7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 530: Line 530:
<big><br /></big>
<big><br /></big>


<big>धेयं यत्‌ अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्‌-प्रत्याहारस्थः, शर्‍-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |</big>
<big>धेयं यत्‌ अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्‌-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |</big>


<big>चल्‌ → च चल्‌</big>
<big>चल्‌ → च चल्‌</big>