7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1,172: Line 1,172:




<big>केचन धातवः एकस्मात्‌ अधिक-धातुगणेषु सन्ति, तदनुसृत्य च मूलधातुरूपे इत्‌-सज्ञकवर्णाः भिन्नाः भवितुमर्हन्ति । उदाहरणार्थं त्रयः मन्थ्‌-रूपि-धातवः सन्ति ।  एकः मन्थ्‌-धातुः (मन्थँ) भ्वादिगणे अस्ति, अन्यः मन्थ्‌-धातुः (मन्थँ) क्र्यादिगणे अस्ति; एतौ द्वौ धातू अनिदितौ स्तः । अतः तयोः ल्यपि परे रूपम्‌ उपरि प्रदर्शितम्‌—प्रमथ्य । तृतीयः मन्थ्‌-धातुः (मथिँ) अपि भ्वादिगणे अस्ति किन्तु अयं धातुः इदित्‌ अस्ति, अतः तस्य ल्यपि परे रूपम्‌ अस्ति ’प्रमन्थ्य’ ।</big>
<big>एवमेव—</big>


<big>अधः मूलधातुरूपम्‌ अनुसृत्य ल्यपि परे रूपं कल्पनीयम्‌—</big>
<big>प्र + भ्रंस्‌ + ल्यप्‌ →</big>


<big>प्र + भ्रंश्‌ + ल्यप्‌ →</big>
<big>प्र + भ्रंस्‌ (भ्रन्सुँ) + ल्यप्‌ →</big>


<big>प्र + स्रम्भ्‌ + ल्यप्‌ →</big>
<big>प्र + भ्रंश्‌ (भ्रन्शुँ) + ल्यप्‌ →</big>


<big>प्र + ग्रन्थ्‌ + ल्यप्‌ →</big>
<big>प्र + स्रम्भ्‌ (स्रन्भुँ) + ल्यप्‌ →</big>


<big>प्र + श्रन्थ्‌ + ल्यप्‌ →</big>
<big>प्र + ग्रन्थ्‌ (ग्रन्थँ, ग्रथिँ) + ल्यप्‌ →</big>


<big>प्र + कुन्थ्‌ + ल्यप्‌ →</big>
<big>प्र + श्रन्थ्‌ (श्रन्थँ, श्रथिँ) + ल्यप्‌ →</big>


<big>प्र + शुन्ध्‌ + ल्यप्‌ →</big>
<big>प्र + कुन्थ्‌ (कुन्थँ, कुथिँ) + ल्यप्‌ →</big>


<big>प्र + कुञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + शुन्ध्‌ (शुन्धँ) + ल्यप्‌ →</big>


<big>प्र + क्रुञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + कुञ्च्‌ (कुन्चँ) + ल्यप्‌ →</big>


<big>प्र + लुञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + क्रुञ्च्‌ (क्रुन्चँ) + ल्यप्‌ →</big>


<big>प्र + म्रुञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + लुञ्च्‌ (लुन्चँ) + ल्यप्‌ →</big>


<big>प्र + म्लुञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + म्रुञ्च्‌ (म्रुन्चुँ) + ल्यप्‌ →</big>


<big>प्र + ग्लुञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + म्लुञ्च्‌ (म्लुन्चुँ) + ल्यप्‌ →</big>


<big>प्र + वञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + ग्लुञ्च्‌ (ग्लुन्चुँ) + ल्यप्‌ →</big>


<big>प्र + चञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + वञ्च्‌ (वन्चुँ) + ल्यप्‌ →</big>


<big>प्र + त्वञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + चञ्च्‌ (चन्चुँ) + ल्यप्‌ →</big>


<big>प्र + तञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + त्वञ्च्‌ (त्वन्चुँ) + ल्यप्‌ →</big>


<big>प्र + श्रम्भ्‌ + ल्यप्‌ →</big>
<big>प्र + तञ्च्‌ (तन्चुँ, तन्चूँ) + ल्यप्‌ →</big>


<big>प्र + दम्भ्‌ + ल्यप्‌ →</big>
<big>प्र + श्रम्भ्‌ (श्रन्भुँ) + ल्यप्‌ →</big>


<big>प्र + षृम्भ्‌ + ल्यप्‌ →</big>
<big>प्र + दम्भ्‌ (दन्भुँ) + ल्यप्‌ →</big>


<big>प्र + शंस्‌ + ल्यप्‌ →</big>
<big>प्र + सृम्भ्‌ (षृन्भुँ) + ल्यप्‌ →</big>


<big>प्र + कुंस्‌ + ल्यप्‌ →</big>
<big>प्र + शंस्‌ (शन्सुँ, शसिँ) + ल्यप्‌ →</big>


<big>प्र + रञ्ज्‌ + ल्यप्‌ →</big>
<big>प्र + कुंस्‌ (कुसिँ) + ल्यप्‌ →</big>


<big>प्र + भञ्ज्‌ + ल्यप्‌ →</big>
<big>प्र + रञ्ज्‌ (रन्जँ) + ल्यप्‌ →</big>


<big>प्र + भन्द्‌ + ल्यप्‌ →</big>
<big>प्र + भञ्ज्‌ (भन्जोँ, भजिँ) + ल्यप्‌ →</big>


<big>सम्‌ + अञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + भन्द्‌ (भदिँ) + ल्यप्‌ →</big>


<big>सम्‌ + अञ्ज्‌ + ल्यप्‌ →</big>
<big>सम्‌ + अञ्च्‌ (अन्चुँ, अचिँ) + ल्यप्‌ →</big>


<big>सम्‌ + उन्द्‌ + ल्यप्‌ →</big>
<big>सम्‌ + अञ्ज्‌ (अन्जूँ, अजिँ) + ल्यप्‌ →</big>


<big>सम्‌ + इन्ध्‌ + ल्यप्‌ →</big>
<big>सम्‌ + उन्द्‌ (उन्दीँ) + ल्यप्‌ →</big>


<big>प्र + त्रुम्प्‌ + ल्यप्‌ →</big>
<big>सम्‌ + इन्ध्‌ (ञिइन्धीँ) + ल्यप्‌ →</big>


<big>प्र + त्रुम्फ्‌ + ल्यप्‌ →</big>
<big>प्र + त्रुम्प्‌ (त्रुन्पँ) + ल्यप्‌ →</big>


<big>प्र + तृम्फ्‌ + ल्यप्‌ →</big>
<big>प्र + त्रुम्फ्‌ (त्रुन्फँ) + ल्यप्‌ →</big>


<big>प्र + तुम्फ्‌ + ल्यप्‌ →</big>
<big>प्र + तृम्फ्‌ (तृन्फँ) + ल्यप्‌ →</big>


<big>प्र + दृम्फ्‌ + ल्यप्‌ →</big>
<big>प्र + तुम्फ्‌ (तुन्फँ) + ल्यप्‌ →</big>


<big>सम्‌ + ॠम्फ्‌ + ल्यप्‌ →</big>
<big>प्र + दृम्फ्‌ (दृन्फँ) + ल्यप्‌ →</big>


<big>प्र + गुम्फ्‌ + ल्यप्‌ →</big>
<big>प्र + गुम्फ्‌ (गुन्फँ) + ल्यप्‌ →</big>


<big>सम्‌ + उम्भ्‌ + ल्यप्‌ →</big>
<big>सम्‌ + उम्भ्‌ (उन्भँ) + ल्यप्‌ →</big>


<big>प्र + शुम्भ्‌ + ल्यप्‌ →</big>
<big>प्र + शुम्भ्‌ (शुन्भँ) + ल्यप्‌ →</big>


<big>प्र + तुम्प्‌ + ल्यप्‌ →</big>
<big>प्र + तुम्प्‌ (तुन्पँ) + ल्यप्‌ →</big>


<big>प्र + तृन्ह्‌ + ल्यप्‌ →</big>
<big>प्र + तृंह्‌ (तृन्हूँ) + ल्यप्‌ →</big>


<big>प्र + बुन्द्‌ + ल्यप्‌ →</big>
<big>प्र + बुन्द्‌ (उँबुन्दिँर्) + ल्यप्‌ →</big>


<big>प्र + षञ्च्‌ + ल्यप्‌ →</big>
<big>प्र + सञ्ज्‌ (षन्जँ) + ल्यप्‌ →</big>


<big>प्र + ष्वञ्ज्‌ + ल्यप्‌ →</big>
<big>प्र + स्वञ्ज्‌ (ष्वन्जँ) + ल्यप्‌ →</big>

<big>प्र + दंश्‌ (दन्शँ, दशिँ) + ल्यप्‌ →</big>


<big>प्र + दंश्‌ + ल्यप्‌ →</big>