7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA: Difference between revisions

7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 29: Line 29:
<big><br /></big>
<big><br /></big>


<big>धेयं यत्‌ अधः धातुः दीयते, तेन सह च पञ्च उदाहरणानि दीयन्ते— तास्‌ (लुट्‌), तुमुन्‌, तव्यत्‌, स्य (लृट्‌), स्य (लृङ्‌) | पूर्वतनपाठे अस्माभिः दृष्टं यत्‌ संस्कृतभाषायाम्‌ आहत्य त्रिंशत्‌ वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः | ते च लिट्‌-प्रत्ययान्‌ अतिरिच्य वर्गद्वये विभक्ताः— तकारादयः प्रत्ययाः, सकारादयः प्रत्ययाश्च | तकारादीनां प्रक्रियासाम्यं, पुनः सकारादीनां प्रक्रियासाम्यम्‌ | अतः इडागमपाठानन्तरं प्रक्रियां समूहीकृत्यपठिष्यामः | प्रथमतया तकारादिप्रत्ययाः— तास्‌, तृच्‌, तृन्‌, तुमुन्‌, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा | तकारादिप्रत्ययेषु एक एव तिङ्‌-सम्बद्धः सः तास्‌ इति विकरणं लुट्‌-लकारे | तदा अवशिष्टाः यावन्तः तकारादि-इडानुकुलप्रत्ययाः, ते कृत्‌-प्रत्ययाः | अतः क्रमेण लुट्‌-लकाराननतरं तान्‌ क्रमेण पठिष्यामः—तृच्‌, तृन्‌, तुमुन्‌, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा च | यतोहि वारं वारं समानकार्येण नैपुण्यं जायते | तदा सकारादिप्रत्ययसम्बद्धपाठः भविष्यति | स्य, सन्‌, सिच्‌, सीयुट्‌, क्से, से, से‌न्, सिप् च |</big>
<big>धेयं यत्‌ अधः धातुः दीयते, तेन सह च पञ्च उदाहरणानि दीयन्ते— तास्‌ (लुट्‌), तुमुन्‌, तव्यत्‌, स्य (लृट्‌), स्य (लृङ्‌) | पूर्वतनपाठे अस्माभिः दृष्टं यत्‌ संस्कृतभाषायाम्‌ आहत्य त्रिंशत्‌ वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः | ते च लिट्‌-प्रत्ययान्‌ अतिरिच्य वर्गद्वये विभक्ताः— तकारादयः प्रत्ययाः, सकारादयः प्रत्ययाश्च | तकारादीनां प्रक्रियासाम्यं, पुनः सकारादीनां प्रक्रियासाम्यम्‌ | अतः इडागमपाठानन्तरं प्रक्रियां समूहीकृत्यपठिष्यामः | प्रथमतया तकारादिप्रत्ययाः— तास्‌, तृच्‌, तृन्‌, तुमुन्‌, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा | तकारादिप्रत्ययेषु एक एव तिङ्‌-सम्बद्धः सः तास्‌ इति विकरणं लुट्‌-लकारे | तदा अवशिष्टाः यावन्तः तकारादि-इडनुकूलप्रत्ययाः, ते कृत्‌-प्रत्ययाः | अतः क्रमेण लुट्‌-लकाराननतरं तान्‌ क्रमेण पठिष्यामः—तृच्‌, तृन्‌, तुमुन्‌, तव्य-तव्यत्, क्त-क्तवतु, क्त्वा च | यतोहि वारं वारं समानकार्येण नैपुण्यं जायते | तदा सकारादिप्रत्ययसम्बद्धपाठः भविष्यति | स्य, सन्‌, सिच्‌, सीयुट्‌, क्से, से, से‌न्, सिप् च |</big>


<big><br /></big>
<big><br /></big>