7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA: Difference between revisions

7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 265: Line 265:
<big>अन्ये सर्वे जकारान्तधातवः सेटः |</big>
<big>अन्ये सर्वे जकारान्तधातवः सेटः |</big>


<big>प्रक्रिया— '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५) // '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६), '''ष्टुना ष्टुः''' (८.४.४१) ।<br /></big>
<big>प्रक्रिया— '''चोः कुः''' (८.२.३०), '''खरि च''' (८.४.५५) // '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६), '''ष्टुना ष्टुः''' (८.४.४१) ।</big>

<big>'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) =  भ्रस्ज्-धातोः रेफस्य च उपधावर्णस्य च विकल्पेन 'रम्' इति आगमः भवति आर्धधातुके प्रत्यये परे । मिदचोऽन्त्यात्परः १.१.४७ । द्वयोः लोपः, रम्‌ इति आगमः ।</big>

<big><br /></big>


<big>५. एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः |</big>
<big>५. एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः |</big>