7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah
Jump to navigation Jump to search
Content deleted Content added
No edit summary
No edit summary
Line 553: Line 553:




<big>क्षि-धातोः दीर्घादेशः</big>
<big><u>क्षि-धातोः दीर्घादेशः</u></big>




Line 575: Line 575:


'''<big>ईकारान्तधातवः</big>'''
'''<big><u>ईकारान्तधातवः</u></big>'''




Line 595: Line 595:




<big>ली-धातोः विकल्पेन आत्वम्‌</big>
<big><u>ली-धातोः विकल्पेन आत्वम्‌</u></big>




Line 603: Line 603:




<big>आत्व-पक्षे</big>
<big><u>आत्व-पक्षे</u></big>


<big>वि + लीङ्‌ + ल्यप्‌ → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन ली-धातोः आत्वादेशः ल्यपि परे → वि + ला + य → विलाय</big>
<big>वि + लीङ्‌ + ल्यप्‌ → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन ली-धातोः आत्वादेशः ल्यपि परे → वि + ला + य → विलाय</big>
Line 609: Line 609:




<big>अत्व-विपक्षे</big>
<big><u>अत्व-विपक्षे</u></big>


<big>वि + लीङ्‌ + ल्यप्‌ → वि + ली + य → विलीय</big>
<big>वि + लीङ्‌ + ल्यप्‌ → वि + ली + य → विलीय</big>
Line 625: Line 625:




<big>ईकारान्त-धातूनाम्‌ आत्वम्‌</big>
<big><u>ईकारान्त-धातूनाम्‌ आत्वम्‌</u></big>






<big>-   दीङ्‌, मीञ्‌-धातू</big>
<big>-   <u>'''दीङ्‌, मीञ्‌-धातू'''</u></big>




Line 651: Line 651:




<big>उइकारान्तधातवः</big>
<big><u>'''उइकारान्तधातवः'''</u></big>




Line 675: Line 675:




<big>वेदे यु-प्लु धात्वोः दीर्घत्वं ल्यपि</big>
<big><u>वेदे यु-प्लु धात्वोः दीर्घत्वं ल्यपि</u></big>




Line 687: Line 687:




'''<big>ऊकारान्तधातवः</big>'''
'''<big><u>ऊकारान्तधातवः</u></big>'''




Line 707: Line 707:




<big>ब्रू-धातोः वच्‌-आदेशः</big>
<big><u>ब्रू-धातोः वच्‌-आदेशः</u></big>




Line 731: Line 731:




<big>ऋइकारान्तधातवः</big>
<big><u>'''ऋइकारान्तधातवः'''</u></big>




Line 759: Line 759:


<big>ॠकरान्तधातवः</big>
<big><u>'''ॠकरान्तधातवः'''</u></big>