7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 382: Line 382:




<big>उपर्युक्तं यत्‌ धातुः एकाच्‌ अस्ति चेत्‌, द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः | यथा यङ्‌लुकि पठ्‌ → पठ्‌ पठ्‌ | अत्र भाष्यकारः चिन्तनं कुर्वन्‌ निदर्शनं दत्वा वदति यत्‌ जुहोत्यादिगणीयः णिजिर्‌-धातोः द्वित्वं कथम्‌ ? अनुबन्धरहितत्वात्‌ निज्‌ भवति | औपदेशिक-निज्‌-धातोः सार्वधातुकप्रक्रियावसरे (लटि, लोटि, लङि, विधिलिङि, शतरि) द्वित्वं क्रियते | एकाच्‌ बहुव्रीहिसमासः, एकः अच्‌ येन सः | तर्हि निज्‌-धातोः विषये, केन एकाच्‌ जातः इति प्रश्ने सति, इकारेण | तदर्थं चत्वारः सम्भावनाः सन्ति—नि, निज्‌, इ, इज्‌ | ततः अग्रे उच्यते यत्‌ 'इ' अथवा 'इज्‌' इत्यनयोः द्वित्वार्थं स्वीकारः भवति चेत्‌, इष्टं सार्वधातुकम्‌ अङ्गं 'नेनिज्‌' न सिध्यति | परन्तु 'नि' अथवा 'निज्‌' द्वित्वार्थं स्वीक्रियते चेत्‌ उभयत्र इष्टं सार्वधातुकम्‌ अङ्गं जायते | नि नि ज्‌ → नेनिज्‌; निज्‌ निज्‌ → नेनिज्‌ | तर्हि अनयोः (‘नि' अथवा 'निज्‌' इत्यनयोः) मध्ये कस्य द्वित्वं स्यात्‌ ?</big>
<big>उपर्युक्तं यत्‌ धातुः एकाच्‌ अस्ति चेत्‌, द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः | यथा यङ्‌लुकि पठ्‌ → पठ्‌ पठ्‌ | अत्र भाष्यकारः चिन्तनं कुर्वन्‌ निदर्शनं दत्वा वदति यत्‌ जुहोत्यादिगणीयः णिजिर्‌-धातोः द्वित्वं कथम्‌ ? अनुबन्धरहितत्वात्‌ निज्‌ भवति | औपदेशिक-निज्‌-धातोः सार्वधातुकप्रक्रियावसरे (लटि, लोटि, लङि, विधिलिङि, शतरि) द्वित्वं क्रियते | एकाच्‌ बहुव्रीहिसमासः, एकः अच्‌ यस्मिन्‌ सः | तर्हि निज्‌-धातोः विषये, केन एकाच्‌ जातः इति प्रश्ने सति, इकारेण | तदर्थं चत्वारः सम्भावनाः सन्ति—नि, निज्‌, इ, इज्‌ | ततः अग्रे उच्यते यत्‌ 'इ' अथवा 'इज्‌' इत्यनयोः द्वित्वार्थं स्वीकारः भवति चेत्‌, इष्टं सार्वधातुकम्‌ अङ्गं 'नेनिज्‌' न सिध्यति | परन्तु 'नि' अथवा 'निज्‌' द्वित्वार्थं स्वीक्रियते चेत्‌ उभयत्र इष्टं सार्वधातुकम्‌ अङ्गं जायते | नि नि ज्‌ → नेनिज्‌; निज्‌ निज्‌ → नेनिज्‌ | तर्हि अनयोः (‘नि' अथवा 'निज्‌' इत्यनयोः) मध्ये कस्य द्वित्वं स्यात्‌ ?</big>




Line 394: Line 394:




<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्यययोः मध्ये जकारः वर्तते, तदर्थम्‌ अत्‌-आदेशः न भविष्यति |</big>
<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थम्‌ अत्‌-आदेशः न भविष्यति |</big>




Line 403: Line 403:




<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्यययोः मध्ये जकारः वर्तते, तदर्थम्‌ जुस्‌-आदेशः न भविष्यति |</big>
<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं जुस्‌-आदेशः न भविष्यति |</big>




Line 412: Line 412:




<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च अत्‌-प्रत्यययोः मध्ये जकारः वर्तते, तदर्थम्‌ नुम्‌-आगमनिषेधः न भविष्यति |</big>
<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च अत्‌-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं नुम्‌-आगमनिषेधः न भविष्यति |</big>