7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 479: Line 479:


<big>तॄ → तॄ तॄ → तर्‍ तॄ → त तॄ</big>
<big>तॄ → तॄ तॄ → तर्‍ तॄ → त तॄ</big>

<big><br /></big>

<big>धेयं यत्‌ यङ्लुकि '''न लुमताङ्गस्य''' (१.१.६३) इत्यनेन यङ्‌-निमित्तीकृत्य अङ्गकार्यनिषेधत्वात्‌ '''रीङ्‌ ऋतः''' (७.४.२७) इत्यनेन धातोः ॠकारस्य (ॠतः) रीङ्‌ इति आदेशो न भवति |</big>

<big><br /></big>

<big>'''रीङ्‌ ऋतः''' (७.४.२७) = ऋदन्ताङ्गस्य रीङादेशो भवति अकृतः यकारे परे, असार्वधातुकयकारे परे, च्वि-प्रत्यये च परे | रीङ्‌-आदेशस्य ङित्त्वात्‌ '''ङिच्च''' इति सूत्रेण अङ्गस्य अन्त्यऋकारस्य एव स्थाने भवति |</big>


<big><br /></big>
<big><br /></big>