7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1,165: Line 1,165:
<big><br /></big>
<big><br /></big>


<big>'''यङि च''' (७.४.३०) = ऋ-धातोः च संयोगादिऋकारान्तधातोश्च ऋकारस्य गुणादेशो भवति यङि परे | यङ्‌-प्रत्ययस्य ङित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधत्वात्‌ गुणस्य साधनार्थम्‌ अस्य सूत्रस्य आवश्यकता अस्ति | यङि सप्तम्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | चकारस्य बलेन '''गुणोऽर्ति-संयोगाद्योः''' (७.४.२९) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''रीङृतः''' (७.४.२७) इत्यस्मात्‌ '''ऋतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्ति संयोगाद्योः अङ्गस्य ऋतः गुणः यङि''' |</big>
<big>'''यङि च''' (७.४.३०) = ऋ-धातोः च संयोगादिऋकारान्तधातोश्च ऋकारस्य गुणादेशो भवति यङि परे | यङ्‌-प्रत्ययस्य ङित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधत्वात्‌ गुणस्य साधनार्थम्‌ अस्य सूत्रस्य आवश्यकता अस्ति | यङि सप्तम्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | चकारस्य बलेन '''गुणोऽर्ति-संयोगाद्योः''' (७.४.२९) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''रीङृतः''' (७.४.२७) इत्यस्मात्‌ '''ऋतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिसंयोगाद्योः अङ्गस्य ऋतः गुणः यङि''' |</big>


<big><br /></big>
<big><br /></big>