7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1,435: Line 1,435:


<big>सन्नन्तधातूनाम्‌ अन्ते सदा ह्रस्वः अकारः भवति—नाम एते धातवः सर्वे अदन्ताः । ल्यप्‌-प्रत्ययः आर्धधातुकः, अतः ल्यपि परे एषां सर्वेषां सन्नन्त-धातूनाम्‌ अकारस्य लोपः भवति '''अतो लोपः''' (६.४.४८) इति सूत्रेण ।</big>
<big>सन्नन्तधातूनाम्‌ अन्ते सदा ह्रस्वः अकारः भवति—नाम एते धातवः सर्वे अदन्ताः । ल्यप्‌-प्रत्ययः आर्धधातुकः, अतः ल्यपि परे एषां सर्वेषां सन्नन्त-धातूनाम्‌ अकारस्य लोपः भवति '''अतो लोपः''' (६.४.४८) इति सूत्रेण ।</big>