7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

7---ArdhadhAtukaprakaraNam/16---luT-lakAraH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 646: Line 646:
<big>भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा</big>
<big>भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा</big>


===== <big> मीञ्‌, दीङ्‌</big> =====
===== <big> '''मीञ्‌, दीङ्‌'''</big> =====


====== '''<big>मीनाति-मिनोति-दीङां ल्यपि च</big>''' <big>(६.१.५०)</big> ======
====== '''<big>मीनाति-मिनोति-दीङां ल्यपि च</big>''' <big>(६.१.५०)</big> ======
Line 655: Line 655:
<big>'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन '''अशिति''' इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन '''उपदेशे''' इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— '''मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच''' ('''एज्निमित्ते प्रत्यये''') '''उपदेशे अशिति''' |</big>
<big>'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन '''अशिति''' इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन '''उपदेशे''' इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— '''मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच''' ('''एज्निमित्ते प्रत्यये''') '''उपदेशे अशिति''' |</big>



===== <big> लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ)</big> =====
===== <big> '''लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ)'''</big> =====


====== <big>'''विभाषा लीयतेः''' (६.१.५१)</big> ======
====== <big>'''विभाषा लीयतेः''' (६.१.५१)</big> ======
<big>'''विभाषा लीयतेः''' (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |</big>
<big>'''विभाषा लीयतेः''' (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |</big>



===== <big> गुहू (संवरणे)</big> =====
===== <big> '''गुहू (संवरणे)'''</big> =====


====== <big>'''ऊदुपधाया गोहः''' (६.४.८९)</big> ======
====== <big>'''ऊदुपधाया गोहः''' (६.४.८९)</big> ======
Line 689: Line 691:
<big>'''क्यस्य विभाषा''' (६.४.५०) = हलः परयोः क्यच्‌-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |</big>
<big>'''क्यस्य विभाषा''' (६.४.५०) = हलः परयोः क्यच्‌-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |</big>


===== <big> </big> =====
<big> </big>


===== <big>'''कृपेश्च अवकल्कने'''</big> =====
===== <big>'''कृपेश्च अवकल्कने'''</big> =====
Line 796: Line 798:
<big>प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य कार्यं किमर्थं न जातम्‌ ? णिच्‌ णित्‌ इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात्‌ ङित्त्वात्‌ च गुणनिषेधत्वात् '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य किमपि फलं नास्ति— यक्‌ कित्‌, परस्मैपदे आशीर्लिङि '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ्‌ च ङित्‌ |</big>
<big>प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य कार्यं किमर्थं न जातम्‌ ? णिच्‌ णित्‌ इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात्‌ ङित्त्वात्‌ च गुणनिषेधत्वात् '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य किमपि फलं नास्ति— यक्‌ कित्‌, परस्मैपदे आशीर्लिङि '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ्‌ च ङित्‌ |</big>


====== <big> कुटादयः धातवः</big> ======
====== <big> '''कुटादयः धातवः'''</big> ======
<big>कुटादयः धातवः तेषां लुट्‌-लकाररूपाणि च अत्र प्रदर्श्यन्ते—</big>
<big>कुटादयः धातवः तेषां लुट्‌-लकाररूपाणि च अत्र प्रदर्श्यन्ते—</big>


Line 919: Line 921:
<big>'''गाङ्‌ लिटि''' (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम्‌ आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |</big>
<big>'''गाङ्‌ लिटि''' (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम्‌ आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |</big>



===== <big> '''विज इट्‌''' (१.२.२)</big> =====
===== <big> '''विज इट्‌ (१.२.२)'''</big> =====
<big>'''विज इट्‌''' (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''विजः इट्‌ ङित्'''</big> <big>'''‌'''|</big>
<big>'''विज इट्‌''' (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''विजः इट्‌ ङित्'''</big> <big>'''‌'''|</big>


Line 928: Line 931:
<big>उद्‌ + विज्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता</big>
<big>उद्‌ + विज्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता</big>


===== <big> '''विभाषोर्णोः''' (१.२.३)</big> =====
===== <big> '''विभाषोर्णोः (१.२.३)'''</big> =====
<big>'''विभाषोर्णोः''' (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति | विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विज इट्‌''' (१.२.२) इत्यस्मात्‌ '''इट्‌''' इत्यस्य अनुवृत्तिः | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''ऊर्णोः इट्‌ ङित् विभाषा''' |</big>
<big>'''विभाषोर्णोः''' (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति | विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विज इट्‌''' (१.२.२) इत्यस्मात्‌ '''इट्‌''' इत्यस्य अनुवृत्तिः | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''ऊर्णोः इट्‌ ङित् विभाषा''' |</big>


Line 1,022: Line 1,025:
<big><br /></big>
<big><br /></big>


===== <u><big>मृज्‌-धातोः वृद्धिः</big></u> =====
===== <u><big>'''मृज्‌-धातोः वृद्धिः'''</big></u> =====
<big><br /></big>
<big><br /></big>


Line 1,127: Line 1,130:


==== <big>१) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u></big> ====
==== <big>१) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u></big> ====
<big> </big>

==== <big> </big> ====


===== <u><big>आकारान्ताः च एजन्ताः च धातवः</big></u> =====
===== <u><big>आकारान्ताः च एजन्ताः च धातवः</big></u> =====
Line 1,231: Line 1,233:
<big><br /></big>
<big><br /></big>


====== <u><big>सामान्याः इकारान्तधातवः</big></u> ======
====== <u><big>'''सामान्याः इकारान्तधातवः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,246: Line 1,248:
<big><br /></big>
<big><br /></big>


====== <big><u>श्रि, श्वि</u> इति धातू</big> ======
====== <big>'''<u>श्रि, श्वि इति धातू</u>'''</big> ======
<big><br /></big>
<big><br /></big>


Line 1,259: Line 1,261:
<big><br /></big>
<big><br /></big>


====== <u><big>डुमिञ्‌ प्रेक्षणे</big></u> ======
====== <u><big>'''डुमिञ्‌ प्रेक्षणे'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,272: Line 1,274:
<big><br /></big>
<big><br /></big>


===== <u><big>ईकारान्तधातवः</big></u> =====
===== <u><big>'''ईकारान्तधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


====== <u><big>सामान्याः ईकारान्तधातवः</big></u> ======
====== <u><big>'''सामान्याः ईकारान्तधातवः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,290: Line 1,292:
<big><br /></big>
<big><br /></big>


====== <u><big>डीङ्‌, शीङ्‌ इति धातू</big></u> ======
====== <u><big>'''डीङ्‌, शीङ्‌ इति धातू'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,303: Line 1,305:
<big><br /></big>
<big><br /></big>


====== <u><big>दीधी, वेवी</big></u> ======
====== <u><big>'''दीधी, वेवी'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,322: Line 1,324:
<big><br /></big>
<big><br /></big>


====== <u><big>मीञ्‌ हिंसायां, दीङ्‌ क्षये इति द्वौ धातू</big></u> ======
====== <u><big>'''मीञ्‌ हिंसायां, दीङ्‌ क्षये इति द्वौ धातू'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,337: Line 1,339:
<big><br /></big>
<big><br /></big>


====== <u><big>लीङ्‌ श्लेषणे ली श्लेषणे इति द्वौ धातू</big></u> ======
====== <u><big>'''लीङ्‌ श्लेषणे ली श्लेषणे इति द्वौ धातू'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,346: Line 1,348:
<big>ली → ले → ला → विलाता | आत्वाभावे विलेता |</big>
<big>ली → ले → ला → विलाता | आत्वाभावे विलेता |</big>


===== <big> </big> =====
<big> </big>


===== <u><big>उकारान्तधातवः</big></u> =====
===== <u><big>'''उकारान्तधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


====== <u><big>सामान्याः उकारान्तधातवः</big></u> ======
====== <u><big>'''सामान्याः उकारान्तधातवः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,364: Line 1,366:
<big><br /></big>
<big><br /></big>


====== <big>षट्‌ सेटः उकारान्तधातवः</big> ======
====== <big>'''षट्‌ सेटः उकारान्तधातवः'''</big> ======
<big><br /></big>
<big><br /></big>


Line 1,379: Line 1,381:
<big><br /></big>
<big><br /></big>


====== <u><big>उकारान्ताः कुटादिधातवः</big></u> ======
====== <u><big>'''उकारान्ताः कुटादिधातवः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,412: Line 1,414:
<big><br /></big>
<big><br /></big>


====== <u><big>ऊर्णु-धातुः</big></u> ======
====== <u><big>'''ऊर्णु-धातुः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,433: Line 1,435:
<big><br /></big>
<big><br /></big>


===== <u><big>ऊकारान्तधातवः</big></u> =====
===== <u><big>'''ऊकारान्तधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


====== <u><big>सामान्याः ऊकारान्तधातवः</big></u> ======
====== <u><big>'''सामान्याः ऊकारान्तधातवः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,473: Line 1,475:
<big><br /></big>
<big><br /></big>


====== <u><big>कुटादिधातवः</big></u> ======
====== <u><big>'''कुटादिधातवः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,500: Line 1,502:
<big><br /></big>
<big><br /></big>


====== <u><big>ब्रू-धातोः वच्‌ इति धात्वादेशः</big></u> ======
====== <u><big>'''ब्रू-धातोः वच्‌ इति धात्वादेशः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,511: Line 1,513:
<big><br /></big>
<big><br /></big>


===== <u><big>ऋकारान्तधातवः</big></u> =====
===== <u><big>'''ऋकारान्तधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


====== <u><big>सामान्याः ऋकारान्तधातवः</big></u> ======
====== <u><big>'''सामान्याः ऋकारान्तधातवः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,529: Line 1,531:
<big><br /></big>
<big><br /></big>


====== <u><big>वृङ्‌,वृञ्‌ इति द्वौ धातू सेटौ</big></u> ======
====== <u><big>'''वृङ्‌,वृञ्‌ इति द्वौ धातू सेटौ'''</big></u> ======


====== <big> '''वॄतो वा''' (७.२.३८)</big> ======
====== <big> '''वॄतो वा (७.२.३८)'''</big> ======
<big>'''वॄतो वा''' (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |</big>
<big>'''वॄतो वा''' (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |</big>


Line 1,544: Line 1,546:
<big><br /></big>
<big><br /></big>


====== <u><big>स्वृ-धातुः वेट्‌</big></u> ======
====== <u><big>'''स्वृ-धातुः वेट्‌'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,559: Line 1,561:
<big><br /></big>
<big><br /></big>


===== <u><big>ॠकारान्तधातवः</big></u> =====
===== <u><big>'''ॠकारान्तधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


Line 1,580: Line 1,582:
<big><br /></big>
<big><br /></big>


==== <big>२) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u></big> ====
==== <big>'''२) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u>'''</big> ====
<big><br /></big>
<big><br /></big>


Line 1,621: Line 1,623:
<big><br /></big>
<big><br /></big>


===== <u><big>सेट्‍ इदुपधधातवः</big></u> =====
===== <u><big>'''सेट्‍ इदुपधधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


Line 1,632: Line 1,634:
<big><br /></big>
<big><br /></big>


====== <big>कुटादिगणीयः सेट्‌ इदुपधधातुः एकः एव— डिप्‌-धातुः</big> ======
====== <big>'''कुटादिगणीयः सेट्‌ इदुपधधातुः एकः एव— डिप्‌-धातुः'''</big> ======
<big><br /></big>
<big><br /></big>


Line 1,651: Line 1,653:
<big><br /></big>
<big><br /></big>


====== <u><big>विज्‌-धातुः</big></u> ======
====== <u><big>'''विज्‌-धातुः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,664: Line 1,666:
<big><br /></big>
<big><br /></big>


===== <u><big>सेट्‍ उदुपधधातवः</big></u> =====
===== <u><big>'''सेट्‍ उदुपधधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


Line 1,677: Line 1,679:
<big><br /></big>
<big><br /></big>


====== <big>कुटादिगणीयाः सेट्‌-उदुपधधातवः</big> ======
====== <big>'''कुटादिगणीयाः सेट्‌-उदुपधधातवः'''</big> ======
<big><br /></big>
<big><br /></big>


Line 1,760: Line 1,762:
|}
|}


===== <big> <u>सेट्‍ ऋदुपधधातवः</u></big> =====
===== <big> <u>'''सेट्‍ ऋदुपधधातवः'''</u></big> =====
<big><br /></big>
<big><br /></big>


Line 1,773: Line 1,775:
<big><br /></big>
<big><br /></big>


====== <big>कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्‌, भृड्‌</big> ======
====== <big>'''कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्‌, भृड्‌'''</big> ======
<big><br /></big>
<big><br /></big>


Line 1,784: Line 1,786:
<big>भृड्‌ + इता → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१), '''क्क्ङिति च''' (१.१.५) → भृडिता</big>
<big>भृड्‌ + इता → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१), '''क्क्ङिति च''' (१.१.५) → भृडिता</big>


====== <big> </big> ======
<big> </big>


====== <u><big>कृप्‌-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः</big></u> ======
====== <u><big>'''कृप्‌-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,801: Line 1,803:
<big><br /></big>
<big><br /></big>


====== <u><big>ग्रह्‌-धातुः</big></u> ======
====== <u><big>'''ग्रह्‌-धातुः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,816: Line 1,818:
<big><br /></big>
<big><br /></big>


====== <u><big>चक्ष्‌-धातुः</big></u> ======
====== <u><big>'''चक्ष्‌-धातुः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,845: Line 1,847:
<big><br /></big>
<big><br /></big>


====== <u><big>अज्‌-धातुः</big></u> ======
====== <u><big>'''अज्‌-धातुः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,868: Line 1,870:
<big><br /></big>
<big><br /></big>


==== <big>३) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u></big> ====
==== <big>'''३) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u>'''</big> ====
<big><br /></big>
<big><br /></big>


<big>हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम्‌ | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्‌-उपसर्गपूर्वक-कुष्‌-धातुः | सम्प्रति एतेषां सर्वेषां लुट्‌-लकारान्तरूपं साधयिष्यामः | धेयं यत्‌ तास्‌-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्‌-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम्‌ अस्ति |</big>
<big>हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम्‌ | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्‌-उपसर्गपूर्वक-कुष्‌-धातुः | सम्प्रति एतेषां सर्वेषां लुट्‌-लकारान्तरूपं साधयिष्यामः | धेयं यत्‌ तास्‌-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्‌-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम्‌ अस्ति |</big>


===== <big> </big> =====
<big> </big>


===== <u><big>कवर्गान्तधातवः</big></u> =====
===== <u><big>'''कवर्गान्तधातवः'''</big></u> =====
<big><br /></big>
<big><br /></big>


<big>धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्‌, '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |</big>
<big>धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्‌, '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |</big>


====== <big> '''एक एव एकाच्‌ कवर्गान्तधातुः शक्'''</big> ======
<big><br /></big>

<big>एक एव एकाच्‌ कवर्गान्तधातुः अनिट्‌ अस्ति—</big>
<big>एक एव एकाच्‌ कवर्गान्तधातुः अनिट्‌ अस्ति—</big>


Line 1,897: Line 1,898:
<big><br /></big>
<big><br /></big>


====== <u><big>एकाच्‌-चकारान्तधातवः - षड्‌ धातवः अनिटः</big></u> ======
====== <u><big>'''एकाच्‌-चकारान्तधातवः - षड्‌ धातवः अनिटः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,926: Line 1,927:
<big><br /></big>
<big><br /></big>


====== <u><big>वेट्‌-चकारान्तधातवः—तञ्चू, व्रश्च्‌</big></u> ======
====== <u><big>'''वेट्‌-चकारान्तधातवः—तञ्चू, व्रश्च्‌'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 1,959: Line 1,960:
<big><br /></big>
<big><br /></big>


====== <u><big>व्रश्च-धातुः</big></u> ======
====== <u><big>'''व्रश्च-धातुः'''</big></u> ======
<big> </big>


====== <big> </big> ======
<big>इडादिपक्षे—</big>
<big>इडादिपक्षे—</big>


Line 1,992: Line 1,993:
<big><br /></big>
<big><br /></big>


====== <u><big>व्यच्‌-धातुः</big></u> ======
====== <u><big>'''व्यच्‌-धातुः'''</big></u> ======
<big><br /></big>
<big><br /></big>


<big>व्यच्‌-धातुः सेट्‌ | अत्र विशेषवार्ता एवं यत्‌ '''व्यचेः कुटादित्वमनसीति वक्तव्यम्‌''' इति वार्तिकेन व्यच्‌-धातोः परं यावन्तः अस्‌-भिन्न-कृत्‌-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत्‌ भवन्ति | परन्तु तिङ्‌-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत्‌ अस्ति चेत्‌ व्यच्‌ इति प्रकृतौ सम्प्रसारणं भवति | तिङ्‌-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत्‌ न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच्‌ + इता → व्यचिता |</big>
<big>व्यच्‌-धातुः सेट्‌ | अत्र विशेषवार्ता एवं यत्‌ '''व्यचेः कुटादित्वमनसीति वक्तव्यम्‌''' इति वार्तिकेन व्यच्‌-धातोः परं यावन्तः अस्‌-भिन्न-कृत्‌-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत्‌ भवन्ति | परन्तु तिङ्‌-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत्‌ अस्ति चेत्‌ व्यच्‌ इति प्रकृतौ सम्प्रसारणं भवति | तिङ्‌-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत्‌ न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच्‌ + इता → व्यचिता |</big>


==== <big>एकाच्‌-छकारान्तधातुः - प्रच्छ्</big> ====
==== <big>'''एकाच्‌-छकारान्तधातुः - प्रच्छ्'''</big> ====
<big>एकाच्‌-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट्‌ अस्ति |</big>
<big>एकाच्‌-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट्‌ अस्ति |</big>


Line 2,017: Line 2,018:
<big><br /></big>
<big><br /></big>


<big>एकाच्‌-जकारान्तधातवः - १५ धातवः अनिटः</big>
====== <big>'''एकाच्‌-जकारान्तधातवः - १५ धातवः अनिटः'''</big> ======

<big><br />
<big><br />
एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति '''चोः कुः''' (८.२.३०) च '''खरि च''' (८.४.५५) चेति सूत्राभ्याम्‌ |</big>
एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति '''चोः कुः''' (८.२.३०) च '''खरि च''' (८.४.५५) चेति सूत्राभ्याम्‌ |</big>
Line 2,048: Line 2,048:
<big><br /></big>
<big><br /></big>


====== <u><big>विशिष्ट-अनिट्‌-जकारान्तधातवः</big></u> ======
<u><big>'''विशिष्ट-अनिट्‌-जकारान्तधातवः'''</big></u>

<big><br /></big>
<big><br /></big>


Line 2,059: Line 2,060:
<big><br /></big>
<big><br /></big>


====== <u><big>मस्ज्‌-धातुः</big></u> ======
====== <u><big>'''मस्ज्‌-धातुः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 2,115: Line 2,116:
<big><br /></big>
<big><br /></big>


====== <u><big>भ्रस्ज्‌-धातुः</big></u> ======
====== <u><big>'''भ्रस्ज्‌-धातुः'''</big></u> ======
<big><br />
<big><br />
'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) | भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा |</big>
'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) | भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा |</big>
Line 2,133: Line 2,134:
<big>भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा</big>
<big>भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा</big>


====== <big> अज्‌</big> ======
====== <big> '''अज्‌'''</big> ======
<big>अज्‌ + लुट्‌ → वेता |</big>
<big>अज्‌ + लुट्‌ → वेता |</big>


<big>'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |</big>
<big>'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |</big>



====== <big> तुदादिगणीय-विज्‌-धातुः</big> ======
====== <big> तुदादिगणीय-विज्‌-धातुः</big> ======
Line 2,149: Line 2,151:
<big><br /></big>
<big><br /></big>


====== <u><big>यज्‌-धातुः - सन्धिविशेषः</big></u> ======
====== <u><big>'''यज्‌-धातुः - सन्धिविशेषः'''</big></u> ======
<big><br /></big>
<big><br /></big>


Line 2,159: Line 2,161:
<big><br /></big>
<big><br /></big>


===== <u><big>वे‌ट्‌-धातवः - अञ्जू, मृजू</big></u> =====
===== <u><big>'''वे‌ट्‌-धातवः - अञ्जू, मृजू'''</big></u> =====
<big><br /></big>
<big><br /></big>


Line 2,178: Line 2,180:
<big><br /></big>
<big><br /></big>


====== <u><big>मृज्‌-धातुः</big></u> ======
====== <u><big>'''मृज्‌-धातुः'''</big></u> ======
<big><br />
<big><br />
'''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |</big>
'''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |</big>
Line 2,201: Line 2,203:


==== <u><big>तवर्गान्तधातवः</big></u> ====
==== <u><big>तवर्गान्तधातवः</big></u> ====
<big><br /></big>


===== <big> ‌तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः</big> =====
<big>‌तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः |</big>
<big>‌तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः |</big>


===== <big> '''एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः'''</big> =====
<big><br /></big>

<big>एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''खरि च''' (८.४.५५) इति सूत्रेण |</big>
<big>एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''खरि च''' (८.४.५५) इति सूत्रेण |</big>


Line 2,241: Line 2,242:
<big><br /></big>
<big><br /></big>


===== <big>दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्‌, स्यन्द्‌</big> =====
===== <big>'''दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्‌, स्यन्द्‌'''</big> =====
<big>क्लिद्-धातुः</big>
<big>क्लिद्-धातुः</big>


Line 2,266: Line 2,267:
<big>स्यन्द्‌ + ता →</big>
<big>स्यन्द्‌ + ता →</big>


===== <big> एकाच्‌-धकारान्तधातवः - १० धातवः</big> =====
===== <big> '''एकाच्‌-धकारान्तधातवः - १० धातवः'''</big> =====
<big>एकाच्‌-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''झषस्तथोर्धोऽधः''' (८.२.४०), '''झलां जश्‌ झशि''' (८.४.५३) इति सूत्राभ्याम्‌ |</big>
<big>एकाच्‌-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''झषस्तथोर्धोऽधः''' (८.२.४०), '''झलां जश्‌ झशि''' (८.४.५३) इति सूत्राभ्याम्‌ |</big>


Line 2,309: Line 2,310:
<big><br /></big>
<big><br /></big>


<big>द्वौ धकारान्तौ वेटौ धातू - सिध्‌, रध्‌</big>
====== <big>'''द्वौ धकारान्तौ वेटौ धातू - सिध्‌, रध्‌'''</big> ======

<big>सिध्‌-धातुः</big>
<big>सिध्‌-धातुः</big>


Line 2,341: Line 2,341:
<big>रध्‌ + ता →</big>
<big>रध्‌ + ता →</big>


===== <big> एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ - मन्, हन्</big> =====
===== <big> '''एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ - मन्, हन्'''</big> =====
<big>एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ | मन्‌, हन्‌ |</big>
<big>एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ | मन्‌, हन्‌ |</big>