big>हनिष्यति</big>
|<big>हनिष्यते</big>
|-
|<big>ग्रह्</big>
|<big>ग्रहीष्यति</big>
|<big>ग्रहीष्यते</big>
|-
|<big>दृश्</big>
|<big>द्रक्ष्यति</big>
|<big>द्रक्ष्यते</big>
|-
|<big>लिख्</big>
|<big>लेखिष्यति</big>
|<big>लेखिष्यते</big>
|-
|<big>मुद्</big>
|<big>मोदिष्यते</big>
|<big>मोदिष्यते</big>
|}

<big><br />
अग्रे यत्र यत्र कस्यचित्‌ विशिष्टधातोः कार्यं भवति तत्र तत्र उच्यते |</big>

<big><br />
'''1.''' <u>लिट्‌-लकारः कर्मणि भावे च</u></big>

<big><br />
लिट्‌-लकारे कर्त्रर्थे यस्य यस्य धातोः यत्‌ यत्‌ तिङन्तरूपं भवति, तस्य तस्य धातोः तत्तदेव तिङन्तरूपं भवति कर्मणि भावे च | केवलं स्मर्तव्यं यत्‌ अत्र '''भावकर्मणोः''' (१.३.१३) इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति |</big>

<big><br />
यथा भू-धातुः कर्तरिप्रयोगे बभूव; कर्मणिप्रयोगे बभूवे | तथैव सर्वत्र | अतः लिट्‌-लकारः कर्त्रर्थे यदा पठ्यते अस्माभिः, तदा यानि यानि तिङन्तरूपाणि तत्र भवन्त्ति, तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदसंज्ञक-तिङ्‌-प्रत्ययैः सह |</big>

<big><br />
'''2.''' <u>लुट्‌, लृट्‌, लृङ्‌, आशीर्लिङ्‌ कर्मणि भावे च</u></big>

<big><br />
अ) <u>अजन्तधातवः, हन्‌, ग्रह्‌, दृश्‌</u></big>

<big><br />
'''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) = भावकर्मविषये आर्धधातुकोपदेशे अजन्तधातूनां, हन्‌, ग्रह्‌, दृश्‌ च धातूनां विकल्पेन चिण्वत्कार्यं भवति स्य सिच्‌ सीयुट्‌ तासि इत्येषु परेषु; चिण्वत्पक्षे स्यसिच्‌सीयुट्तासीनाम्‌ इडागमो भवति | 'आर्धधातुकोपदेशे' इत्यनेन आर्धधातुकोपदेशावस्थायाम्‌ अजन्तधातवः | स्य इत्यनेन लृट्‌, लृङ्‌ च; तास्‌ इत्यनेन लुट्‌; सिच्‌ इत्यनेन लुङ्‌ | सीयुट्‌ इत्यनेन आशीर्लिङ्‌ न तु विधिलिङ्‌ यतोहि इदं सूत्रम्‌ '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारे अस्ति | चिण्वत्‌ पक्षे इडागमो भवति सर्वत्र, नाम धातुः अनिट्‌ चेदपि | चिण्वद्भावः इत्युक्तौ चिणि प्रत्यये परे यानि कार्याणि भवन्ति, तानि अत्र अपि भवन्ति | स्यश्च सिच्च सीयुट्‌ च तासिश्च तेषामितरेतरद्वन्द्वः स्यसिच्‌सीयुट्तासयः, तेषु स्यसिच्‌सीयुट्तासिषु | भावश्च कर्म च, भावकर्मणी, तयोर्भावकर्मणोः | अच्च, हनश्च, ग्रहश्च दृश्‌‍ च तेषामितरेतरद्वन्द्वः अज्झनग्रहदृशः, तेषाम्‌ अज्झनग्रहदृशाम्‌ | चिणि इव चिण्वत्‌ | स्यसिच्‌सीयुट्‌तासिषु सप्तम्यन्तं, भावकर्मणोः सप्तम्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अज्झनग्रहदृशां षष्ठ्यन्तं, वा अव्ययपदं, चिण्वत्‌ अव्ययपदम्‌, इट्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आर्धधातुकोपदेशे अज्झनग्रहदृशाम्‌ अङ्गानां वा चिण्वत्‌ इट्‌ च स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोः''' |</big>

<big><br />
चिण्वद्भावः इत्युक्तौ यः प्रत्ययः धातुतः विधीयते, सः णिद्वत्‌ अस्ति, अतः तदनुसृत्य कार्यं धातौ भवति | यद्यपि स्य, सिच्‌, सीयुट्‌, तासि इति प्रत्ययाः णित्‌ न सन्ति, तथापि अत्र णित्त्वम्‌ अध्यारोपितं तेषु, तदनुसृत्य च कार्यं विधीयते | यत्र णिद्वद्भावो भवति, तत्र इमानि कार्याणि भवन्ति यथासङ्गम्‌—</big>

<big><br />
'''अचो ञ्णिति''' (७.२.११५), '''अत उपधायाः''' (७.२.११६) इत्याभ्यां वृद्धिः;</big>

<big>'''आतो युक्‌ चिण्कृतोः''' (७.३.३३) इत्यनेन युक्‌-आगमः;</big>

<big>'''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इत्यनेन हन्‌-धातोः कुत्वम्;</big>

<big>'''चिण्णामुलोर्दीर्घोऽन्यतरस्याम्‌''' इत्यनेन मितां विकल्पेन उपधा-दीर्घः |</big>

<big><br />
अत्र प्रश्नः उदेति '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यस्य परत्वात्‌ कथं न प्राप्नोति ? अनेन एव इडागमो भवेत्‌ |</big>

<big><br />
अत्र महाभाष्यश्लोकः—</big>

<big><br />
चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति |</big>

<big>इट्‌ चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती | [महाभाष्यश्लोकः ६.४.६२]</big>

<big><br />
अत्र '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इति सूत्रस्य वैशिष्ट्यम्‌‌ उच्यते भाष्यकारैः | यथोक्तं चिण्वद्भावेन वृद्धिः, युक्‌-आगमः, हन्‌-धातोः कुत्वं, मितां वैकल्पिकः उपधा-दीर्घः | इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ | द्वितीयपङ्क्तौ च इडागमस्य प्रसङ्गः | '''इट्‌ चासिद्धस्तेन मे लुप्यते णिः''' इत्यनेन णिजन्तप्रसङ्गे इडागमः सन्नपि '''णेरनिटि''' (६.४.५१) इत्यनेन णिलोपः | कथमिति अग्रे उच्यते | तदा '''नित्यश्चायमिति''' | अयं चिण्वदिण्णित्यः; कृतेऽपि वलादिलक्षण इट्‌ प्राप्नोति, अकृतेऽपि; न ह्ययं वलादित्वमपेक्षते | अस्मिंस्तु कृते वलादिलक्षण ईण्न प्राप्नोति, तस्माद्‌ '''वल्निमित्त''' इडनित्यः | विघातः इत्यनेन निमित्ताभावादप्रवृत्तिः; सोऽस्यास्तीति '''विघाती''' |</big>

<big><br />
अत्र 'वलादिलक्षणे कृते' इत्युक्ते यत्र '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन इडागमः भवति, तस्य इडागमे सत्यपि चिण्वत्पक्षे इडागमः पुनः भवति एव | विपरीतत्वेन नास्ति, अतः चिण्वद्भावस्य इडागमः नित्यः |</big>

<big><br />
तर्हि '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इति यद्यपि परसूत्रं, चिण्वत्पक्षे '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन एव इडागमः | व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नामकरणं सन्नियोगशिष्टं; सन्नियोगशिष्टानां सहप्राप्तिः— 'चिण्वत्पक्षे इडागमः' इत्यनेन विशिष्टबलेन '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इति सूत्रस्य प्राप्तिर्नास्ति |</big>

<big><br />
यस्मिन्‌ पक्षे चिण्वद्भावः न भवति, धातुः सेट्‌ अपि च प्रत्ययः वलादिः इति चेत्‌, '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन इडागमो विधीयते |</big>

<big><br />
'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तम्‌, वलादेः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>

<big><br />
चिण्वद्भावः विकल्पेन भवति, अतः सर्वेषाम्‌ अजन्तधातूनां भावकर्मणोः रूपद्वयं भवति | हन्‌, ग्रह्‌, दृश्‌ इत्येषामपि भावकर्मणोः रूपद्वयं भवति |</big>

<big><br />
<u>अजन्तधातवः</u></big>

<big><br />
आकारान्ताः धातवः—</big>

<big><br />
चिण्वद्भावस्य पक्षे '''आतो युक्‌ चिण्कृतोः''' इत्यनेन युक्‌-आगमः |</big>

<big><br />
पा + लृट्‌ → पा + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → पा + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → पा + इष्यते → '''आतो युक्‌ चिण्कृतोः''' इत्यनेन आकारान्तधातूनां युक्‌-आगमो भवति चिण्‌-प्रत्यये परे, ञिति णिति कृत्‌-प्रत्यये परे च → पा + युक्‌ + इष्यते → उकारककारयोः इत्‌-संज्ञा → पा + य्‌ + इष्यते → पायिष्यते | चिण्वद्भावः न भवति चेत्‌ पास्यते |</big>

<big><br />
'''आतो युक्‌ चिण्कृतोः''' (७.३.३३) = आदन्तानां युगागमः स्यात्‌ चिणि ञ्णिति कृति च | चिण्‌ वा ञित्‌-णित्‌ कृत्‌ प्रत्ययेषु परेषु, आकारान्तानां धातूनां युक्‌-आगमो भवति | चिण्‌ च कृत्‌ च तयोरितरेतरद्वन्द्वः चिण्कृतौ, तयोः चिण्कृतोः | आतः षष्ठ्यन्तं, युक्‌ प्रथमान्तं, चिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात्‌ '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य आतः युक्‌ चिण्कृतोः''' '''ञ्णिति''' |</big>

<big><br />
एवमेव—</big>

<big><br />
पा + लृङ्‌ → पा + स्य → अपायिष्यत</big>

<big>पा + लुट् → पा + तास्‌ → पायिता</big>

<big>पा + आशीर्लिङ्‌ → पा + सीयुट्‌ → पायिषीष्ट</big>

<big>(पा + लुङ्‌ → अग्रिमे भागे पृथक्तया लुङ्‌-लकारस्य प्रक्रिया प्रदर्श्यते |)</big>

<big><br />
इकारान्ताः ईकारान्ताः च धातवः—</big>

<big><br />
चिण्वद्भावस्य पक्षे '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः |</big>

<big><br />
चि + लृट्‌ → चि + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → चि + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → चि + इष्यते → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → चै + इष्यते → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन आय्‌-आदेशः → चाय्‌ + इष्यते → चायिष्यते | चिण्वद्भावः न भवति चेत्‌ चेष्यते |</big>

<big><br />
एवमेव—</big>

<big>नी + लृट्‌ → नी + स्य → नी + इष्यते → नायिष्यते</big>

<big>नी + लृङ्‌ → नी + स्य → अनायिष्यत</big>

<big>नी + लुट्‌ → नी + तास्‌ → नायिता</big>

<big>नी + आशीर्लिङ्‌ → नी + सीयुट्‌ → नायिषीष्ट</big>

<big><br />
'''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |</big>

<big><br />
उकारान्ताः ऊकारान्ताः च धातवः—</big>

<big><br />
चिण्वद्भावस्य पक्षे '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः |</big>

<big><br />
हु + लृट्‌ → हु + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → हु + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → हु + इष्यते → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → हौ + इष्यते → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन आव्‌-आदेशः → हाव्‌ + इष्यते → हाविष्यते | चिण्वद्भावः न भवति चेत्‌ होष्यते |</big>

<big><br />
एवमेव—</big>

<big>भू + लृट्‌ → भू + इष्यते → भाविष्यते</big>

<big>भू + लृङ्‌ → भू + स्य → अभाविष्यत</big>

<big>भू + लुट्‌ → भू + तास्‌ → भाविता</big>

<big>भू + आशीर्लिङ्‌ → भू + सीयुट्‌ → भाविषीष्ट</big>

<big><br />
ऋकारान्ताः ॠकारान्ताः च धातवः—</big>

<big><br />
चिण्वद्भावस्य पक्षे '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः |</big>

<big><br />
कृ + लृट्‌ → कृ + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → कृ + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → कृ + इष्यते → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → का + इष्यते → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति → कार्‍ + इष्यते → कारिष्यते | चिण्वद्भावः न भवति चेत्‌ करिष्यते |</big>

<big><br />
एवमेव—</big>

<big>कृ + लृङ्‌ → कृ + स्य → अकारिष्यत</big>

<big>कृ + लुट्‌ → कृ + तास्‌ → कारिता</big>

<big>कृ + आशीर्लिङ्‌ → कृ + सीयुट्‌ → कारिषीष्ट</big>

<big><br />
ॠकारान्तानामपि तथा—</big>

<big><br />
तॄ + लृट्‌ → तॄ + इष्यते → तारिष्यते</big>

<big><br />
हन्‌-धातुः—</big>

<big><br />
चिण्वद्भावस्य पक्षे '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इत्यनेन हन्‌-धातोः कुत्वम् (घकारः)</big>

<big><br />
हन्‌ + लृट्‌ → हन्‌ + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → हन्‌ + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → हन्‌ + इष्यते → '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इत्यनेन ञिति णिति प्रत्यये परे हन्‌-धातोः हकारस्य स्थाने कवर्गादेशः → घन्‌ + इष्यते → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → घान्‌ + इष्यते → घानिष्यते | चिण्वद्भावः न भवति चेत्‌ हनिष्यते |</big>

<big><br />
'''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) = हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गे, हकारेण तुल्यः घकारः अस्ति (संवारः, नादः, घोषः, महाप्राणः च) अतः हकारस्य स्थाने घकारादेशः भवति | ञ्‌ च ण्‌ च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' इति वार्तिकेन (३.३.१०८, वार्तिकम्‌), धातुनिर्देशे हन्‌ धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''चजोः कु घिण्ण्यतोः''' (७.३.५२) इत्यस्मात्‌ '''कुः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु''' |</big>

<big><br />
'''अत उपधायाः''' (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |</big>

<big><br />
एवमेव—</big>

<big>हन्‌ + लृङ्‌ → हन्‌ + स्य → अघानिष्यत</big>

<big>हन्‌ + लुट्‌ → हन्‌ + तास्‌ → घानिता</big>

<big>हन्‌ + आशीर्लिङ्‌ → हन्‌ + सीयुट्‌ → घानिषीष्ट</big>

<big><br />
ग्रह्‌-धातुः—</big>

<big><br />
चिण्वद्भावस्य पक्षे '''अत उपधायाः''' (७.२.११६) इत्यनेन वृद्धिः |</big>

<big><br />
ग्रह्‌ + लृट्‌ → ग्रह्‌ + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → ग्रह्‌ + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → ग्रह्‌ + इष्यते → '''अत उपधायाः''' (७.२.११६) इत्यनेन ञिति णिति प्रत्यये परे उपधायाम् अतः वृद्धिः → ग्राह्‌ + इष्यते → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → ग्राह्‌ + इष्यते → ग्राहिष्यते | चिण्वद्भावः न भवति चेत्‌ ग्रहीष्यते (इडागमस्य दीर्घादेशः '''ग्रहोऽलिटि दीर्घः''' (७.२.३७) इति सूत्रेण) |</big>

<big><br />
'''ग्रहोऽलिटि दीर्घः''' (७.२.३७) = एकाच्‌ ग्रह-धातोः इडागमस्य दीर्घादेशो भवति अलिटि | 'विहितस्य' इत्यस्य अध्याहारः येन णिजन्त ग्राहि-धातोः इडागमस्य धीर्घो न स्यात्‌ | ग्रहः पञ्चम्यन्तम्‌, अलिटि सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः (विभक्तिपरिणामं कृत्वा 'इटः') | '''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) इत्यस्मात्‌ '''एकाचः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''एकाचः ग्रहः अङ्गात्‌ इटः दीर्घः अलिटि''' |</big>

<big><br />
अत्र प्रश्नः उदेति यत्‌ किमर्थम्‌ अयमेव दीर्घादेशः न भवति चिण्वद्भावपक्षे ? सूत्रेण केवलम्‌ उक्तम्‌ ’अलिटि’ | अतः लिट्‌-विहाय अन्यत्र सर्वत्र भवेत्‌ किल |</big>



<big>न्यासव्याख्यायां दत्तमस्ति यत्‌ "ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह - ’प्रकृतस्यैव’ इत्यादि | आर्धधातुकस्येति यः प्रकृत इट् ? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात् | चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते | तत्सहचरित इट् ? चिण्वदित्युच्यते | 'ग्राहित' इति |"</big>

<big><br />
दृश्‌-धातुः—</big>

<big><br />
चिण्वद्भावस्य पक्षे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः |</big>

<big><br />
यत्र चिण्वद्भावः न भवति, '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) इत्यनेन सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि अकिति प्रत्यये परे | तदा '''इको यणचि''' (६.१.७६) इत्यनेन अकारे परे ऋकारस्य यण्‌-आदेशः रेफः |</big>

<big><br />
दृश्‌ + स्यते → '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) इत्यनेन सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि अकिति प्रत्यये परे → दृ + अ + श्‌ + स्यते → '''इको यणचि''' (६.१.७६) इत्यनेन अकारे परे ऋकारस्य यण्‌-आदेशः → द्रश्‌ + स्यते → द्रष्‌ + स्यते → द्रक्‌ + स्यते → द्रक्‌ + ष्यते → द्रक्ष्यते</big>

<big><br />
'''सृजिदृशोर्झल्यमकिति''' (६.१.५८) = सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि-अकिति प्रत्यये परे | अम्‌ मित्‌ इत्यतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | '''धातोः कार्यम्‌ उच्यमानं तत्प्रत्यये भवति''' इति परिभाषया प्रत्यय-शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थ-प्रत्ययस्य निमित्तत्वेन भवति | सृजिश्च दृश्‌ च तयोरितरेतरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित्‌, तस्मिन्‌ अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अम्‌ प्रथमान्तम्‌, अकिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''सृजिदृशोः अम्‌ झलि अकिति (प्रत्यये)''' |</big>

<big><br />
परन्तु चिण्वद्भावस्य पक्षे इडागमो भवति; तदानीं दृश्‌-धातुतः झलादिप्रत्ययः न अपि तु इकारादिः | तस्माच्च अम्‌-आदेशो न भ्वति | अम्‌-अभावे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः |</big>

<big><br />
दृश्‌ + लृट्‌ → दृश्‌ + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → दृश्‌ + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → दृश्‌ + इष्यते → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → दश्‌ + इष्यते → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति → दर्श्‌ + इष्यते → दर्शिष्यते | चिण्वद्भावः न भवति चेत्‌ द्रक्ष्यते |</big>

<big><br />
'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>

<big><br />
एवमेव—</big>

<big>दृश्‌ + लृङ्‌ → दृश्‌ + स्य → अदर्शिष्यत</big>

<big>दृश्‌ + लुट्‌ → दृश्‌ + तास्‌ → दर्शिता</big>

<big>दृश्‌ + आशीर्लिङ्‌ → दृश्‌ + सीयुट्‌ → दर्शिषीष्ट</big>

<big><br />
<u>णिजन्तधातवः</u></big>

<big><br />
णिजन्तधातवः सर्वे इकारान्ताः | आर्धधातुकलकारेषु '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्य प्रसक्त्यभावात्‌ यक्‌ न भवति | णिजन्तधातूनाम्‌ अजन्तत्वात्‌ '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यस्य सर्वत्र प्रसक्तिः | 'उपदेशावस्थायाम्‌' इमे णिजन्तधातवः सर्वे अजन्ताः इति तु नास्ति; किन्तु मनसि भवेत्‌ यत्‌ अत्र उपदेशः इत्युक्ते आर्धधातुकोपदेशकाले इति | अनेन चिण्वद्भावः सर्वत्र भवति | चिण्वद्भावे सति रूपद्वयं भवति; मित्‌-धातूनां च विकल्पत्रयम्‌ | उभयत्र चिण्वत्पक्षे इडागमे सत्यपि '''णेरनिटि''' (६.४.५१) इत्यस्य कार्यं भवति; कथमिति अग्रे उच्यते |</big>

<big><br />
'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>

<big><br />
णिजन्तधातूनां चिण्वद्भावस्य अपक्षे आर्धधातुकलकारेषु सर्वत्र '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन इडागमो भवति, धातुः से‍ट्‌ अस्ति चेत्‌ | आशीर्लिङि यासुट्‌ वलादिः नास्ति अतः इडागमो न सम्भवति, किन्तु तत्र '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानाम्‌ एव यासु‌ट्‌-आगमः; तस्माच्च आशीर्लिङि यासुट्‌ भवति किन्तु केवलं परस्मैपदे— अतः भावे कर्मणि च न भवति | आत्मनेपदे आशीर्लिङि सीयुट्‌ भवति; स च इडानुकूलः | अनेन आर्धधातुकलकारेषु, आत्मनेपदे सर्वत्र प्रत्ययस्य इडानुकूल्यं भवति |</big>

<big><br />
'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तम्‌, वलादेः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>

<big><br />
चिण्वद्भावस्य अपक्षे सर्वत्र रूपाणि यथा कर्तरि, तथैव कर्मणि अपि | प्रक्रिया अपि तथैव | केवलं '''भावकर्मणोः''' (१.३.१३) इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति; अन्यत्‌ सर्वं समानम् | अतः कर्तरि पाठयिष्यति/पाठयिष्यते, कर्मणि पाठयिष्यते; कर्तरि कारयिष्यति/कारयिष्यते, कर्मणि कारयिष्यते इत्यादीनि रूपाणि | णिजन्तपाठे अस्माभिः प्रक्रिया अधीता |</big>

<big><br />
णिजन्तधातूनां भावे कर्मणि प्रक्रिया—</big>

<big><br />
चिण्वत्पक्षे—</big>

<big><br />
पठ्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → पाठि + लृट्‌ → पाठि + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन आर्धधातुकोपदेशकालिक-अजन्तधातुतः स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → पाठि + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → पाठि + इष्यते → '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन इडागमस्य असिद्धत्वम्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपः → पाठ्‌ + इष्यते → पाठिष्यते</big>

<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>

<big><br />
चिण्वदपक्षे—</big>

<big><br />
पठ्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → पाठि + लृट्‌ → पाठि + स्यते → '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः चेत्‌, तस्य इडागमः → पाठि + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → पाठि + इष्यते → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → पाठे + इष्यते → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन एचः अय्‌ आदेशः → पाठयिष्यते</big>

<big><br />
एवमेव—</big>

<big>लिख्‌ → लेखि → लेखिष्यते/लेखयिष्यते</big>

<big>कृ → कारि → कारिष्यते/कारयिष्यते</big>

<big>भू → भावि → भाविष्यते/भावयिष्यते</big>

<big><br />
एषां कृते प्रक्रिया रूपाणि च वक्तव्यानि— चल्‌, दा, नी, कृष्</big>

<big><br />
<u>णिजन्तधातुषु मित्‌-धातवः</u>—</big>

<big><br />
'''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम्‌ उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |</big>

<big><br />
'''मितां ह्रस्वः''' (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |</big>

<big><br />
भ्वादिगणे घटादयः इति उपगणे ४४ धातवः; '''घटादयो मितः''' इति गणसूत्रेण एते धातवः मित्‌ सन्ति | तदा चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति— ज्ञप, यम, चह, रह, बल, चिञ्‌ |</big>

<big><br />
ज्ञप ज्ञानज्ञापन-</big>

<big>मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति</big>

<big>यम परिवेषणे = नियमयति, नियन्त्रणं करोति</big>

<big>चह परिकल्कने = वञ्चयति</big>

<big>रह त्यागे = त्यजति, जहाति</big>

<big>बल प्राणने = जीवति; पोषणं करोति</big>

<big>चिञ्‌ चयने = सङ्ग्रहणं करोति</big>

<big><br />
ज्ञप → ज्ञप्‌ + इ → '''अत उपधायाः''' (७.२.११६) → ज्ञापि → '''मितां ह्रस्वः''' (६.४.९२) → ज्ञपि इति णिजन्तधातुः → ज्ञपय → ज्ञपयति/ते</big>

<big>यम → यम्‌ + इ → यामि → यमि इति णिजन्तधातुः → यमय → यमयति/ते</big>

<big>चह → चह्‌ + इ → चाहि → चहि → चहय → चहयति/ते</big>

<big>रह → रह्‌ + इ → राहि → रहि → रहय → रहयति/ते</big>

<big>बल → बल्‌ + इ → बालि → बलि → बलय → बलयति/ते</big>

<big>चिञ्‌ → चि + इ → '''अचो ञ्णिति''' → चै + इ → चायि → चयि → चयय → चययति/ते</big>

<big><br />
<u>भावे कर्मणि च</u>—</big>

<big><br />
चिण्वत्पक्षे—</big>

<big>शम्‌ → '''घटादयो मितः''' इति गणसूत्रेण मित्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → शम्‌ + णिच्‌ → शम्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → शाम्‌ + इ → '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे → शम्‌ + इ → शमि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → शमि + लृट्‌ → शमि + स्यते → '''स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च''' (६.४.६२) इत्यनेन आर्धधातुकोपदेशकालिक-अजन्तधातुतः स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → शमि + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → शमि + इष्यते → '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन इडागमस्य असिद्धत्वम्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपः → शम्‌ + इष्यते → '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌''' (६.४.९३) इत्यनेन चिण्परके णौ परे मिताम्‌ अङ्गानां विकल्पेन उपधादीर्घः → शामिष्यते/शमिष्यते इति रूपद्वयम्‌ |</big>

<big><br />
चिण्वदपक्षे—</big>

<big><br />
शम्‌ → '''घटादयो मितः''' इति गणसूत्रेण मित्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → शम्‌ + णिच्‌ → शम्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → शाम्‌ + इ → '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे → शम्‌ + इ → शमि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → शमि + लृट्‌ → शमि + स्यते → '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः चेत्‌, तस्य इडागमः → शमि + इ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम्‌ → शमि + इष्यते → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → शमे + इष्यते → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन एचः अय्‌, आदेशाः → शमयिष्यते</big>

<big><br />
एवमेव—</big>

<big><br />
शम्‌ + लृङ्‌ → शम्‌ + स्य → अशामिष्यत, अशमिष्यत, अशमयिष्यत</big>

<big>शम्‌ + लुट्‌ → शम्‌ + तास्‌ → शामिता, शमिता, शमयिता</big>

<big>शम्‌ + आशीर्लिङ्‌ → शम्‌ + सीयुट्‌ → शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट</big>

<big><br />
'''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌''' (६.४.९३) = चिण्परके णमुल्परके च णौ परे मिताम्‌ अङ्गानाम्‌ उपधादीर्घो भवति अन्यतरस्याम्‌ | चिण्‌ च णमुल्‌ च तयोरितरेतरद्वन्द्वः चिण्णमुलौ, तयोः चिण्णमुलोः | चिण्णमुलोः सप्तम्यन्तं, दीर्घः प्रथमान्तम्‌, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययं, त्रिपदमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''मितां ह्रस्वः''' (६.४.९२) इत्यस्मात्‌ '''मिताम्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मिताम्‌ अङ्गानाम्‌ उपधायाः दीर्घः णौ चिण्णमुलोः अन्यतरस्याम्‌''' |</big>

<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति तत्पुरुषः अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>



<big><font size="4"><br /></font>
१) '''णेरनिटि''' (६.४.५९) इत्यस्य कार्यात् परं यदा उपधायां ह्रस्व-अकारः तिष्ठति तदानीं '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्यनेन सः युगपत् '''अत उपधायाः''' (७.२.११६) इत्यस्यापि प्रसक्तिः अस्ति खलु ? यदि न, तर्हि किमर्थं न?
<font size="4"><br /></font>
२) यदि आम्, तर्हि '''अत उपधायाः''' (७.२.११६) इत्येतत् सूत्रं प्रबाध्य '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्येतत् सूत्रं कार्यं करोति इति वक्तुं शक्नुमः किम्? केन कारणेन "प्रबाध्य" इति ? अपवादः इति नास्ति खलु यतोहि '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्येतस्य प्रसक्तिः, कार्यं च यत्र उपधायाम् अत् नास्ति तत्रापि भवति । अथवा अदुपधा इति स्थित्याम् अपवादत्वेन एतत् कार्यं करोति इति वक्तुं शक्यं किम् ?
<font size="4"><br /></font>
३)‍ '''णेरनिटि''' (६.४.५९)''', चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इति द्वयम् अपि '''असिद्धवदत्राभात्''' (६.४.२२) इत्यस्य अधिकारे । किन्तु '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्येतत् सूत्रं प्रति '''णेरनिटि''' (६.४.५९) असिद्धं नास्ति, तस्य कार्यं '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्येतत् सूत्रं पश्यति (नो चेत् उपधायां मकारम् एव पश्येत्) । एतस्य कारणं द्वयोः आश्रयभिन्नत्वम् इति मम अवगमनं सम्यक् किम् ?
<font size="4"><br /></font>
४) अपि च '''णेरनिटि''' (६.४.५९) इत्यनेन णि-प्रत्ययस्य लोपात् परम् अपि '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्येतत् सूत्रं कार्यं करोति यतः '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन णिचः भावः लोपस्य अनन्तरम् अपि तिष्ठति । एतत् समीचीनम् अवगमनं किम् इति दृढीकर्तुं प्रश्नः।</big>

<big><br />Swarup – Sept 2017</big>

Latest revision as of 16:06, 12 April 2024

ध्वनिमुद्रणानि
2020 वर्गः
५) karmaNi-bhAve-ca---samprasAraNidhAtavaH_+_NijantadhAtavaH_2020-09-01
६) karmaNi-bhAve-ca---NijantadhAtavaH_+_sthAnivadbhAvaH_+_NicaH-pUrvavipratiShedhaH_2020-09-08
७) karmaNi-bhAve-ca---NijantadhAtavaH_+_sannantadhAtavaH_+_yangantadhAtavaH_2020-09-15
८) karmaNi-bhAve-ca---laTi-loTi-langi-lingi-ajantacintanam_+_liTi-luTi-lRTi-lRngi-Ashiirlingi-lungi---paricayaH_2020-09-22
९) karmaNi-bhAve-ca---laTi-loTi-langi-lingi-halantacintanam_+_luTi-lRTi-lRngi-Ashiirlingi-lungi---AkArAntAH-ca-ikArAntAH-ca-dhAtavaH_2020-09-29
१०) karmaNi-bhAve-ca---luTi-lRTi-lRngi-Ashiirlingi-lungi---A-i-u-Ru-kArAntAH_+_han-grah-dRush_+_Nijanta-dhAtavaH_2020-10-06
११) karmaNi-bhAve-ca---lRTi---A-i-u-Ru-kArAntAH_+_han-grah-dRush_+_Nijanta-dhAtavaH---asiddhavadatrAbhAt_2020-10-13
१२) karmaNi-bhAve-ca---luTi-lRTi-lRngi-Ashiirlingi---Nijanta-dhAtUnAM-ciNvadbhAvaH_+_Nijanta-mit-dhAtavaH_2020-10-20
१३) karmaNi-bhAve-ca---Nijanta-mit-dhAtavaH_+_lung-lakAre-igupadha-shalanta-dhAtavaH_2020-10-27
2017 वर्गः
५) bhAva-karma-prakriyA---anidit-dhAtavaH_+_Nijanta-dhAtavaH_2017-07-16
६) bhAva-karma-prakriyA---Nijanta-dhAtavaH_2017-07-23
७) bhAva-karma-prakriyA---NijantAH-sannantAH-yangantAH-ca-dhAtavaH_2017-07-30
८) gatavargasya-prashnAH_+_ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_2017-08-06
९) ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_+_ajantadhAtUnAM-lRDAdiShu-vikalpaH_2017-08-13
१०) bhAva-karma-prakriyAyAm-ciNvadbhAvaH---ajantAnAM-han-grah-dRush-ityeShAM-ca-lRDAdiShu-_2017-08-20
११) bhAva-karma-prakriyAyAM-ciNvadbhAvaH---iDAgamasya-vidhAnam-ArdhadhAtukasyeDvalAdeH-iti-na_2017-08-27
१२) NijantadhAtUnAmapi-lRuTAdiShu-bhAva-karma-prakriyAyAM-ciNvadbhAvaH_2017-09-10
१३) bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI_2017-09-24
१४) bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI---दुह्‌-दिह्‌-लिह्‌-गुह्‌_2017-10-01



2. भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च


चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर् + णिच्‌ → चोरि; तदा सनाद्यन्ता धातवः (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम्‌ आतिदेशिकधातूनां धातुसंज्ञा भवति |


चुर् → भूवादयो धातवः (१.३.१) इत्यनेन चुर् इत्यस्य धातु-संज्ञा → सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्‌-प्रत्ययः विधीयते → चुर् + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः


तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |


पठ्‌ → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि


सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च |


हेतुमति च (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌ विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान्‌ | अस्यां स्थितौ—यत्र हेतुमान्‌ प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यस्मात्‌ णिच्‌ इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— हेतुमति च धातोः णिच् प्रत्ययः परश्च |


सनाद्यन्ता धातवः (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः (अङ्गम्‌) क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | सन्‌ आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ता धातवः |


एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत्‌ किमपि रूपं निष्पादयितुम्‌ इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति भावकर्मप्रक्रियायां च— सर्वप्रथमं णिच्‌, तदा यक्‌ | यथा—


चुर् + इ → चोरि → सार्वधातुके यक्‌ (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌


अस्यां दशायां णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | यक्‌-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्‌, भाववाचके कर्मवाचके च सार्वधातुके यक्‌ (३.१.६७) इत्यनेन यक्‌ विधीयते | तदा णेरनिटि (६.४.५१) इत्यनेन णिचः लोपो भवति |


चुर् → सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच्‌ → चोरि → सार्वधातुके यक्‌ (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌ → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + यक्‌ → चोर्य → चोर्य + ते → चोर्यते


णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्‌, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |


एवमेव—

कथ + णिच्‌ → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ्‌‍ + णिच्‌ → अत उपधायाः (७.२.११६) इत्यनेन उपधायांं स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये → कथ्‌-धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → अत उपधायाः इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → सार्वधातुके यक्‌ (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → कथि + यक्‌ → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → कथ्‌ + यक्‌ → कथ्य → कथ्य + ते → कथ्यते


पठ्‌ → हेतुमति च' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → 'सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → सार्वधातुके यक्‌ (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पाठि + यक्‌ → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → पाठ्‌ + यक्‌ → पाठ्य → पाठ्य + ते → पाठ्यते


दा + णिच्‌ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे → दा + पुक्‌ + इ → दा + प्‌ + इ → दापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → सार्वधातुके यक्‌ (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → दापि + यक्‌ → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → दाप्य → दाप्य + ते → दाप्यते


पै पाने → पै + णिच्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच्‌ → शाच्छासाह्वाव्यावेपां युक् (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे → पा + युक्‌ + णिच्‌ → पा + य्‌ + इ → पायि → सार्वधातुके यक्‌ (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पायि + यक्‌ → पाय्य → पाय्यते


नी + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →


लिख्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →


भू* + णिच्‌ →

कृ + णिच्‌ →

छो छेदने + णिच्‌ →

वद्‌ + णिच्‌ →

क्षिप + णिच्‌ →

बुध्‌ + णिच्‌ →

कृष्‌** + णिच्‌ →

एध्‌ + णिच्‌ →

गण + णिच्‌ →


*अत्र प्रश्नः उदेति भू + णिच्‌ → भावि + यक्‌ + ते इत्यवसरे णेरनिटि (६.४.५१), अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) अनयोः द्वयोः युगपत्‌ प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | अकृत्सार्वधातुकयोर्दीर्घः इति परसूत्रम्‌ अतः तस्य प्राप्तिः भवेत्‌ न तु णेरनिटि (६.४.५१) इत्यस्य | परन्तु—


ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ्‌, यण्‌, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्‌-लोपेन सह युगपत्‌ प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |


**अत्र कृष्‌ गुणं कृत्वा कष्‌, तदा अत उपधायाः (७.२.११६), उरण्‌ रपरः (१.१.५१) इत्यनयोः एकत्रप्राप्तिरस्ति किम्‌ ? भवति चेत्‌, अत उपधायाः (७.२.११६) परसूत्रम्‌ अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तदाधारेण तस्य बलं स्यात्‌ | किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति | रपरत्वं न भवति चेत्‌, ऋकारस्य स्थाने गुणादेशो न भवति एव | अतः यद्यपि उरण्‌ रपरः (१.१.५१) इत्यस्य अपेक्षया अत उपधायाः (७.२.११६) परसूत्रम्‌ अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तथापि अत्र अत उपधायाः (७.२.११६) इत्यस्य अत्र प्रसक्तिः एव नास्ति |


अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे |

उरण्‌ रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति |


अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च समग्रचिन्तनं सम्पूर्णाम्‌ |


3. भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि सन्नन्तधातवः यङन्तधातवः


सन्नन्तधातवः


सन्नन्तधातवः इच्छार्थे भवन्ति | यथा पठितुम्‌ इच्छति पिपठिषति, कर्तुम्‌ इच्छति चिकीर्षति, गन्तुम्‌ इच्छति जिगमिषति | सन्नन्तरूपाणां धातवः सदा अदन्ताः भवन्ति | यथा—


पठ्‌ + सन्‌-प्रत्ययः → पिपठिष इति धातुः

कृ + सन्‌ → चिकीर्ष इति धातुः

गम्‌ + सन्‌ → जिगमिष इति धातुः


सन्नन्तधातवः सदा एव अदन्ताः इति कारणतः यकि परे तेषां सर्वेषां कार्यं समानम्‌ | अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | यक्‌ आर्धधातुकसंज्ञकः, अतः यकि परे सन्नन्तधातूनाम्‌ अकारलोपो भवति | यथा—


पिपठिष* + यक्‌ → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → पिपठिष्‌ + य → पिपठिष्य + ते → पिपठिष्यते

चिकीर्ष + यक्‌ → अतो लोपः (६.४.४८) → चिकीर्ष्य → चिकीर्ष्य + ते → चिकीर्ष्यते

जिगमिष + यक्‌ → अतो लोपः (६.४.४८) → जिगमिष्य → जिगमिष्य + ते → जिगमिष्यते


अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |


अत्र प्रश्नः आयाति यत्‌‍ 'पिपठिष' इति धातुः औपदेशिकधातुः नास्ति, अतः कथं वा अतो लोपः (६.४.४८) इत्यस्य कार्यं भवेत्‌ ? अतो लोपः (६.४.४८) इत्यस्य अनुवृत्ति-सहितसूर्त्रं भवति— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे | अस्मिन्‌ च 'उपदेशे' इत्यस्ति, तदर्थञ्च जिज्ञासा | उत्तरम्‌ एवं यत्‌ 'उपदेशे' इत्युक्ते औपदेशिकधातुः इति न; धातोः यः प्रत्ययः विधीयते, तस्य प्रत्ययस्य उपदेशकाले अङ्गम्‌ अदन्तं भवेत्‌ | अत्र प्रकृतौ यस्मिन्‌ समये यक्‌-प्रत्ययः उपदिष्टः, तस्मिन्नेव काले अङ्गम्‌ अदन्तं स्यात्‌ | प्रक्रियाक्रमे कालान्तरे अङ्गम्‌ अदन्तं भवति चेत्‌ अतो लोपः (६.४.४८) अनेन प्रसक्तं न भवति | अतः धातुः आतिदेशिकः चेदपि अतो लोपः (६.४.४८) इत्यस्य कार्यं भवति |


*अत्र प्रश्नः उदेति पिपठिष + यक्‌ इत्यवसरे अतो लोपः (६.४.४८), अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) अनयोः द्वयोः युगपत्‌ प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | अकृत्सार्वधातुकयोर्दीर्घः इति परसूत्रम्‌ अतः तस्य प्राप्तिः भवेत्‌ न तु अतो लोपः (६.४.४८) इत्यस्य | परन्तु—


ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ्‌, यण्‌, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्‌-लोपेन सह युगपत्‌ प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |


मोक्तुम्‌ इच्छति, मुमुक्ष इति सन्नन्तधातुः | मुमुक्ष + यक्‌ →

खादितुम्‌ इच्छति, चिखादिष इति सन्नन्तधातुः | चिखादिष + यक्‌ →

वदितुम्‌ इच्छति, विवदिष इति सन्नन्तधातुः | विवदिष + यक्‌ →

वक्तुम्‌ इच्छति, विवक्ष इति सन्नन्तधातुः | विवक्ष + यक्‌ →

पातुम्‌ इच्छति, पिपास इति सन्नन्तधातुः | पिपास + यक्‌ →

दातुम्‌ इच्छति, दित्स इति सन्नन्तधातुः | दित्स + यक्‌ →

ज्ञातुम्‌ इच्छति, जिज्ञास इति सन्नन्तधातुः | जिज्ञास + यक्‌ →

श्रोतुम्‌ इच्छति, शुश्रूष इति सन्नन्तधातुः | शुश्रूष + यक्‌ →


यङन्तधातवः


यङ्‌-प्रत्ययात्‌ पूर्वम्‌ अच्‌-वर्णः अस्ति चेत्‌—


अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | यक्‌ आर्धधातुकसंज्ञकः, अतः यकि परे यङन्तधातूनाम्‌ अकारलोपो भवति | यथा—


नी + यङ्‌ → नेनीय इति यङन्तधातुः | नेनीय + यक्‌ → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → नेनीय्‌ + य → नेनीय्य → नेनीय्य + ते → नेनीय्यते


एवमेव—

लोलूय + यक्‌ →

बोभूय + यक्‌ →


यङ्‌-प्रत्ययात्‌ पूर्वं हल्‌-वर्णः अस्ति चेत्‌—


यस्य हलः (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे |


बाभ्रश्य + यते → यस्य हलः (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे → बाभ्रश्‌ + यते → बाभ्रश्यते

नेनिज्य + यते → नेनिज्‌ + यते → नेनिज्यते

वेविध्य + यते → वेविध्‌ + यते → वेविध्यते

मोमुद्य + यते → मोमुद्‌ + यते → मोमुद्यते


यस्य हलः (६.४.४९) = हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे | यस्य षष्ठ्यन्तं, हलः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌ हलः यस्य अङ्गस्य लोपः आर्धधातुके |


अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि सन्नन्तधातुषु यङन्तधातुषु च समग्रचिन्तनं सम्पूर्णाम्‌ |


B. लिट्‌, लुट्‌, लृट्‌, लृङ्‌, आशीर्लिङ्‌, लुङ्‌ | एषु लकारेषु यक्‌-प्रत्ययः न विधीयते |


सार्वधातुके यक्‌ (३.१.६७) इति सूत्रेण धातुभ्यः यक्‌-प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे | अस्य कथनस्य आशयः एवं यत्‌ भाववाचके कर्मवाचके च आर्धधातुके प्रत्यये परे यक्‌-प्रत्ययः न विधीयते | लिटि, लुटि, लृटि, लृङि, आशीर्लिङि, लुङि च धातुना यः प्रत्ययः दृश्यते, सः आर्धधातुकं न तु सार्वधातुकम् | अतः एषु लकारेषु भावार्थे कर्मार्थे च यक्‌ न भवति |


एषु षट्सु लकारेषु एकमेव कार्यं सर्वत्र भवति— भावेप्रयोगे कर्मणिप्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ्‌-प्रत्ययाः एव विधीयन्ते |


भावकर्मणोः (१.३.१३) = भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति | भावश्च कर्म च तयोरितरेतरद्वन्द्वो भावकर्मणी, तयोर्भावकर्मणोः | भावकर्मणोः सप्तम्यन्तम्‌ एकपदमिदं सूत्रम्‌; अत्र विषयसप्तमी | अनुदात्तङित आत्मनेपदम्‌ (१.३.१२) इत्यस्मात् आत्मनेपदम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— भावकर्मणोः आत्मनेपदम्‌ |


एषु षट्सु लकारेषु भावकर्मप्रक्रियायां भावार्थकं कर्मार्थकं चिह्नम्‌ अन्यत्‌ किमपि न भवति | अतः एषु लकारेषु, धातुः आत्मनेपदी चेत्‌, कर्त्रर्थे कर्मार्थे च बहुत्र रूपं समानमेव | धातुः परस्मैपदी चेत्‌, आधिक्येन तावान्नेव भेदः कर्तरि कर्मणि च यत्‌ कर्त्रर्थे परस्मैपदसंज्ञकः तिङ्‌-प्रत्ययः विधीयते, कर्मार्थे च आत्मनेपदसंज्ञकः तिङ्‌-प्रत्ययः विधीयते | यथा पा पाने इति धातुः परस्मैपदी, तस्य च कर्तरि लृटि पास्यति भवति; कर्मणि लृटि पास्यते इति | एवमेव—

धातुः कर्तृवाच्ये लृटि कर्मवाच्ये लृटि
चि चेष्यति/चेष्यते चेष्यते
नी नेष्यति नेष्यते
हु होष्यति होष्यते
भू भविष्यति भविष्यते
कृ करिष्यति/करिष्यते करिष्यते
तॄ तरिष्यति तरिष्यते
हन्‌ हनिष्यति हनिष्यते
ग्रह् ग्रहीष्यति ग्रहीष्यते
दृश् द्रक्ष्यति द्रक्ष्यते
लिख् लेखिष्यति लेखिष्यते
मुद् मोदिष्यते मोदिष्यते


अग्रे यत्र यत्र कस्यचित्‌ विशिष्टधातोः कार्यं भवति तत्र तत्र उच्यते |


1. लिट्‌-लकारः कर्मणि भावे च


लिट्‌-लकारे कर्त्रर्थे यस्य यस्य धातोः यत्‌ यत्‌ तिङन्तरूपं भवति, तस्य तस्य धातोः तत्तदेव तिङन्तरूपं भवति कर्मणि भावे च | केवलं स्मर्तव्यं यत्‌ अत्र भावकर्मणोः (१.३.१३) इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति |


यथा भू-धातुः कर्तरिप्रयोगे बभूव; कर्मणिप्रयोगे बभूवे | तथैव सर्वत्र | अतः लिट्‌-लकारः कर्त्रर्थे यदा पठ्यते अस्माभिः, तदा यानि यानि तिङन्तरूपाणि तत्र भवन्त्ति, तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदसंज्ञक-तिङ्‌-प्रत्ययैः सह |


2. लुट्‌, लृट्‌, लृङ्‌, आशीर्लिङ्‌ कर्मणि भावे च


अ) अजन्तधातवः, हन्‌, ग्रह्‌, दृश्‌


स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) = भावकर्मविषये आर्धधातुकोपदेशे अजन्तधातूनां, हन्‌, ग्रह्‌, दृश्‌ च धातूनां विकल्पेन चिण्वत्कार्यं भवति स्य सिच्‌ सीयुट्‌ तासि इत्येषु परेषु; चिण्वत्पक्षे स्यसिच्‌सीयुट्तासीनाम्‌ इडागमो भवति | 'आर्धधातुकोपदेशे' इत्यनेन आर्धधातुकोपदेशावस्थायाम्‌ अजन्तधातवः | स्य इत्यनेन लृट्‌, लृङ्‌ च; तास्‌ इत्यनेन लुट्‌; सिच्‌ इत्यनेन लुङ्‌ | सीयुट्‌ इत्यनेन आशीर्लिङ्‌ न तु विधिलिङ्‌ यतोहि इदं सूत्रम्‌ आर्धधातुके (६.४.४६) इत्यस्य अधिकारे अस्ति | चिण्वत्‌ पक्षे इडागमो भवति सर्वत्र, नाम धातुः अनिट्‌ चेदपि | चिण्वद्भावः इत्युक्तौ चिणि प्रत्यये परे यानि कार्याणि भवन्ति, तानि अत्र अपि भवन्ति | स्यश्च सिच्च सीयुट्‌ च तासिश्च तेषामितरेतरद्वन्द्वः स्यसिच्‌सीयुट्तासयः, तेषु स्यसिच्‌सीयुट्तासिषु | भावश्च कर्म च, भावकर्मणी, तयोर्भावकर्मणोः | अच्च, हनश्च, ग्रहश्च दृश्‌‍ च तेषामितरेतरद्वन्द्वः अज्झनग्रहदृशः, तेषाम्‌ अज्झनग्रहदृशाम्‌ | चिणि इव चिण्वत्‌ | स्यसिच्‌सीयुट्‌तासिषु सप्तम्यन्तं, भावकर्मणोः सप्तम्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अज्झनग्रहदृशां षष्ठ्यन्तं, वा अव्ययपदं, चिण्वत्‌ अव्ययपदम्‌, इट्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आर्धधातुकोपदेशे अज्झनग्रहदृशाम्‌ अङ्गानां वा चिण्वत्‌ इट्‌ च स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोः |


चिण्वद्भावः इत्युक्तौ यः प्रत्ययः धातुतः विधीयते, सः णिद्वत्‌ अस्ति, अतः तदनुसृत्य कार्यं धातौ भवति | यद्यपि स्य, सिच्‌, सीयुट्‌, तासि इति प्रत्ययाः णित्‌ न सन्ति, तथापि अत्र णित्त्वम्‌ अध्यारोपितं तेषु, तदनुसृत्य च कार्यं विधीयते | यत्र णिद्वद्भावो भवति, तत्र इमानि कार्याणि भवन्ति यथासङ्गम्‌—


अचो ञ्णिति (७.२.११५), अत उपधायाः (७.२.११६) इत्याभ्यां वृद्धिः;

आतो युक्‌ चिण्कृतोः (७.३.३३) इत्यनेन युक्‌-आगमः;

हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन हन्‌-धातोः कुत्वम्;

चिण्णामुलोर्दीर्घोऽन्यतरस्याम्‌ इत्यनेन मितां विकल्पेन उपधा-दीर्घः |


अत्र प्रश्नः उदेति आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य परत्वात्‌ कथं न प्राप्नोति ? अनेन एव इडागमो भवेत्‌ |


अत्र महाभाष्यश्लोकः—


चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति |

इट्‌ चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती | [महाभाष्यश्लोकः ६.४.६२]


अत्र स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इति सूत्रस्य वैशिष्ट्यम्‌‌ उच्यते भाष्यकारैः | यथोक्तं चिण्वद्भावेन वृद्धिः, युक्‌-आगमः, हन्‌-धातोः कुत्वं, मितां वैकल्पिकः उपधा-दीर्घः | इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ | द्वितीयपङ्क्तौ च इडागमस्य प्रसङ्गः | इट्‌ चासिद्धस्तेन मे लुप्यते णिः इत्यनेन णिजन्तप्रसङ्गे इडागमः सन्नपि णेरनिटि (६.४.५१) इत्यनेन णिलोपः | कथमिति अग्रे उच्यते | तदा नित्यश्चायमिति | अयं चिण्वदिण्णित्यः; कृतेऽपि वलादिलक्षण इट्‌ प्राप्नोति, अकृतेऽपि; न ह्ययं वलादित्वमपेक्षते | अस्मिंस्तु कृते वलादिलक्षण ईण्न प्राप्नोति, तस्माद्‌ वल्निमित्त इडनित्यः | विघातः इत्यनेन निमित्ताभावादप्रवृत्तिः; सोऽस्यास्तीति विघाती |


अत्र 'वलादिलक्षणे कृते' इत्युक्ते यत्र आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः भवति, तस्य इडागमे सत्यपि चिण्वत्पक्षे इडागमः पुनः भवति एव | विपरीतत्वेन नास्ति, अतः चिण्वद्भावस्य इडागमः नित्यः |


तर्हि आर्धधातुकस्येड्वलादेः (७.२.३५) इति यद्यपि परसूत्रं, चिण्वत्पक्षे स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन एव इडागमः | व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नामकरणं सन्नियोगशिष्टं; सन्नियोगशिष्टानां सहप्राप्तिः— 'चिण्वत्पक्षे इडागमः' इत्यनेन विशिष्टबलेन आर्धधातुकस्येड्वलादेः (७.२.३५) इति सूत्रस्य प्राप्तिर्नास्ति |


यस्मिन्‌ पक्षे चिण्वद्भावः न भवति, धातुः सेट्‌ अपि च प्रत्ययः वलादिः इति चेत्‌, आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो विधीयते |


आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तम्‌, वलादेः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |


चिण्वद्भावः विकल्पेन भवति, अतः सर्वेषाम्‌ अजन्तधातूनां भावकर्मणोः रूपद्वयं भवति | हन्‌, ग्रह्‌, दृश्‌ इत्येषामपि भावकर्मणोः रूपद्वयं भवति |


अजन्तधातवः


आकारान्ताः धातवः—


चिण्वद्भावस्य पक्षे आतो युक्‌ चिण्कृतोः इत्यनेन युक्‌-आगमः |


पा + लृट्‌ → पा + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → पा + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → पा + इष्यते → आतो युक्‌ चिण्कृतोः इत्यनेन आकारान्तधातूनां युक्‌-आगमो भवति चिण्‌-प्रत्यये परे, ञिति णिति कृत्‌-प्रत्यये परे च → पा + युक्‌ + इष्यते → उकारककारयोः इत्‌-संज्ञा → पा + य्‌ + इष्यते → पायिष्यते | चिण्वद्भावः न भवति चेत्‌ पास्यते |


आतो युक्‌ चिण्कृतोः (७.३.३३) = आदन्तानां युगागमः स्यात्‌ चिणि ञ्णिति कृति च | चिण्‌ वा ञित्‌-णित्‌ कृत्‌ प्रत्ययेषु परेषु, आकारान्तानां धातूनां युक्‌-आगमो भवति | चिण्‌ च कृत्‌ च तयोरितरेतरद्वन्द्वः चिण्कृतौ, तयोः चिण्कृतोः | आतः षष्ठ्यन्तं, युक्‌ प्रथमान्तं, चिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अचो ञ्णिति (७.२.११५) इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य आतः युक्‌ चिण्कृतोः ञ्णिति |


एवमेव—


पा + लृङ्‌ → पा + स्य → अपायिष्यत

पा + लुट् → पा + तास्‌ → पायिता

पा + आशीर्लिङ्‌ → पा + सीयुट्‌ → पायिषीष्ट

(पा + लुङ्‌ → अग्रिमे भागे पृथक्तया लुङ्‌-लकारस्य प्रक्रिया प्रदर्श्यते |)


इकारान्ताः ईकारान्ताः च धातवः—


चिण्वद्भावस्य पक्षे अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः |


चि + लृट्‌ → चि + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → चि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → चि + इष्यते → अचो ञ्णिति (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → चै + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन आय्‌-आदेशः → चाय्‌ + इष्यते → चायिष्यते | चिण्वद्भावः न भवति चेत्‌ चेष्यते |


एवमेव—

नी + लृट्‌ → नी + स्य → नी + इष्यते → नायिष्यते

नी + लृङ्‌ → नी + स्य → अनायिष्यत

नी + लुट्‌ → नी + तास्‌ → नायिता

नी + आशीर्लिङ्‌ → नी + सीयुट्‌ → नायिषीष्ट


अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |


उकारान्ताः ऊकारान्ताः च धातवः—


चिण्वद्भावस्य पक्षे अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः |


हु + लृट्‌ → हु + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → हु + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → हु + इष्यते → अचो ञ्णिति (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → हौ + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन आव्‌-आदेशः → हाव्‌ + इष्यते → हाविष्यते | चिण्वद्भावः न भवति चेत्‌ होष्यते |


एवमेव—

भू + लृट्‌ → भू + इष्यते → भाविष्यते

भू + लृङ्‌ → भू + स्य → अभाविष्यत

भू + लुट्‌ → भू + तास्‌ → भाविता

भू + आशीर्लिङ्‌ → भू + सीयुट्‌ → भाविषीष्ट


ऋकारान्ताः ॠकारान्ताः च धातवः—


चिण्वद्भावस्य पक्षे अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः |


कृ + लृट्‌ → कृ + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → कृ + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → कृ + इष्यते → अचो ञ्णिति (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → का + इष्यते → उरण्‌ रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति → कार्‍ + इष्यते → कारिष्यते | चिण्वद्भावः न भवति चेत्‌ करिष्यते |


एवमेव—

कृ + लृङ्‌ → कृ + स्य → अकारिष्यत

कृ + लुट्‌ → कृ + तास्‌ → कारिता

कृ + आशीर्लिङ्‌ → कृ + सीयुट्‌ → कारिषीष्ट


ॠकारान्तानामपि तथा—


तॄ + लृट्‌ → तॄ + इष्यते → तारिष्यते


हन्‌-धातुः—


चिण्वद्भावस्य पक्षे हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन हन्‌-धातोः कुत्वम् (घकारः)


हन्‌ + लृट्‌ → हन्‌ + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → हन्‌ + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → हन्‌ + इष्यते → हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन ञिति णिति प्रत्यये परे हन्‌-धातोः हकारस्य स्थाने कवर्गादेशः → घन्‌ + इष्यते → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → घान्‌ + इष्यते → घानिष्यते | चिण्वद्भावः न भवति चेत्‌ हनिष्यते |


हो हन्तेर्ञ्णिन्नेषु (७.३.५४) = हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गे, हकारेण तुल्यः घकारः अस्ति (संवारः, नादः, घोषः, महाप्राणः च) अतः हकारस्य स्थाने घकारादेशः भवति | ञ्‌ च ण्‌ च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌ इति वार्तिकेन (३.३.१०८, वार्तिकम्‌), धातुनिर्देशे हन्‌ धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | चजोः कु घिण्ण्यतोः (७.३.५२) इत्यस्मात्‌ कुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु |


अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |


एवमेव—

हन्‌ + लृङ्‌ → हन्‌ + स्य → अघानिष्यत

हन्‌ + लुट्‌ → हन्‌ + तास्‌ → घानिता

हन्‌ + आशीर्लिङ्‌ → हन्‌ + सीयुट्‌ → घानिषीष्ट


ग्रह्‌-धातुः—


चिण्वद्भावस्य पक्षे अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः |


ग्रह्‌ + लृट्‌ → ग्रह्‌ + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → ग्रह्‌ + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → ग्रह्‌ + इष्यते → अत उपधायाः (७.२.११६) इत्यनेन ञिति णिति प्रत्यये परे उपधायाम् अतः वृद्धिः → ग्राह्‌ + इष्यते → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → ग्राह्‌ + इष्यते → ग्राहिष्यते | चिण्वद्भावः न भवति चेत्‌ ग्रहीष्यते (इडागमस्य दीर्घादेशः ग्रहोऽलिटि दीर्घः (७.२.३७) इति सूत्रेण) |


ग्रहोऽलिटि दीर्घः (७.२.३७) = एकाच्‌ ग्रह-धातोः इडागमस्य दीर्घादेशो भवति अलिटि | 'विहितस्य' इत्यस्य अध्याहारः येन णिजन्त ग्राहि-धातोः इडागमस्य धीर्घो न स्यात्‌ | ग्रहः पञ्चम्यन्तम्‌, अलिटि सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः (विभक्तिपरिणामं कृत्वा 'इटः') | एकाच उपदेशेऽनुदात्तात्‌ (७.२.१०) इत्यस्मात्‌ एकाचः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एकाचः ग्रहः अङ्गात्‌ इटः दीर्घः अलिटि |


अत्र प्रश्नः उदेति यत्‌ किमर्थम्‌ अयमेव दीर्घादेशः न भवति चिण्वद्भावपक्षे ? सूत्रेण केवलम्‌ उक्तम्‌ ’अलिटि’ | अतः लिट्‌-विहाय अन्यत्र सर्वत्र भवेत्‌ किल |


न्यासव्याख्यायां दत्तमस्ति यत्‌ "ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह - ’प्रकृतस्यैव’ इत्यादि | आर्धधातुकस्येति यः प्रकृत इट् ? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात् | चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते | तत्सहचरित इट् ? चिण्वदित्युच्यते | 'ग्राहित' इति |"


दृश्‌-धातुः—


चिण्वद्भावस्य पक्षे पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः |


यत्र चिण्वद्भावः न भवति, सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि अकिति प्रत्यये परे | तदा इको यणचि (६.१.७६) इत्यनेन अकारे परे ऋकारस्य यण्‌-आदेशः रेफः |


दृश्‌ + स्यते → सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि अकिति प्रत्यये परे → दृ + अ + श्‌ + स्यते → इको यणचि (६.१.७६) इत्यनेन अकारे परे ऋकारस्य यण्‌-आदेशः → द्रश्‌ + स्यते → द्रष्‌ + स्यते → द्रक्‌ + स्यते → द्रक्‌ + ष्यते → द्रक्ष्यते


सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि-अकिति प्रत्यये परे | अम्‌ मित्‌ इत्यतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | धातोः कार्यम्‌ उच्यमानं तत्प्रत्यये भवति इति परिभाषया प्रत्यय-शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थ-प्रत्ययस्य निमित्तत्वेन भवति | सृजिश्च दृश्‌ च तयोरितरेतरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित्‌, तस्मिन्‌ अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अम्‌ प्रथमान्तम्‌, अकिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— सृजिदृशोः अम्‌ झलि अकिति (प्रत्यये) |


परन्तु चिण्वद्भावस्य पक्षे इडागमो भवति; तदानीं दृश्‌-धातुतः झलादिप्रत्ययः न अपि तु इकारादिः | तस्माच्च अम्‌-आदेशो न भ्वति | अम्‌-अभावे पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः |


दृश्‌ + लृट्‌ → दृश्‌ + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → दृश्‌ + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → दृश्‌ + इष्यते → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → दश्‌ + इष्यते → उरण्‌ रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति → दर्श्‌ + इष्यते → दर्शिष्यते | चिण्वद्भावः न भवति चेत्‌ द्रक्ष्यते |


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


एवमेव—

दृश्‌ + लृङ्‌ → दृश्‌ + स्य → अदर्शिष्यत

दृश्‌ + लुट्‌ → दृश्‌ + तास्‌ → दर्शिता

दृश्‌ + आशीर्लिङ्‌ → दृश्‌ + सीयुट्‌ → दर्शिषीष्ट


णिजन्तधातवः


णिजन्तधातवः सर्वे इकारान्ताः | आर्धधातुकलकारेषु सार्वधातुके यक्‌ (३.१.६७) इत्यस्य प्रसक्त्यभावात्‌ यक्‌ न भवति | णिजन्तधातूनाम्‌ अजन्तत्वात्‌ स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यस्य सर्वत्र प्रसक्तिः | 'उपदेशावस्थायाम्‌' इमे णिजन्तधातवः सर्वे अजन्ताः इति तु नास्ति; किन्तु मनसि भवेत्‌ यत्‌ अत्र उपदेशः इत्युक्ते आर्धधातुकोपदेशकाले इति | अनेन चिण्वद्भावः सर्वत्र भवति | चिण्वद्भावे सति रूपद्वयं भवति; मित्‌-धातूनां च विकल्पत्रयम्‌ | उभयत्र चिण्वत्पक्षे इडागमे सत्यपि णेरनिटि (६.४.५१) इत्यस्य कार्यं भवति; कथमिति अग्रे उच्यते |


णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |


णिजन्तधातूनां चिण्वद्भावस्य अपक्षे आर्धधातुकलकारेषु सर्वत्र आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो भवति, धातुः से‍ट्‌ अस्ति चेत्‌ | आशीर्लिङि यासुट्‌ वलादिः नास्ति अतः इडागमो न सम्भवति, किन्तु तत्र यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानाम्‌ एव यासु‌ट्‌-आगमः; तस्माच्च आशीर्लिङि यासुट्‌ भवति किन्तु केवलं परस्मैपदे— अतः भावे कर्मणि च न भवति | आत्मनेपदे आशीर्लिङि सीयुट्‌ भवति; स च इडानुकूलः | अनेन आर्धधातुकलकारेषु, आत्मनेपदे सर्वत्र प्रत्ययस्य इडानुकूल्यं भवति |


आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तम्‌, वलादेः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |


चिण्वद्भावस्य अपक्षे सर्वत्र रूपाणि यथा कर्तरि, तथैव कर्मणि अपि | प्रक्रिया अपि तथैव | केवलं भावकर्मणोः (१.३.१३) इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति; अन्यत्‌ सर्वं समानम् | अतः कर्तरि पाठयिष्यति/पाठयिष्यते, कर्मणि पाठयिष्यते; कर्तरि कारयिष्यति/कारयिष्यते, कर्मणि कारयिष्यते इत्यादीनि रूपाणि | णिजन्तपाठे अस्माभिः प्रक्रिया अधीता |


णिजन्तधातूनां भावे कर्मणि प्रक्रिया—


चिण्वत्पक्षे—


पठ्‌ → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → पाठि + लृट्‌ → पाठि + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन आर्धधातुकोपदेशकालिक-अजन्तधातुतः स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → पाठि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → पाठि + इष्यते → असिद्धवदत्राभात्‌ (६.४.२२) इत्यनेन इडागमस्य असिद्धत्वम्‌ → णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपः → पाठ्‌ + इष्यते → पाठिष्यते


असिद्धवदत्राभात्‌ (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्‌ | असिद्धवदत्राभात्‌ (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत्‌ अत्र आ भात्‌ |


चिण्वदपक्षे—


पठ्‌ → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → पाठि + लृट्‌ → पाठि + स्यते → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः चेत्‌, तस्य इडागमः → पाठि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → पाठि + इष्यते → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → पाठे + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन एचः अय्‌ आदेशः → पाठयिष्यते


एवमेव—

लिख्‌ → लेखि → लेखिष्यते/लेखयिष्यते

कृ → कारि → कारिष्यते/कारयिष्यते

भू → भावि → भाविष्यते/भावयिष्यते


एषां कृते प्रक्रिया रूपाणि च वक्तव्यानि— चल्‌, दा, नी, कृष्


णिजन्तधातुषु मित्‌-धातवः


मितां ह्रस्वः (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम्‌ उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |


मितां ह्रस्वः (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ |


भ्वादिगणे घटादयः इति उपगणे ४४ धातवः; घटादयो मितः इति गणसूत्रेण एते धातवः मित्‌ सन्ति | तदा चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति— ज्ञप, यम, चह, रह, बल, चिञ्‌ |


ज्ञप ज्ञानज्ञापन-

मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति

यम परिवेषणे = नियमयति, नियन्त्रणं करोति

चह परिकल्कने = वञ्चयति

रह त्यागे = त्यजति, जहाति

बल प्राणने = जीवति; पोषणं करोति

चिञ्‌ चयने = सङ्ग्रहणं करोति


ज्ञप → ज्ञप्‌ + इ → अत उपधायाः (७.२.११६) → ज्ञापि → मितां ह्रस्वः (६.४.९२) → ज्ञपि इति णिजन्तधातुः → ज्ञपय → ज्ञपयति/ते

यम → यम्‌ + इ → यामि → यमि इति णिजन्तधातुः → यमय → यमयति/ते

चह → चह्‌ + इ → चाहि → चहि → चहय → चहयति/ते

रह → रह्‌ + इ → राहि → रहि → रहय → रहयति/ते

बल → बल्‌ + इ → बालि → बलि → बलय → बलयति/ते

चिञ्‌ → चि + इ → अचो ञ्णिति → चै + इ → चायि → चयि → चयय → चययति/ते


भावे कर्मणि च


चिण्वत्पक्षे—

शम्‌ → घटादयो मितः इति गणसूत्रेण मित्‌ → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → शम्‌ + णिच्‌ → शम्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → शाम्‌ + इ → मितां ह्रस्वः (६.४.९२) इत्यनेन मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे → शम्‌ + इ → शमि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → शमि + लृट्‌ → शमि + स्यते → स्यसिच्‌सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (६.४.६२) इत्यनेन आर्धधातुकोपदेशकालिक-अजन्तधातुतः स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → शमि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → शमि + इष्यते → असिद्धवदत्राभात्‌ (६.४.२२) इत्यनेन इडागमस्य असिद्धत्वम्‌ → णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपः → शम्‌ + इष्यते → चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌ (६.४.९३) इत्यनेन चिण्परके णौ परे मिताम्‌ अङ्गानां विकल्पेन उपधादीर्घः → शामिष्यते/शमिष्यते इति रूपद्वयम्‌ |


चिण्वदपक्षे—


शम्‌ → घटादयो मितः इति गणसूत्रेण मित्‌ → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → शम्‌ + णिच्‌ → शम्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → शाम्‌ + इ → मितां ह्रस्वः (६.४.९२) इत्यनेन मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे → शम्‌ + इ → शमि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → शमि + लृट्‌ → शमि + स्यते → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः चेत्‌, तस्य इडागमः → शमि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → शमि + इष्यते → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → शमे + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन एचः अय्‌, आदेशाः → शमयिष्यते


एवमेव—


शम्‌ + लृङ्‌ → शम्‌ + स्य → अशामिष्यत, अशमिष्यत, अशमयिष्यत

शम्‌ + लुट्‌ → शम्‌ + तास्‌ → शामिता, शमिता, शमयिता

शम्‌ + आशीर्लिङ्‌ → शम्‌ + सीयुट्‌ → शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट


चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌ (६.४.९३) = चिण्परके णमुल्परके च णौ परे मिताम्‌ अङ्गानाम्‌ उपधादीर्घो भवति अन्यतरस्याम्‌ | चिण्‌ च णमुल्‌ च तयोरितरेतरद्वन्द्वः चिण्णमुलौ, तयोः चिण्णमुलोः | चिण्णमुलोः सप्तम्यन्तं, दीर्घः प्रथमान्तम्‌, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययं, त्रिपदमिदं सूत्रम्‌ | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | मितां ह्रस्वः (६.४.९२) इत्यस्मात्‌ मिताम्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मिताम्‌ अङ्गानाम्‌ उपधायाः दीर्घः णौ चिण्णमुलोः अन्यतरस्याम्‌ |


असिद्धवदत्राभात्‌ (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति तत्पुरुषः अन्तपर्यन्तम्‌ | असिद्धवदत्राभात्‌ (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत्‌ अत्र आ भात्‌ |



१) णेरनिटि (६.४.५९) इत्यस्य कार्यात् परं यदा उपधायां ह्रस्व-अकारः तिष्ठति तदानीं चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्यनेन सः युगपत् अत उपधायाः (७.२.११६) इत्यस्यापि प्रसक्तिः अस्ति खलु ? यदि न, तर्हि किमर्थं न?
२) यदि आम्, तर्हि अत उपधायाः (७.२.११६) इत्येतत् सूत्रं प्रबाध्य चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं कार्यं करोति इति वक्तुं शक्नुमः किम्? केन कारणेन "प्रबाध्य" इति ? अपवादः इति नास्ति खलु यतोहि चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतस्य प्रसक्तिः, कार्यं च यत्र उपधायाम् अत् नास्ति तत्रापि भवति । अथवा अदुपधा इति स्थित्याम् अपवादत्वेन एतत् कार्यं करोति इति वक्तुं शक्यं किम् ?
३)‍ णेरनिटि (६.४.५९), चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इति द्वयम् अपि असिद्धवदत्राभात् (६.४.२२) इत्यस्य अधिकारे । किन्तु चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं प्रति णेरनिटि (६.४.५९) असिद्धं नास्ति, तस्य कार्यं चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं पश्यति (नो चेत् उपधायां मकारम् एव पश्येत्) । एतस्य कारणं द्वयोः आश्रयभिन्नत्वम् इति मम अवगमनं सम्यक् किम् ?
४) अपि च णेरनिटि (६.४.५९) इत्यनेन णि-प्रत्ययस्य लोपात् परम् अपि चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं कार्यं करोति यतः प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन णिचः भावः लोपस्य अनन्तरम् अपि तिष्ठति । एतत् समीचीनम् अवगमनं किम् इति दृढीकर्तुं प्रश्नः।


Swarup – Sept 2017