7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 25: Line 25:


<big>आर्धधातुकत्वात्‌ इडागमचिन्तनमपेक्षितम्‌ | परन्तु ल्यप्‌-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक्‌ (कर्मणि यक्‌, यासुट्‌ (आशीर्लिङ्‌-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत्‌ यकारः यतोहि वल्‌-प्रत्याहारे नास्ति, अतः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |</big>
<big>आर्धधातुकत्वात्‌ इडागमचिन्तनमपेक्षितम्‌ | परन्तु ल्यप्‌-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक्‌ (कर्मणि यक्‌, यासुट्‌ (आशीर्लिङ्‌-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत्‌ यकारः यतोहि वल्‌-प्रत्याहारे नास्ति, अतः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |</big>



==== <big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५)</big> ====
==== <big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५)</big> ====
<big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>
<big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>



=== <big>चतुर्दश वर्गाः</big> ===
=== <big>चतुर्दश वर्गाः</big> ===

<big>यत्र यत्र कृत्‌-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम्‌ आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम्‌ अन्तिमवर्णम्‌ अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—</big>
<big>यत्र यत्र कृत्‌-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम्‌ आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम्‌ अन्तिमवर्णम्‌ अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—</big>


Line 65: Line 68:


'''<big><u>ल्यप्‌-प्रत्ययः</u></big>'''
'''<big><u>ल्यप्‌-प्रत्ययः</u></big>'''



=== <big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७)</big> ===
=== <big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७)</big> ===

<big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७) = यस्मिन्‌ समासे पूर्वपदं नञ्‌-भिन्न-अव्ययं भवति, तस्मिन्‌ धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्‌—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् |  न नञ्‌ अनञ्‌, अनञ्‌ पूर्वं यस्मिन्‌ स अनञ्‌पूर्वः, तस्मिन्‌ | अनञ्‌ इत्यनेन पर्युदासप्रतिषेधः | नञ्‌-भिन्नं नञ्‌-सदृशं पदम्‌, इत्युक्ते अव्ययं स्यात्‌ किन्तु नञ्‌ इति अव्ययं न स्यात्‌ | समासे सप्तम्यन्तम्‌, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ठ्यन्तं, ल्यप्‌ प्रथमान्तम्, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''समासे अनञ्पूर्वे क्त्वः ल्यप्‌'''  |</big>
<big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७) = यस्मिन्‌ समासे पूर्वपदं नञ्‌-भिन्न-अव्ययं भवति, तस्मिन्‌ धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्‌—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् |  न नञ्‌ अनञ्‌, अनञ्‌ पूर्वं यस्मिन्‌ स अनञ्‌पूर्वः, तस्मिन्‌ | अनञ्‌ इत्यनेन पर्युदासप्रतिषेधः | नञ्‌-भिन्नं नञ्‌-सदृशं पदम्‌, इत्युक्ते अव्ययं स्यात्‌ किन्तु नञ्‌ इति अव्ययं न स्यात्‌ | समासे सप्तम्यन्तम्‌, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ठ्यन्तं, ल्यप्‌ प्रथमान्तम्, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''समासे अनञ्पूर्वे क्त्वः ल्यप्‌'''  |</big>


Line 88: Line 93:


==== <big>'''क्त्वापिच्छन्दसि''' (७.१.३८)</big> ====
==== <big>'''क्त्वापिच्छन्दसि''' (७.१.३८)</big> ====

<big>'''क्त्वापिच्छन्दसि''' (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन ल्यप्‌-प्रत्ययः भवति |</big>
<big>'''क्त्वापिच्छन्दसि''' (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन ल्यप्‌-प्रत्ययः भवति |</big>


Line 122: Line 128:


====== <big>'''क्क्ङिति च''' (१.१.५)</big> ======
====== <big>'''क्क्ङिति च''' (१.१.५)</big> ======

<big>'''क्क्ङिति च''' (१.१.५) इत्यनेन कित्‌-प्रत्यये ङित्‌-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |</big>
<big>'''क्क्ङिति च''' (१.१.५) इत्यनेन कित्‌-प्रत्यये ङित्‌-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |</big>


Line 222: Line 229:


===== <big>'''आदेच उपदेशेऽशिति''' (६.१.४५)</big> =====
===== <big>'''आदेच उपदेशेऽशिति''' (६.१.४५)</big> =====

<big>'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |</big>
<big>'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |</big>


Line 255: Line 263:


====== <big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५)</big> ======
====== <big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५)</big> ======

<big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |</big>
<big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |</big>



====== <big>'''वचिस्वपियजादीनां किति''' (६.१.१५)</big> ======
====== <big>'''वचिस्वपियजादीनां किति''' (६.१.१५)</big> ======

<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>



====== <big>'''ल्यपि च''' (६.१.४१)</big> ======
====== <big>'''ल्यपि च''' (६.१.४१)</big> ======

<big>'''ल्यपि च''' (६.१.४१) = वेञ्‌-धातोः सम्प्रसारणं न भवति ल्यपि परे । सिद्धान्तकौमुद्यां वेञो ल्यपि सम्प्रसारणं न स्यात् । ल्यपि सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''वेञः''' (६.१.४०) इत्यस्मात्‌ '''वेञः''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌— '''ल्यपि च वेञः न सम्प्रसारणम्''' ।</big>
<big>'''ल्यपि च''' (६.१.४१) = वेञ्‌-धातोः सम्प्रसारणं न भवति ल्यपि परे । सिद्धान्तकौमुद्यां वेञो ल्यपि सम्प्रसारणं न स्यात् । ल्यपि सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''वेञः''' (६.१.४०) इत्यस्मात्‌ '''वेञः''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌— '''ल्यपि च वेञः न सम्प्रसारणम्''' ।</big>


Line 274: Line 287:


<big>प्र + व्येञ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → प्र + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम्‌ → '''व्यश्च''' (६.१.४३) इत्यनेन ल्यपि परे व्येञ्‌-धातोः सम्प्रसारणं निषिद्धम्‌ → प्रव्याय</big>
<big>प्र + व्येञ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → प्र + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम्‌ → '''व्यश्च''' (६.१.४३) इत्यनेन ल्यपि परे व्येञ्‌-धातोः सम्प्रसारणं निषिद्धम्‌ → प्रव्याय</big>



====== <big>'''व्यश्च''' (६.१.४३)</big> ======
====== <big>'''व्यश्च''' (६.१.४३)</big> ======

<big>'''व्यश्च''' (६.१.४३) = व्येञ्‌-धातोः सम्प्रसारणं न भवति ल्यपि परे । काशिकायां व्येञ् संवरणे इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। व्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌— '''व्यः च ल्यपि न सम्प्रसारणम्''' ।</big>
<big>'''व्यश्च''' (६.१.४३) = व्येञ्‌-धातोः सम्प्रसारणं न भवति ल्यपि परे । काशिकायां व्येञ् संवरणे इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। व्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌— '''व्यः च ल्यपि न सम्प्रसारणम्''' ।</big>


Line 291: Line 306:


<big>परि + व्येञ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → परि + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यं, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → परि + व्‌ + इ + आ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → परि + व्‌ + इ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → परिवीय</big>
<big>परि + व्येञ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → परि + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यं, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → परि + व्‌ + इ + आ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → परि + व्‌ + इ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → परिवीय</big>



====== <big>'''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७)</big> ======
====== <big>'''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७)</big> ======

<big>'''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णम्‌— '''न सम्प्रसारणे सम्प्रसारणम्‌''' |</big>
<big>'''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णम्‌— '''न सम्प्रसारणे सम्प्रसारणम्‌''' |</big>



====== <big>'''सम्प्रसारणाच्च''' (६.१.१०८)</big> ======
====== <big>'''सम्प्रसारणाच्च''' (६.१.१०८)</big> ======

<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |</big>
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |</big>


Line 310: Line 329:


<big>परि + व्येञ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → परि + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → '''विभाषा परेः''' (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति → परि + व्या + य → परिव्याय</big>
<big>परि + व्येञ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → परि + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → '''विभाषा परेः''' (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति → परि + व्या + य → परिव्याय</big>



====== <big>'''विभाषा परेः''' (६.१.४४)</big> ======
====== <big>'''विभाषा परेः''' (६.१.४४)</big> ======

<big>'''विभाषा परेः''' (६.१.४४) = परि-उपसर्गपूर्वक-व्येञ्‌-धातोः ल्यपि परे विकल्पेन सम्प्रसारणं न भवति । सिद्धान्तकौमुद्यां परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । काशिकायां परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति । अत्र मतभेदः दृश्यते यत्‌ विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति, द्वयोर्मध्ये किं वक्तव्यम्‌ । मातृभिः उक्तं यत्‌ अत्र ’न’ इत्यस्य अनुवृत्तिः अस्ति अतः सम्प्रसारणं विकल्पेन न भवति इति अर्थः साधुः । एतदपि ताभिः उक्तं यत्‌ सिद्धान्तकौमुद्यां यत्र यत्र विकल्पेन केनचित्‌ सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति तत्र तत्र विकल्पेन भवति इत्येतादृशः दोषः अनेकेषु स्थलेषु वर्तते । विभाषा प्रथमान्तं, परेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः, '''व्यश्च''' (६.१.४३) इत्यस्मात्‌ '''व्यः''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌—'''परेः व्यः विभाषा ल्यपि न सम्प्रसारणम्''' ।</big>
<big>'''विभाषा परेः''' (६.१.४४) = परि-उपसर्गपूर्वक-व्येञ्‌-धातोः ल्यपि परे विकल्पेन सम्प्रसारणं न भवति । सिद्धान्तकौमुद्यां परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । काशिकायां परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति । अत्र मतभेदः दृश्यते यत्‌ विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति, द्वयोर्मध्ये किं वक्तव्यम्‌ । मातृभिः उक्तं यत्‌ अत्र ’न’ इत्यस्य अनुवृत्तिः अस्ति अतः सम्प्रसारणं विकल्पेन न भवति इति अर्थः साधुः । एतदपि ताभिः उक्तं यत्‌ सिद्धान्तकौमुद्यां यत्र यत्र विकल्पेन केनचित्‌ सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति तत्र तत्र विकल्पेन भवति इत्येतादृशः दोषः अनेकेषु स्थलेषु वर्तते । विभाषा प्रथमान्तं, परेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः, '''व्यश्च''' (६.१.४३) इत्यस्मात्‌ '''व्यः''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌—'''परेः व्यः विभाषा ल्यपि न सम्प्रसारणम्''' ।</big>
Line 343: Line 364:


<big>उप + ज्या + ल्यप्‌ →</big>
<big>उप + ज्या + ल्यप्‌ →</big>



====== <big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६)</big> ======
====== <big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६)</big> ======

<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम्‌''' |</big>
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम्‌''' |</big>



===== <big>'''ज्यश्च''' (६.१.४२)</big> =====
===== <big>'''ज्यश्च''' (६.१.४२)</big> =====

<big>'''ज्यश्च''' (६.१.४२) = ज्या-धातोः सम्प्रसारणं न भवति ल्यपि परे | काशिकायां व्ये ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति | ज्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्यः च ल्यपि न सम्प्रसारणम्''' |</big>
<big>'''ज्यश्च''' (६.१.४२) = ज्या-धातोः सम्प्रसारणं न भवति ल्यपि परे | काशिकायां व्ये ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति | ज्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्यः च ल्यपि न सम्प्रसारणम्''' |</big>


Line 373: Line 398:


<big>अप + मेङ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → अप + मा + य → अपमाय</big>
<big>अप + मेङ्‌ + ल्यप्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → अप + मा + य → अपमाय</big>



====== <big>'''मयतेरिदन्यतरस्याम्''' (६.४.७०)</big> ======
====== <big>'''मयतेरिदन्यतरस्याम्''' (६.४.७०)</big> ======

<big>'''मयतेरिदन्यतरस्याम्''' (६.४.७०) =  मेङ्‌-धातोः विकल्पेन इकारादेशः भवति ल्यपि प्रत्यये परे | सिद्धान्तकौमुद्यां मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि | काशिकायां  मयतेरिकारादेशो वा भवति ल्यपि परतः | मयतेः षष्ठ्यन्तं, इत् प्रथमान्तम्‌, अन्यतरस्यां सप्तम्यन्तं (विभक्तिप्रतिरूपकमव्ययम्‌), त्रिपदमिदं सूत्रम्‌ | '''न ल्यपि''' (६.४.६९) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''मयतेः इत् ल्यपि अन्यतरस्याम्‌''' |</big>
<big>'''मयतेरिदन्यतरस्याम्''' (६.४.७०) =  मेङ्‌-धातोः विकल्पेन इकारादेशः भवति ल्यपि प्रत्यये परे | सिद्धान्तकौमुद्यां मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि | काशिकायां  मयतेरिकारादेशो वा भवति ल्यपि परतः | मयतेः षष्ठ्यन्तं, इत् प्रथमान्तम्‌, अन्यतरस्यां सप्तम्यन्तं (विभक्तिप्रतिरूपकमव्ययम्‌), त्रिपदमिदं सूत्रम्‌ | '''न ल्यपि''' (६.४.६९) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''मयतेः इत् ल्यपि अन्यतरस्याम्‌''' |</big>



====== <big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१)</big> ======
====== <big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१)</big> ======

<big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, अथवा ह्रस्व-ऋकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''ह्रस्वस्य पिति कृति तुक्‌''' |</big>
<big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, अथवा ह्रस्व-ऋकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''ह्रस्वस्य पिति कृति तुक्‌''' |</big>


Line 409: Line 438:


<big>अव + सा + ल्यप्‌ →</big>
<big>अव + सा + ल्यप्‌ →</big>



====== <big>'''घुमास्थागापाजहातिसां हलि''' (६.४.६६)</big> ======
====== <big>'''घुमास्थागापाजहातिसां हलि''' (६.४.६६)</big> ======

<big>'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे | '''धात्वादेः षः सः''' (६.१.६४), '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम्‌ | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात्‌ '''आतः''' इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात्‌ '''ईत्‌''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम्‌ आतः अङ्गस्य ईत्‌ हलि''' '''क्ङिति आर्धधातुके''' |</big>
<big>'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे | '''धात्वादेः षः सः''' (६.१.६४), '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम्‌ | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात्‌ '''आतः''' इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात्‌ '''ईत्‌''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम्‌ आतः अङ्गस्य ईत्‌ हलि''' '''क्ङिति आर्धधातुके''' |</big>



====== <big>'''न ल्यपि''' (६.४.६९)</big> ======
====== <big>'''न ल्यपि''' (६.४.६९)</big> ======

<big>'''न ल्यपि''' (६.४.६९) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे | काशिकायां ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तद् न भवति | सिद्धान्तकौमुद्यां ल्यपि परे घुमास्थादेरीत्वं न | न अव्ययम्, ल्यपि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यस्मात्‌ घु-मा-स्था-गा-पा-जहाति-साम् इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात्‌ '''ईत्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम्‌ अङ्गस्य ईत्‌ न ल्यपि''' |</big>
<big>'''न ल्यपि''' (६.४.६९) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे | काशिकायां ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तद् न भवति | सिद्धान्तकौमुद्यां ल्यपि परे घुमास्थादेरीत्वं न | न अव्ययम्, ल्यपि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यस्मात्‌ घु-मा-स्था-गा-पा-जहाति-साम् इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात्‌ '''ईत्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम्‌ अङ्गस्य ईत्‌ न ल्यपि''' |</big>


Line 453: Line 486:


<big>उत्‌ + श्वि + ल्यप्‌ → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → उत्‌ + श्‌ + उ + इ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → उत्‌ + श्‌ + उ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → उत्‌ + शू + य → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम्‌ → उच्‌ + शूय → '''छत्वममीति वाच्यम्‌''' इति वार्तिकेन शकारस्य छत्वम्‌ → उच्छूय</big>
<big>उत्‌ + श्वि + ल्यप्‌ → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → उत्‌ + श्‌ + उ + इ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → उत्‌ + श्‌ + उ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → उत्‌ + शू + य → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम्‌ → उच्‌ + शूय → '''छत्वममीति वाच्यम्‌''' इति वार्तिकेन शकारस्य छत्वम्‌ → उच्छूय</big>



====== <big>'''सम्प्रसारणाच्च''' (६.१.१०८)</big> ======
====== <big>'''सम्प्रसारणाच्च''' (६.१.१०८)</big> ======

<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |</big>
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |</big>



====== <big>'''हलः''' (६.४.२)</big> ======
====== <big>'''हलः''' (६.४.२)</big> ======

<big>'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
<big>'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>



====== <big>'''स्तोः श्चुना श्चुः''' (८.४.४०)</big> ======
====== <big>'''स्तोः श्चुना श्चुः''' (८.४.४०)</big> ======

<big>'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम्''' |</big>
<big>'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम्''' |</big>


Line 466: Line 505:


<big><u>छत्वसन्धिः</u></big>
<big><u>छत्वसन्धिः</u></big>



====== <big>'''शश्छोऽटि''' (८.४.६३)</big> ======
====== <big>'''शश्छोऽटि''' (८.४.६३)</big> ======

<big>'''शश्छोऽटि''' (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''झयः''' च '''अन्यतरस्त्याम्‌''' चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ '''पदान्तस्य''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन ''''पदान्तात्‌'''<nowiki/>' | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्'''‌ |</big>
<big>'''शश्छोऽटि''' (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''झयः''' च '''अन्यतरस्त्याम्‌''' चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ '''पदान्तस्य''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन ''''पदान्तात्‌'''<nowiki/>' | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्'''‌ |</big>


Line 477: Line 518:


<big>तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः</big>
<big>तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः</big>



====== <big>'''छत्वममीति वाच्यम्‌'''</big> ======
====== <big>'''छत्वममीति वाच्यम्‌'''</big> ======

<big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि | तत्‌ + श्लोकेन → तच्छ्लोकेन |</big>
<big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि | तत्‌ + श्लोकेन → तच्छ्लोकेन |</big>


Line 502: Line 545:


<big>नि + मि + ल्यप्‌ →</big>
<big>नि + मि + ल्यप्‌ →</big>



====== <big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०)</big> ======
====== <big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०)</big> ======

<big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ्‌, स्वादौ मिञ्‌, दिवादौ दीङ्‌ एषां धातूनाम्‌ आकार-अन्तादेशो भवति ल्यपि अथवा एज्‌-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम्‌ एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ्‌ च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''आत्''', '''एचः''', '''उपदेशे''', '''अशिति''' इत्येषाम्‌ अनुवृत्तिः |  अनुवृत्ति-सहितसू</big>त्रं<big>—'''उपदेशे''' '''मीनातिमिनोतिदीङाम्‌ ल्यपि च आत् एचः (एज्‌-निमित्ते प्रत्यये) अशिति''' |</big>
<big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ्‌, स्वादौ मिञ्‌, दिवादौ दीङ्‌ एषां धातूनाम्‌ आकार-अन्तादेशो भवति ल्यपि अथवा एज्‌-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम्‌ एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ्‌ च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''आत्''', '''एचः''', '''उपदेशे''', '''अशिति''' इत्येषाम्‌ अनुवृत्तिः |  अनुवृत्ति-सहितसू</big>त्रं<big>—'''उपदेशे''' '''मीनातिमिनोतिदीङाम्‌ ल्यपि च आत् एचः (एज्‌-निमित्ते प्रत्यये) अशिति''' |</big>