7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI
Jump to navigation Jump to search
Content added Content deleted
m (Protected "08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 19: Line 19:
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/172_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-07.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---लालम्ब्‌, शोशुभ्‌, जाहय्‌, तोतुर्व_2018-10-07]</big>
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/172_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-07.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---लालम्ब्‌, शोशुभ्‌, जाहय्‌, तोतुर्व_2018-10-07]</big>
|-
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/173_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-14.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मामव्‌, जाज्वर्‍, चोक्रुश्‌_2018-10-14]</big>
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/173_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-14.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मामव्‌, जाज्वर्, चोक्रुश्‌_2018-10-14]</big>
|-
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/174_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-21.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चरीकृष्‌, वावस्‌, जागाह्‌, जोगुह्‌_2018-10-21]</big>
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/174_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-21.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चरीकृष्‌, वावस्‌, जागाह्‌, जोगुह्‌_2018-10-21]</big>
Line 389: Line 389:
<big><br /></big>
<big><br /></big>


<big>अचर्कृ + उः → अचर्कर्‍ + उः → अचर्करुः</big>
<big>अचर्कृ + उः → अचर्कर् + उः → अचर्करुः</big>


<big><br /></big>
<big><br /></big>
Line 417: Line 417:
<big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | तातॄ + ईति → तातरीति</big>
<big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | तातॄ + ईति → तातरीति</big>


<big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वं, '''हलि च''' (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | तातॄ + तः → तातिर्‍ + तः → तातीर्‍ + तः → तातीर्तः</big>
<big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वं, '''हलि च''' (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | तातॄ + तः → तातिर् + तः → तातीर् + तः → तातीर्तः</big>


<big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वम्‌ | तातॄ + अति → तातिर्‍ + अति → तातिरति</big>
<big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वम्‌ | तातॄ + अति → तातिर् + अति → तातिरति</big>


<big><br /></big>
<big><br /></big>
Line 429: Line 429:
<big><br /></big>
<big><br /></big>


<big>अतातॄ + उः → अतातर्‍ + उः → अतातरुः</big>
<big>अतातॄ + उः → अतातर् + उः → अतातरुः</big>


<big><br /></big>
<big><br /></big>
Line 467: Line 467:
<font size="4"></font><big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | पापॄ + ईति → पापरीति</big>
<font size="4"></font><big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | पापॄ + ईति → पापरीति</big>


<font size="4"></font><big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पापॄ + तः → पापुर्‍ + तः → पापूर्‍ + तः → पापूर्तः</big>
<big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पापॄ + तः → पापुर् + तः → पापूर् + तः → पापूर्तः</big>


<font size="4"></font><big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पापॄ + अति → पापुर्‍ + अति → पापुरति</big>
<big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पापॄ + अति → पापुर् + अति → पापुरति</big>


<big><br /></big><big><br /></big>
<big><br /></big><big><br /></big>
Line 478: Line 478:


<big><br /></big>
<big><br /></big>
<font size="4"></font><font size="4"></font><big>अपापॄ + उः → अपापर्‍ + उः → अपापरुः</big>
<big>अपापॄ + उः → अपापर् + उः → अपापरुः</big>


<font size="4"></font><font size="4"></font><big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |</big>
<font size="4"></font><font size="4"></font><big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |</big>
Line 601: Line 601:
<font size="4"></font><big>वकारान्तधातवः— तुर्व्‌ → तोतुर्व्‌, मव्‌ → मामव्‌</big>
<font size="4"></font><big>वकारान्तधातवः— तुर्व्‌ → तोतुर्व्‌, मव्‌ → मामव्‌</big>


<font size="4"></font><big>रेफान्तधातवः— ज्वर्‍जाज्वर्‍</big>
<big>रेफान्तधातवः— ज्वर्जाज्वर्</big>


<font size="4"></font><big>शकारान्तधातवः— क्रुश्‌ → चोक्रुश्‌</big>
<font size="4"></font><big>शकारान्तधातवः— क्रुश्‌ → चोक्रुश्‌</big>