7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA: Difference between revisions

7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 391: Line 391:


<big>अन्ये सर्वे दकारान्तधातवः सेटः |</big>
<big>अन्ये सर्वे दकारान्तधातवः सेटः |</big>

<big>प्रक्रिया— '''खरि च''' (८.४.५५) ।</big>


<big><br /></big>
<big><br /></big>
Line 474: Line 476:


<big>अन्ये सर्वे धकारान्तधातवः सेटः |</big>
<big>अन्ये सर्वे धकारान्तधातवः सेटः |</big>

<big>प्रक्रिया— '''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | '''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे |</big>

<big>स्य-प्रत्यये परे '''खरि च''' (८.४.५५) ।</big>

<big>बुध्‌, बन्ध्‌ (स्य-प्रत्यये परे)— '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च |</big>


<big><br /></big>
<big><br /></big>
Line 577: Line 585:
|<big>अलोप्स्यत्‌ / अलोप्स्यत</big>
|<big>अलोप्स्यत्‌ / अलोप्स्यत</big>
|-
|-
|<big>तृप्‌*</big>
|<big>तृप्‌<sup>१</sup></big>
|<big>तर्प्ता</big>
|<big>तर्प्ता</big>


Line 594: Line 602:
<big>अत्रप्स्यत्‌</big>
<big>अत्रप्स्यत्‌</big>
|-
|-
|<big>दृप्‌*</big>
|<big>दृप्‌<sup>१</sup></big>
|<big>दर्प्ता</big>
|<big>दर्प्ता</big>


Line 611: Line 619:
<big>अद्रप्स्यत्‌</big>
<big>अद्रप्स्यत्‌</big>
|-
|-
|<big>सृप्‌*</big>
|<big>सृप्‌<sup>१</sup></big>
|<big>सर्प्ता</big>
|<big>सर्प्ता</big>


Line 642: Line 650:
<big><br /></big>
<big><br /></big>


<big><nowiki>*</nowiki>तृप्‌, दृप्‌, सृप्‌ एते त्रयः धातवः अनुदात्ताः अतः अनिटः; अनिटः च ऋदुपधाः च इत्यतः विकल्पेन तेषाम्‌ अमागमो भवति | अधस्थसूत्रद्वयं दृश्यताम्‌—</big>
<big>१) तृप्‌, दृप्‌, सृप्‌ एते त्रयः धातवः अनुदात्ताः अतः अनिटः; अनिटः च ऋदुपधाः च इत्यतः विकल्पेन तेषाम्‌ अमागमो भवति | अधस्थसूत्रद्वयं दृश्यताम्‌—</big>


<big><br />
<big>
'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |</big>
'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |</big>


<big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे |</big>
<big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | षड्‌ धातवः—तृप्‌, दृप्‌, सृप्‌, मृश्‌, स्पृश्‌, कृष्‌ । '''इको यणचि''' (६.१.७६) ।</big>


<big><br />
<big><br />
Line 683: Line 691:


<big>अन्ये सर्वे भकारान्तधातवः सेटः |</big>
<big>अन्ये सर्वे भकारान्तधातवः सेटः |</big>

<big>प्रक्रिया— '''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | '''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे |</big>

<big>स्य-प्रत्यये परे '''खरि च''' (८.४.५५) ।</big>


<big><br /></big>
<big><br /></big>
Line 728: Line 740:
<big><br />
<big><br />
अन्ये सर्वे मकारान्तधातवः सेटः |</big>
अन्ये सर्वे मकारान्तधातवः सेटः |</big>

<big>प्रक्रिया—'''नश्चापदान्तस्य''' '''झलि''' (८.३.२४), '''अनुस्वारस्य''' '''ययि''' '''परसवर्णः''' (८.४.५८) ।</big>


<big><br /></big>
<big><br /></big>
Line 769: Line 783:
|<big>अरोक्ष्यत्‌</big>
|<big>अरोक्ष्यत्‌</big>
|-
|-
|<big>क्रुश्‌</big>
|<big>क्रुश्‌<sup>१</sup></big>
|<big>क्रोष्टा</big>
|<big>क्रोष्टा</big>
|<big>क्रोष्टुम्‌</big>
|<big>क्रोष्टुम्‌</big>
Line 783: Line 797:
|<big>अद्रक्ष्यत्‌</big>
|<big>अद्रक्ष्यत्‌</big>
|-
|-
|<big>मृश्‌*</big>
|<big>मृश्‌<sup>२</sup></big>
|<big>मर्ष्टा</big>
|<big>मर्ष्टा</big>


Line 800: Line 814:
<big>अम्रक्ष्यत्‌</big>
<big>अम्रक्ष्यत्‌</big>
|-
|-
|<big>स्पृश्‌*</big>
|<big>स्पृश्‌<sup>२</sup></big>
|<big>स्पर्ष्टा</big>
|<big>स्पर्ष्टा</big>


Line 829: Line 843:


<big>अन्ये सर्वे शकारान्तधातवः सेटः |</big>
<big>अन्ये सर्वे शकारान्तधातवः सेटः |</big>

<big>प्रक्रिया—'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६), '''ष्टुना ष्टुः''' (८.४.४१) ।</big>

<big>१) दृश्‌— '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) = सृज विसर्गे, दृशिर्प्रेक्षणे इत्येतयोः धात्वोः झलादावकिति प्रत्यये परतः अमागमो भवति ।</big> <big>'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये |</big>

२) <big>मृश्‌, स्पृश्‌ एतौ द्वौ धातू अनुदात्तौ अतः अनिटौ; अनिटौ च ऋदुपधौ च इत्यतः विकल्पेन तयोः अमागमो भवति | अधस्थसूत्रद्वयं दृश्यताम्‌—</big>

<big>
'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |</big>

<big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | षड्‌ धातवः—तृप्‌, दृप्‌, सृप्‌, मृश्‌, स्पृश्‌, कृष्‌ । '''इको यणचि''' (६.१.७६) ।</big>


<big><br /></big>
<big><br /></big>
Line 927: Line 952:
अन्ये सर्वे षकारान्तधातवः सेटः |</big>
अन्ये सर्वे षकारान्तधातवः सेटः |</big>


<big>प्रक्रिया— '''ष्टुना ष्टुः''' (८.४.४१) ।</big><big><br /></big>
<big><br /></big>


<big>१३. एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ |</big>
<big>१३. एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ |</big>