7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA/001---ajanta-dhAtUnAm-iDvyavasthA---samagraM-cintanam: Difference between revisions

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA/001---ajanta-dhAtUnAm-iDvyavasthA---samagraM-cintanam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "001---अजन्तधातूनाम्‌ इड्व्यवस्था---समग्रं चिन्तनम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(One intermediate revision by one other user not shown)
Line 4: Line 4:


<googlespreadsheet width="800" height="550">e/2PACX-1vTNlmbikhZfCtbZ1PeGgOgrhTtADwmNJ8sNIilMqao9xCB6XelvKzsZ69t1yS9wik6ZZ4hdj6b8pNUL/pubhtml?</googlespreadsheet>
<googlespreadsheet width="800" height="550">e/2PACX-1vTNlmbikhZfCtbZ1PeGgOgrhTtADwmNJ8sNIilMqao9xCB6XelvKzsZ69t1yS9wik6ZZ4hdj6b8pNUL/pubhtml?</googlespreadsheet>







{| class="wikitable"
!
!धातुः
!औपदेशिकधातुः
!तास् (लुट्‌)
!तुमुन्‌
!तव्यत्‌
!स्य (लृट्‌)
!स्य (लृङ्‌)
!विशिष्टनूतनसूत्राणि
!सुपरिचितानि सूत्राणि
!Mnemonic कथा
|-
|अ
|❌
|
|
|
|
|
|
|
|
|
|-
|आ
|❌
|
|
|
|
|
|
|
|
|
|-
| rowspan="2" |इ - २
|श्रि
|श्रिञ् सेवायाम् भ्वा उo (श्रयति/श्रयते)
|श्रयिता
|श्रयितुम्‌
|श्रयितव्यम्‌
|श्रयिष्यति/श्रयिष्यते
|अश्रयिष्यत्‌/अश्रयिष्यत
|
|
| rowspan="4" |श्रितः
श्वित्रः
शयने
डयते
|-
|श्वि
|टुओँश्वि गतिवृद्ध्योः भ्वा पo (श्वयति)
|श्वयिता
|श्वयितुम्‌
|श्वयितव्यम्‌
|श्वयिष्यति
|अश्वयिष्यत्‌
|
|
|-
| rowspan="2" |ई - २
|शीङ्‌
|शीङ् स्वप्ने अ आo (शेते)
|शयिता
|शयितुम्‌
|शयितव्यम्‌
|शयिष्यते
|अशयिष्यत
|
|
|-
|डीङ्
|डीङ् विहायसा गतौ भ्वा आo (डयते)
डीङ् विहायसा गतौ दि आo (डीयते)
|डयिता
|डयितुम्‌
|डयितव्यम्‌
|डयिष्यते
|अडयिष्यत
|
|
|-
| rowspan="6" |उ - ६
|यु
|यु मिश्रेणेऽमिश्रणे च, अ पo (यौति)
|यविता
|यवितुम्‌
|यवितव्यम्‌
|यविष्यति
|अयविष्यत्‌
|
|
| rowspan="3" |युवकः
रुद्रं
नौति
|-
|रु
|रु शब्दे अ पo (रौति / रवीति)
|रविता
|रवितुम्‌
|रवितव्यम्‌
|रविष्यति
|अरविष्यत्‌
|
|
|-
|नु
|णु स्तुतौ अ पo (नौति)
|नविता
|नवितुम्‌
|नवितव्यम्‌
|नविष्यति
|अनविष्यत्‌
|
|
|-
|स्नु
|ष्णु प्रस्रवणे अ पo (स्नौति)
|स्नविता
|स्नवितुम्‌
|स्नवितव्यम्‌
|स्नविष्यति
|अस्नविष्यत्‌
|
|
| rowspan="9" |स्नुषया
क्षुरी (छुरिका)
क्ष्णुता
वृङ्‌
वृञ् इति
सेवे ऊ
सर्वे ॠ
|-
|क्षु
|टुक्षु शब्दे अ पo (क्षौति)
|क्षविता
|क्षवितुम्‌
|क्षवितव्यम्‌
|क्षविष्यति
|अक्षविष्यत्‌
|
|
|-
|क्ष्णु
|क्ष्णु तेजने अ पo (क्ष्णौति)
|क्ष्णविता
|क्ष्णवितुम्‌
|क्ष्णवितव्यम्‌
|क्ष्णविष्यति
|अक्ष्णविष्यत्‌
|
|
|-
|ऊ
|✅
|भू
|भविता
|भवितुम्‌
|भवितव्यम्‌
|भविष्यति
|अभविष्यत्‌
|
|
|-
| rowspan="3" |ऋ - २
|वृङ्‌
|वृङ् सम्भक्तौ क्र्या आo (वृणीते)
|वरिता
|वरितुम्
|वरितव्यम्‌
|वरिष्यते
|अवरिष्यत
|
|
|-
|वृञ्
|वृञ् वरणे स्वा उo (वृणोति/वृणुते)
|वरिता
|वरितुम्‌
|वरितव्यम्‌
|वरिष्यति / वरिष्यते
|अवरिष्यत्‌ / अवरिष्यत
|
|
|-
|** ऋकरन्तधातवः + स्य - ऋद्धनोः स्ये (७.२.७०)
|
|
|
|
|
|
|
|
|-
|ॠ
|✅
|
|तरिता
|तरितुम्‌
|तरितव्यम्‌
|तरिष्यति
|अतरिष्यत्‌
|
|
|-
|एच्
|❌
|ध्यै
|ध्याता
|ध्यातुम्‌
|ध्यातव्यम्‌
|ध्यास्यति
|अध्यास्यत्‌
|
|
|}

Latest revision as of 00:12, 22 July 2021