9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 139: Line 139:


व्याकरणसूत्रेषु षष्ठीविभक्तिः इत्युक्ते 'स्थाने', प्रथमाविभक्तिः इत्युक्ते 'आगच्छति' (आदेशः आगमः वा), सप्तमीविभक्तिः इत्युत्के 'पूर्वकार्यं', पञ्चमीविभक्तिः इत्युक्ते 'परकार्यम्‌' | अत्र कार्यम्‌ इत्युक्ते विसर्गस्य स्थाने सकारादयः वर्णादेशाः | तर्हि सूत्रस्य सारांशः एवम्‌— विसर्गात्‌ अग्रे खर्-वर्णः अस्ति चेत्‌, विसर्गस्य स्थाने सकारः; परन्तु विसर्गात्‌ अग्रे कखपफ इति वर्णाः सन्ति चेत्‌, विसर्गः एव तिष्ठति |
व्याकरणसूत्रेषु षष्ठीविभक्तिः इत्युक्ते 'स्थाने', प्रथमाविभक्तिः इत्युक्ते 'आगच्छति' (आदेशः आगमः वा), सप्तमीविभक्तिः इत्युत्के 'पूर्वकार्यं', पञ्चमीविभक्तिः इत्युक्ते 'परकार्यम्‌' | अत्र कार्यम्‌ इत्युक्ते विसर्गस्य स्थाने सकारादयः वर्णादेशाः | तर्हि सूत्रस्य सारांशः एवम्‌— विसर्गात्‌ अग्रे खर्-वर्णः अस्ति चेत्‌, विसर्गस्य स्थाने सकारः; परन्तु विसर्गात्‌ अग्रे कखपफ इति वर्णाः सन्ति चेत्‌, विसर्गः एव तिष्ठति |







अभ्यासः—
अभ्यासः—



* रामः तिष्ठति → रामस्तिष्ठति
* रामः तिष्ठति → रामस्तिष्ठति
Line 147: Line 151:
* रामः खादति → रामः खादति
* रामः खादति → रामः खादति
* रामः पतति → रामः पतति
* रामः पतति → रामः पतति